2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२८ सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिः बाइडेन् इजरायलस्य वायुप्रहारेन लेबनानदेशस्य हिजबुल-नेता नस्रुल्लाहस्य मृत्योः विषये वक्तव्यं प्रकाशितवान् यत् “अमेरिका-देशः इजरायल्-देशस्य हिजबुल-हमास-हौथी-सशस्त्रसेनाभ्यः अन्येभ्यः चभ्यः स्वस्य रक्षणार्थं पूर्णतया समर्थनं करोति इरान्-समर्थितैः सशस्त्रसमूहैः उल्लङ्घितानां अधिकारानां उल्लङ्घनम्” इति ।
बाइडेन्
बाइडेन् इत्यनेन उक्तं यत् सः रक्षासचिवं मध्यपूर्वे अमेरिकीसैन्यबलानाम् रक्षामुद्रां अधिकं सुदृढं कर्तुं निर्देशितवान् यत् "आक्रामकतां निवारयितुं व्यापकयुद्धस्य जोखिमं न्यूनीकर्तुं च"।
तस्मिन् एव काले स्थानीयसमये २८ सितम्बर्-दिनाङ्के सायं इजरायल-प्रधानमन्त्री नेतन्याहू-इत्यनेन लेबनान-देशस्य हिजबुल-नेता नस्रल्लाह-इत्यस्य इजरायल-वायु-आक्रमणे मृतस्य अनन्तरं प्रथमं भिडियो-भाषणं कृतम्
नेतन्याहू इत्यनेन उक्तं यत्, "उत्तर-इजरायल-निवासिनः सुरक्षितरूपेण पुनरागमनं सुनिश्चित्य नस्रल्लाहस्य उन्मूलनं महत्त्वपूर्णं भवति, गाजा-पट्ट्यां इजरायल-निरोधितानां मुक्तिं प्रवर्धयितुं साहाय्यं करिष्यति च।
नेतन्याहू
सः इजरायल् सैन्यकार्यक्रमं न स्थगयिष्यति इति बोधयति स्म यत् "आगामिषु दिनेषु वयं प्रमुखानां आव्हानानां सामना करिष्यामः, एतासां आव्हानानां सामना करिष्यामः च" इति ।
नेतन्याहू अपि अवदत् यत्, "इरान्-देशे मध्यपूर्वे वा एतादृशं स्थानं नास्ति यत्र इजरायलस्य 'दीर्घबाहुः' न प्राप्नुयात्" इति ।
पुनः मुद्रितम् : cctv news client
स्रोतः तियानजिन् दैनिक