2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जिमु न्यूज रिपोर्टर शु लोंगहुआन डिंग्वेई ज़ी माओ
सीसीटीवी-समाचारस्य अनुसारं २८ सितम्बर् दिनाङ्के २४ दिनाङ्के किङ्घाई-प्रान्तस्य हैक्सी-प्रान्तस्य गोलमुद्-नगरस्य गोलमुद्-नगरस्य यान्कियाओ-ग्रामे, यान्कियाओ-उत्तर-मार्गे, तेल-प्रेस्-इत्यत्र स्वास्थ्यकेन्द्रे च हानिकारक-गैस-विषाक्ततायाः घटना अभवत्, यत्र ७ जनानां क्षतिः अभवत् २ गृहेषु (६ जनाः मृताः १ घातिताः च)। घटनास्थले उद्धारकाः जिमु न्यूज-सञ्चारकर्तृभ्यः अवदन् यत् बहवः उद्धारकाः वक्षःस्थलस्य कठिनता, चक्करः, वमनं च भिन्न-भिन्न-प्रमाणेन पीडिताः आसन्, विषाक्त-हानिकारक-वायु-निःश्वासस्य अनन्तरं तेषां कण्ठेषु वेदना अपि अनुभवन्ति स्म
यस्मिन् ग्रामे घटना अभवत् (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)
२८ दिनाङ्के अपराह्णे मृतस्य बन्धुः लियू महोदयः (उपनाम परिवर्तितः) जिमु न्यूज इति संवाददातृभ्यः अवदत् यत् ये पञ्च जनाः दुर्भाग्येन मृताः ते तस्य मातुलः, मातुलपुत्रः, तस्य पत्नी, मातुलपुत्रः, भगिनी च आसन् पञ्च मृताः बान्धवाः दफनाः, बान्धवः मित्राणि च अतीव दुःखिताः सन्ति ।
लियूमहोदयस्य मते २४ दिनाङ्के सायंकाले तस्य मातुलः स्वस्य स्नानगृहे शौचालयं गत्वा तीक्ष्णगन्धं जिघ्रति स्म सः सहसा चक्करः जातः, सः प्रक्षालनागारं धारयितुं न शक्तवान् च भूमौ पतितः। मातुलस्य चिकित्सालयं प्रेषितस्य बहुकालानन्तरं तस्य मातुलपुत्रस्य फ़ोनः अभवत् यत् अन्यः परिवारस्य सदस्यः मूर्च्छितः अभवत् इति । तस्मिन् एव काले कश्चन मातुलपुत्र्याः तस्याः पुत्रीयाः च सम्पर्कं कृत्वा मातुलपुत्रस्य गृहे जनान् उद्धारितवान् । एतस्मिन्नन्तरे पञ्च जनाः क्रमेण मूर्च्छिताः अभवन् । ततः शीघ्रमेव वार्ता श्रुत्वा सर्वे बन्धुजनाः मित्राणि च उद्धारार्थं घटनास्थलं प्रति त्वरितम् आगतवन्तः, परन्तु तेषां गृहे प्रबलं तीक्ष्णगन्धः आगतवान्
"निःश्वासं धारयतु, गृहे गत्वा कञ्चित् बहिः आकर्षयतु, निःश्वासं ग्रहीतुं बहिः आगच्छतु, ततः अन्तः गत्वा कञ्चित् बहिः आकर्षयतु, लियूमहोदयेन उक्तं यत् सः पञ्चजनानाम् बहिः आकर्षयितुं बहुभिः ज्ञातिभिः मित्रैः च सहकार्यं कृतवान् गृहे मूर्च्छितः आसीत्, १२० जनानां सह ते ५ जनाः चिकित्सायै चिकित्सालयं प्रेषिताः ।
लियूमहोदयः अवदत् यत् तेषां शङ्का अस्ति यत् विषाक्तवायुः सीवरद्वारा गृहे प्रविशति, ते च स्नानगृहे मातुलस्य मूर्च्छायाः आधारेण प्रारम्भिकं निर्णयं कृतवन्तः। सम्प्रति तस्य मातुलः अद्यापि चिकित्सालये एव अस्ति । सः उल्लेखितवान् यत् विगतदिनेषु प्रासंगिकाः नगर-जिल्लानेतारः मातुलस्य तस्य बन्धुजनस्य च शोकं प्रकटयितुं चिकित्सालयं गतवन्तः "सम्बन्धितविभागानाम् कर्मचारिणः अवदन् यत् प्रारम्भे विषाक्तं हानिकारकं च गैसं हाइड्रोजनसल्फाइड् अपि च अन्तर्भवति इति शङ्का वर्तते।" स्रोतः अज्ञातः अस्ति।
लियूमहोदयेन उक्तं यत् अज्ञातवायुस्य निःश्वासेन एकः स्थानीयः निवासी दुर्भाग्येन मृतः “सः वैद्यः इति श्रुतवान्।” निवासीनः अवशेषाः स्थानीये अन्त्येष्टिगृहे सन्ति इति कथ्यते।
मा महोदयः उद्धारकेषु अन्यतमः आसीत् २४ दिनाङ्के सायं ७:५० वादने सः वार्ताम् श्रुत्वा घटनास्थलं प्रति त्वरितम् आगत्य गृहे पञ्च जनान् भूमौ शयानान् दृष्टवान्। सः पत्रकारैः सह उक्तवान् यत् सः १२० जनान् उद्धारयितुं गृहं प्रविष्टवान् ततः परं बहवः जनाः जनानां उद्धाराय गृहं प्रविष्टवन्तः तथापि यतः तीक्ष्णगन्धः अतिप्रबलः आसीत्, तस्मात् उद्धारकः वक्षःस्थलस्य कठिनता, चक्करः, वमनं च प्राप्नोत् varying degrees. "विषाक्तं हानिकारकं च वायुः निःश्वासं कृत्वा मम कण्ठः वेदना भवति" इति अपि उक्तवान् यत् अज्ञातवायुनां निःश्वासेन एकः स्थानीयः निवासी दुर्भाग्येन मृतः, परन्तु सः विशिष्टानि परिस्थितयः न जानाति स्म।
ग्रामसमीपे मार्गा: नियन्त्रणे सन्ति (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)
गोलमुड्-नगरस्य अन्त्येष्टिगृहस्य कर्मचारिणः जिमु न्यूज-सञ्चारमाध्यमेन अवदन् यत् सूचनां प्राप्य तेषां शवः प्राप्तः, परन्तु लम्बितन्यायिकप्रक्रियाणां कारणात् ते तावत्पर्यन्तं शवस्य प्रवेशं कर्तुं न शक्तवन्तः।
२८ दिनाङ्के जिमु न्यूजस्य एकः संवाददाता गोलमुड्-नगरस्य क्षिचेङ्ग-मण्डले एकस्मात् अधिकारिणा ज्ञातवान् यत् दुर्घटनायां कुलम् ६ जनाः मृताः, अन्यः अपि घातितः अभवत् घटनास्थलस्य परितः जनाः स्थानान्तरिताः इति अपि अधिकारी अवदत् यत् सम्बन्धितविभागानाम् कर्मचारीः अन्वेषणं कुर्वन्ति यत् एषः कीदृशः गैसः अस्ति।
सीसीटीवी-समाचारानुसारं २४ सितम्बर्-दिनाङ्के गोलमुड्-नगरस्य गोलमुड्-नगरस्य यान्कियाओ-उत्तरमार्गे यान्कियाओ-ग्रामे तेल-प्रेस्-इत्यत्र स्वास्थ्यकेन्द्रे च हानिकारक-गैस-विषाक्ततायाः घटना अभवत्, यत्र २ गृहेषु ७ जनानां मृत्योः कारणम् अभवत् निवासिनः सीवरपाइपद्वारा विषाक्ताः हानिकारकाः च वायुः निर्गताः, येन २ गृहेषु ६ जनाः (१ गृहे ५ जनाः, १ गृहे १ व्यक्तिः) मृताः चिकित्सायै चिकित्सालयं प्रेषितस्य व्यक्तिः स्वस्थः अभवत्। घटनायाः अनन्तरं गोलमुड्-नगरेण शीघ्रमेव कानून-विनियमानाम् अनुसारं उद्धार-निष्कासन-कार्यं कृतम्, तत्क्षणमेव परितः जनानां स्थानान्तरणं कृत्वा पुनः निवेशनं कृतम्, वर्तमानकाले अपि अस्य विशिष्टकारणस्य अधिकसत्यापनं क्रियते . तस्मिन् एव काले सम्बद्धस्य क्षेत्रस्य परितः वातावरणस्य निरन्तरव्यावसायिकनिरीक्षणं क्रियते, वर्तमानकाले क्षेत्रे जीवनवातावरणं सुरक्षितम् अस्ति
लियूमहोदयः पत्रकारैः सह पुष्टिं कृतवान् यत् तैलप्रेषणस्य दुकानं तस्य मातुलस्य गृहम् अस्ति। तैलदबावकार्यशालायाः स्वास्थ्यकेन्द्रस्य च मध्ये अनेकाः गृहाणि सन्ति, येषु प्रायः १०० मीटर् अन्तरं भवति । स्वास्थ्यकेन्द्रस्य सार्वजनिकसूचनायाः आधारेण संवाददाता प्रासंगिकसङ्ख्यायां आहूय तत्र यन्त्रं निरुद्धम् इति दर्शितम्।