समाचारं

मध्यपश्चिमस्य शीर्ष ३ शक्तिशालीनगराणि, चाङ्गशा द्वितीयस्थाने अस्ति, चेङ्गडु, चोङ्गकिङ्ग् च पृष्ठतः त्यक्त्वा?

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बृहत्नगरस्य सीमारूपेण ५०० अरब युआन् सकलराष्ट्रीयउत्पादः, सशक्तनगरस्य आरम्भबिन्दुः च इति कृत्वा २०२४ तमे वर्षे देशस्य कुलम् ५९ नगराणि शॉर्टलिस्ट् भविष्यन्ति शेन्झेन्, शङ्घाई, बीजिंग, हाङ्गझौ, ग्वाङ्गझौ, नानजिङ्ग्, वुहान, सुझोउ, निङ्गबो, वुक्सी च शीर्षदशसु स्थानेषु, चाङ्गशा च ११ तमे स्थाने अस्ति ।
अद्यैव शङ्घाई जिओ टोङ्ग विश्वविद्यालयस्य शेन्झेन् उद्योगसंशोधनसंस्थायाः चीनविकाससंशोधनसंस्थायाः च संयुक्तरूपेण प्रकाशितः "चीनस्य बृहत्नगराणि सशक्तनगराणि च सूचकाङ्कः" इति। चाङ्गशा-नगरस्य डीजीपी देशे १५ तमे स्थाने अस्ति, चेङ्गडु-चोङ्गकिङ्ग्-नगरं त्यक्त्वा देशे ११ तमे स्थाने किमर्थम् अस्ति ?
1. बृहत् नगरं बलवन्तं नगरं न भवेत्
"चीनस्य बृहद्नगराणां सशक्तनगरानां च सूचकाङ्कप्रतिवेदनस्य" कंघीकरणं, नगरं सशक्तं वा न वा इति बहुविध-आयामेषु निर्भरं भवति: यत्र श्रम-उत्पादकता, भूमि-उत्पादकता, पूंजी-उत्पादकता, प्रति १०,००० जनानां कृते प्रदत्तस्य आविष्कार-पेटन्टस्य संख्या, प्रतिभानां अनुपातः, १० अरब युआन् इत्यस्मात् अधिकं विपण्यमूल्यं येषां कम्पनीनां संख्या इत्यादि .
प्रतिवेदनस्य शोधदलस्य मुख्यविशेषज्ञः शङ्घाई जिओ टोङ्ग विश्वविद्यालयस्य अर्थशास्त्रस्य प्रबन्धनस्य च अन्ताईविद्यालयस्य प्राध्यापकः चेन् ज़ियान् इत्यनेन उक्तं यत् सशक्तनगरसूचकाङ्कस्य मूल्यं यत् सामान्यतया जनाः कुलनगरीय-अर्थव्यवस्थायां ध्यानं ददति तथापि एतत् अपि केन्द्रीक्रियते नगरीय अर्थव्यवस्थायाः कार्यक्षमता, शक्तिः, क्षमता च, तथा च जनानां आजीविकायाः ​​स्थितिः , नगरीय-आर्थिक-विकासस्य गुणवत्तायाः अवलोकनार्थं "खिडकी" प्रदाति
कुल सकलराष्ट्रीयउत्पादस्य दृष्ट्या मध्यपश्चिमप्रदेशयोः त्रीणि नगराणि शीर्षदशसु नगरेषु सन्ति, यथा चोङ्गकिङ्ग्, चेङ्गडु, वुहान च ।
एषा श्रेणी नगरस्य सकलराष्ट्रीयउत्पाद-क्रमाङ्कनेन सह न सङ्गच्छते यत् एतत् पक्षतः अपि दर्शयति यत् बृहत् नगरं अर्थात् बृहत् अर्थव्यवस्था अवश्यमेव दृढं नगरं न भवेत् ।
चाङ्गशा इत्यस्य प्रदर्शनं २०२३ तमे वर्षे इव अस्ति, देशे ११ तमे स्थाने अस्ति, यत् सकलराष्ट्रीयउत्पादस्य क्रमाङ्कात् (१५ तमम्) अधिकम् अस्ति ।
