2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव जियांग्सु सामान्यविश्वविद्यालयस्य २०२४ तमस्य वर्षस्य नवीनशिक्षकाणां छात्रपुस्तिकापरीक्षायां एकः अभ्यर्थी प्रथमस्य प्राचार्यस्य नाम कुख्यातः अन्तर्जालप्रसिद्धः "जनरल यू" इति लिखितवान्, ततः प्राचार्यस्य अपमानं कृतवान् इति कथितस्य आलोचना अभवत्
अस्मिन् विषये विद्यालयस्य कर्मचारिणः व्याख्यातवन्तः यत् सम्बद्धः छात्रः भ्रान्त्या प्रधानाध्यापकस्य नाम "जनरल यू" इति लिखितवान्, यः दुर्कर्मयुक्तः अन्तर्जालस्य प्रसिद्धः अस्ति, प्रकरणस्य समाधानं जातम् अस्ति तथा च छात्राणां क्रेडिट् न कटौतिः न च जनसामान्यं प्रति पोस्ट कृतम्। आलोचना सूचिता यतोहि तत्र सम्बद्धः छात्रः छात्राचारसंहितायां उल्लङ्घनं कृतवान्, तस्य उद्देश्यं चेतावनीरूपेण कार्यं कर्तुं आसीत् ।
प्रासंगिकप्रतिवेदनानुसारं २०२३ तमस्य वर्षस्य एप्रिलमासे अन्तर्जालस्य प्रसिद्धः "जनरल् यू" इत्ययं कलहं चित्वा मार्गे उपद्रवं जनयितुं पुलिसैः निरुद्धः अभवत् general it can be seen that the student it’s very possible that विद्यालयस्य प्रथमः प्राचार्यः सामान्यः आसीत्, परन्तु सः अद्यापि अविचारितः एकस्य अन्तर्जालस्य प्रसिद्धस्य नाम दुष्कर्मभिः लिखितवान् एतादृशः व्यवहारः केवलं आवेगपूर्णः अनभिप्रेतः च त्रुटिः अस्ति चेदपि अत्यन्तं अनुचितः अस्ति, न केवलं वृद्धस्य प्राचार्यस्य एव मूलभूतसम्मानस्य अभावः, अपितु तस्य अल्मा मेटरस्य इतिहासस्य, संस्कृतिस्य, शैक्षणिकवातावरणस्य च आक्षेपार्हः, निन्दनीयः च अस्ति .
विद्यालयः परीक्षां करोति यदा नवीनाः छात्राः विद्यालये प्रविशन्ति तथा च विद्यालयस्य इतिहासेन सह सम्बद्धान् प्रश्नान् निर्धारयति मूलः अभिप्रायः छात्राणां विद्यालयस्य सांस्कृतिकविरासतां ऐतिहासिकविरासतां च अधिकतया अवगन्तुं, परिसरजीवने तेषां शीघ्रं एकीकरणं प्रवर्तयितुं, छात्रान् च अधिकतया पहिचानं कर्तुं च अस्ति विद्यालयः स्वतन्त्रतायाः भावः । अतः यदि एषा परीक्षा वास्तवतः क्रेडिट्-प्रभावं न करोति चेदपि छात्राः न्यूनातिन्यूनं गम्भीरतापूर्वकं गृह्णीयुः, न तु बालक्रीडारूपेण व्यवहारं कृत्वा "मृत्युपर्यन्तं मनोरञ्जनं" इति वृत्त्या सह क्रीडन्ति
अद्यतनस्य अधिकांशः युवानः "अन्तर्जालदेशीयाः" सन्ति ये अन्तर्जालस्य सह वर्धिताः । ते सुदृढतरं ऑनलाइन-अनुकूलता-सृजनशीलता च सह जायन्ते, तथा च तेषां दैनन्दिनजीवने ऑनलाइन-"मीम्स्"-समायोजने कुशलाः, अभ्यस्ताः च सन्ति, यत् तेषां कृते स्वस्य अभिव्यक्तिं कर्तुं, अनुनादं च अन्वेष्टुं च मार्गः अभवत् सत्यमेव यत् सुचिन्तितः मध्यमः च "हास्य" वातावरणं सजीवं कर्तुं व्यक्तित्वं च प्रकाशयितुं शक्नोति, परन्तु "हास्यं" अवसरं विषयं च अपेक्ष्य न भवितुम् अर्हति, किं पुनः सीमां सीमां च विना। विशेषतः इतिहासः संस्कृतिः इत्यादिषु गम्भीरविषयेषु अस्माभिः विस्मयस्य भावः स्थापयित्वा कठोरवृत्त्या व्यवहारः करणीयः ।
स्वस्य अल्मा मेटरस्य संस्थापकस्य तथा उत्कृष्टसैन्यशोषणयुक्तस्य संस्थापकस्य जनरलस्य तुलना दुष्टाभिलेखयुक्तेन अन्तर्जालप्रसिद्धेन सह कर्तुं स्पष्टतया असह्यम् अस्ति एतत् अपि प्रतिबिम्बयति यत् छात्रस्य अध्ययनस्य परीक्षाणां च प्रति दृष्टिकोणः पर्याप्तं सम्यक् नास्ति, तस्य व्यक्तिगतनैतिकसंवर्धनम् अस्ति insufficient, and he lacks ऑनलाइन सूचनां चिन्तयितुं क्षमता, समीक्षात्मकचिन्तनं च दुर्सूचनाभिः सहजतया भ्रमितं प्रभावितं च भवति। केवलं छात्रान् दण्डयितुं स्थाने विद्यालयः आलोचनानां संप्रेषणं, चेतावनीनां च निर्गमनं कृतवान् यत् पुनः एतादृशाः परिस्थितयः न भवन्ति इति एतादृशः उपचारः न केवलं सहिष्णुतां प्रज्ञां च प्रतिबिम्बयति, अपितु शैक्षिकमार्गदर्शनस्य, बोधस्य च सारं प्रकाशयति ।
एषा घटना अन्तर्जालस्य व्यापकं ध्यानं चर्चां च उत्पन्नवती अस्ति अधिकांशः नेटिजनाः छात्रस्य व्यवहारः खलु अनुचितः इति मन्यन्ते, विद्यालयेन समुचिता आलोचना, शिक्षा च कर्तव्या। एतेन "मीम-क्रीडा" इति प्रति जनमतस्य मनोवृत्तिः अपि प्रतिबिम्बिता भवति, अर्थात् मीम-क्रीडां व्यक्तिगततायाः, स्वतन्त्र-अभिव्यक्ति-भावस्य च अनुसरणं कुर्वन्तः, समीचीनमूल्यानां, भावस्य च संवर्धनं समानरूपेण महत्त्वपूर्णम् अस्ति सामाजिक उत्तरदायित्वस्य।
तस्मिन् एव काले एषा घटना पुनः नैतिकशिक्षायाः महत्त्वं प्रकाशितवती । द्रुतगत्या विकसितसूचनायुगे छात्राणां मार्गदर्शनं कथं करणीयम् यत् ते सम्यक् मूल्यानि नीतिशास्त्राणि च स्थापयितुं शक्नुवन्ति, कथं निरन्तरं शिक्षितुं चिन्तयन्ति च, विकासस्य मार्गे, तेषां सामाजिकदायित्वस्य आत्म-अनुशासनस्य च भावनां संवर्धयितुं च एकः महत्त्वपूर्णः विषयः अस्ति यत् प्रत्येकं शिक्षाविदं अवश्यं कर्तव्यम् मुखविषयः ।