समाचारं

उत्तरे म्यांमारदेशे सीमापारं दूरसञ्चारजालस्य धोखाधड़ीं कृतवन्तः अपराधिकसमूहानां २० नेतारः मेरुदण्डाः च देशं प्रति अनुसृताः

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीएनआर न्यूज बीजिंग, २९ सितम्बर (रिपोर्टर वाङ्ग ची) उत्तरे म्यांमारदेशे चीनदेशेन सह सम्बद्धानां दूरसञ्चारजालधोखाधड़ी-अपराधानां व्यापकरूपेण नियन्त्रणं कर्तुं अवैधक्रियाकलापानाम् "पुनरुत्थानं" च दृढतया निवारयितुं लोकसुरक्षामन्त्रालयेन अद्यैव कानूनस्य सुदृढीकरणार्थं कार्यसमूहं प्रेषितम् म्यांमारेन सह प्रवर्तनसहकार्यं प्रथमवारं म्यांमारस्य याङ्गोन, मण्डले इत्यादिषु स्थानेषु संयुक्तदमनं कृतम्, चेन् मौवेई, याङ्ग इत्यादीनां दूरसञ्चारजालधोखाधड़ी अपराधिकसमूहानां २० नेतारः मेरुदण्डाः च एकस्मिन् झटके गृहीताः म्यांमारेन समर्पितानां २० प्रमुखानां अपराधिकसमूहानां सफलतया स्थानान्तरणार्थं चार्टर् विमानस्य आयोजनं कृतम् आसीत् संदिग्धः देशं प्रति अनुसृतः। चीन-म्यांमार-देशयोः मध्ये पुलिस-कानून-प्रवर्तन-सहकार्यस्य अन्यत् महत्त्वपूर्णं उपलब्धिः अस्ति, एतत् सीमापार-दूरसञ्चार-जाल-धोखाधड़ी-अपराधानां संयुक्तरूपेण निवारणं कर्तुं, सुरक्षां स्थिरतां च निर्वाहयितुम् एकत्र कार्यं कर्तुं द्वयोः देशयोः दृढनिश्चयं पूर्णतया प्रदर्शयति |.

चिरकालात् चेन् मौवेई, याङ्ग इत्यादयः सशस्त्रसेनानां नियन्त्रणार्थं उत्तरे म्यांमारदेशस्य कोकाङ्गस्य "चत्वारि बृहत्परिवाराः" तथा च जू लाओफा इत्यादिषु आपराधिकसमूहेषु अवलम्बन्ते, इलेक्ट्रॉनिक-धोखाधड़ी-गुहाः उद्घाटिताः, उन्मत्तदूरसञ्चारं, संजालं च कृतवन्तः fraud crimes against chinese citizens सः इच्छितहत्या, इच्छया चोटः इत्यादीनां विविधानां गम्भीराणां हिंसकानाम् अपराधानां शङ्का अस्ति, अपराधस्य परिस्थितयः अत्यन्तं घृणिताः सन्ति, समाजस्य हानिः अत्यन्तं गम्भीरा अस्ति, जनाः च अतीव वितृष्णाम् अनुभवन्ति। उत्तरे म्यान्मारदेशे "चतुः बृहत्परिवाराः" इत्यादीनां अपराधिकसमूहानां कृते विनाशकारी आघातः अभवत्, तथैव चेन् वेइवेई, याङ्ग इत्यादयः २० अपराधिनः नेतारः मेरुदण्डाः च यङ्गोन, मण्डले इत्यादिषु समीपस्थेषु स्थानेषु पलायिताः प्रासंगिककर्मचारिणां सुरागं गृहीत्वा चीन-म्यांमार-देशयोः सावधानीपूर्वकं कार्ययोजनां निर्मितवती, केन्द्रीकृत-निरोधाः च सफलतया कार्यान्विताः, येन उपर्युक्ताः सर्वेऽपि आपराधिक-शङ्किताः एकस्मिन् एव झटके गृहीताः सम्प्रति तेषां पुनः अनुसरणं प्रासंगिकस्थानीयजनसुरक्षाअङ्गैः प्रकरणस्य अन्वेषणं कर्तुं कृतम् अस्ति।

लोकसुरक्षामन्त्रालयस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् दूरसञ्चारजालधोखाधड़ी विश्वस्य समक्षं निवारणे शासने च सामान्यसमस्या अस्ति, अन्तर्राष्ट्रीयकानूनप्रवर्तनसहकार्यं सुदृढं करणं च सामान्यप्रवृत्तिः अस्ति एतत् कार्यं चीनस्य सामान्यीकरणं अधिकं प्रवर्धयति। म्यांमार संयुक्त दमनतन्त्रम्। अग्रिमे चरणे सार्वजनिकसुरक्षाअङ्गाः अन्तर्राष्ट्रीयकानूनप्रवर्तनसहकार्यस्य अनुभवप्रतिरूपं ठोसरूपेण सुधारं च निरन्तरं करिष्यन्ति, अधिकदेशैः सह व्यावहारिकसहकार्यं गभीरं करिष्यन्ति, कानूनानुसारं चीनं सम्मिलितं सीमापारदूरसञ्चारजालधोखाधड़ीअपराधेषु दमनं करिष्यन्ति, तथा च चीनीयनागरिकाणां वैधाधिकारस्य हितस्य च प्रभावीरूपेण रक्षणं कुर्वन्ति।