मध्यपश्चिमक्षेत्रेषु अपि देशस्य सकलराष्ट्रीयउत्पादस्य दृष्ट्या पञ्चमस्थानं प्राप्तं चोङ्गकिंग्-नगरं सशक्तनगरेषु २३ तमे स्थाने अस्ति; देशे सकलराष्ट्रीयउत्पादस्य १६ तमे स्थाने, सशक्तनगरेषु २९ तमे स्थाने अस्ति;
चेन् क्षियान् इत्यनेन उक्तं यत् चाङ्गशा इत्यस्याः प्रदर्शनं बहुधा प्रत्येकस्य सूचकस्य संतुलनस्य कारणेन अस्ति । "सन्तुलनम्" "बृहत्तायाः अनुसरणं" इत्यस्य अतिरिक्तं पूर्वं बहवः नगरानां कृते अन्यं चिन्तनस्तरं अपि प्रदाति ।
शङ्घाई जिओ टोङ्ग विश्वविद्यालयस्य चीनविकाससंशोधनसंस्थायाः कार्यकारीनिदेशकः लु मिंगः अवदत् यत् यदि कश्चन नगरः एकपक्षीयरूपेण बृहत्तायाः अनुसरणं करोति तथा च आर्थिकविकासस्य गुणवत्तायां सुधारं न करोति तर्हि "बृहत्त्वं" प्रतिस्पर्धात्मकं, प्रेरकं, स्थायित्वं च न भविष्यति।
2. परस्परं बलाबलं च शिक्षन्तु
वुहान्, चाङ्गशा, हेफेइ च सम्पूर्णेषु मध्यपश्चिमप्रदेशेषु शीर्षत्रयशक्तिशालिनः नगराणि सन्ति ।
चेन् ज़ियान् इत्यस्य मतं यत् वुहान-नगरे सर्वाधिक-सशक्ताः व्यापक-सूचकाः सन्ति, परन्तु चाङ्गशा-हेफेइ-नगरयोः अधिका प्रगतिः अभवत् । विशेषतः हेफेइ इत्यनेन एतादृशः उद्योगः संवर्धितः यः सर्वेषां स्थानानां ईर्ष्यायाः विषयः अस्ति - "कोर स्क्रीन ऑटोमोबाइल एकीकरणम्, आजीवनं बुद्धिं संग्रहयति" ।
भवन्तः नगरे परस्परं अनुधावन्ति, चाङ्गशा च क्षणं यावत् आरामं कर्तुं न शक्नोति।
अन्तिमेषु वर्षेषु हुनान् "प्रान्तीयराजधानीम्" इति रणनीतिं कार्यान्वितुं केचन परिणामान् प्राप्तवान्, चाङ्गशा-नगरस्य प्राथमिकता च सुधारः अभवत्
सः मन्यते यत् चाङ्गशा-नगरे निर्माणयन्त्राणि, रेलपारगमनम् इत्यादीनि विश्वस्तरीयाः औद्योगिकसमूहाः सन्ति, तथा च केषुचित् निर्माणक्षेत्रेषु नवीनतायाः स्रोतः निर्मितः अस्ति यदि लेपस्य मक्षिका अस्ति तर्हि अद्यापि "पुराणत्रयस्य" एव अस्ति।
हेफेइ गतिं प्राप्नोति, सर्वे यत् वदन्ति तत् प्रौद्योगिकी नवीनता एव भवितुमर्हति।
उत्तमः विश्वविद्यालयः + उत्तमः उद्योगः, हेफेइ एतत् अतीव सम्यक् मूर्तरूपं ददाति।
चाङ्गशा-नगरे उत्तमविश्वविद्यालयानाम् अभावः नास्ति, हेफेइ-नगरात् अधिकं समृद्धं वैज्ञानिकं शैक्षिकं च संसाधनं वर्तते । उत्तमः उद्योगः वस्तुतः चाङ्गशा-नगरेण स्वस्य वैज्ञानिक-शैक्षिक-संसाधनानाम् उपरि अवलम्ब्य अन्तिमेषु वर्षेषु अनेकाः उदयमानाः उद्यमाः अपि संवर्धिताः सन्ति ।
विश्वविद्यालय + उद्योगाधारितः चाङ्गशायाः नवीनतामार्गः अधिकवैज्ञानिकप्रौद्योगिकीनवाचारस्य लाभं ग्रहीतुं प्रयत्नानाम् दिशा भवितुम् अर्हति।
लेखक|मेंग जिओयान
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया