2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
people's daily online, rio de janeiro, september 27 (reporter shi yuanhao) 26 सितम्बर, स्थानीयसमये, चीनस्य सैन्यसंस्कृति सप्ताहस्य आयोजनस्य अनावरणं ब्राजीलस्य रियो डी जनेरियोनगरे "चीनीसेना विश्वशान्तिं निर्वाहयति" इति छायाप्रदर्शनेन सह अभवत्, a joint performance by the china-brazil military band and other series of activities एकस्य पश्चात् अन्यस्य आयोजिताः, ते ब्राजीलस्य जनानां, ब्राजीलदेशस्य विदेशेषु चीनदेशीयानां, देशद्वयस्य सर्वेषां वर्गानां अन्येषां जनानां कृते अद्भुतं श्रव्य-दृश्य-भोजम् आनयन्ति स्म |.
"चीनीसेना विश्वशान्तिं निर्वाहयति" इति छायाचित्रप्रदर्शनस्य उद्घाटनसमारोहः। आयोजकेन प्रदत्तं छायाचित्रम्
तस्मिन् अपराह्णे रियोनगरस्य नौसैनिकसङ्ग्रहालये आयोजितस्य छायाचित्रप्रदर्शनस्य उद्घाटनसमारोहे चीनीजनमुक्तिसेनायाः अन्तर्राष्ट्रीयसञ्चारप्रतिनिधिमण्डलस्य प्रमुखः मेजर जनरल् माओ नायगुओ इत्यनेन उक्तं यत् सैन्यशक्तिः शान्तिन्यायस्य रक्षिका भवितुम् अर्हति, न शक्नोति आधिपत्यस्य लुण्ठनस्य च कूपः भवतु। चीनस्य सैन्यशक्तेः विकासः शान्तिसैनिकानाम् वृद्धिः, स्थिरीकरणकारकाणां वर्धनं च अस्ति । चीनस्य सर्वपक्षेभ्यः प्रेम्णः परन्तु युद्धं निवारयितुं बलस्य उपयोगः न करणीयः इति ब्राजीलस्य सांस्कृतिकविरासतां सदृशी अस्ति यत् "शान्तिस्य रक्षणं साझीकृतभविष्यस्य च साझेदारी" इति चीनस्य ब्राजीलस्य च दृष्टिः अस्ति, तथा च एषा आकांक्षा अपि च नामपत्र। चीनसैन्यं पाकिस्तानसैन्येन सह अधिकं सामञ्जस्यपूर्णं सुन्दरं च विश्वस्य निर्माणार्थं कार्यं कर्तुं इच्छति।
रियो डी जनेरियोनगरे चीनस्य महावाणिज्यदूतः तियान मिन् इत्यनेन उक्तं यत् द्वयोः सैन्ययोः सम्बन्धः चीन-पाकिस्तान-द्विपक्षीयसम्बन्धस्य महत्त्वपूर्णः भागः अस्ति। चीनसैन्यसंस्कृतिसप्ताहस्य आयोजनं कृत्वा समृद्धसामग्रीभिः विविधरूपेण च आदानप्रदानक्रियाकलापैः द्वयोः सैन्ययोः परस्परं अवगमनं मैत्रीं च वर्धयितुं राष्ट्रप्रमुखद्वयेन प्राप्तस्य महत्त्वपूर्णसहमतेः कार्यान्वयनार्थं व्यावहारिकः उपायः अस्ति। अपेक्षा अस्ति यत् चीन-पाकिस्तान-देशयोः सैन्य-रक्षा-क्षेत्रेषु आदान-प्रदानं, परस्पर-शिक्षणं, मैत्रीपूर्ण-सहकार्यं च अधिकं सुदृढं भविष्यति, विश्वशान्ति-स्थिरता, समृद्धिः, विकासः च प्रवर्धयितुं अधिकं योगदानं दास्यति |.