समाचारं

कुआइशौ ई-वाणिज्य-व्यापार-इन-सरकारी-सहायता-अभियानेन २०% छूटेन रेफ्रिजरेटर्, वाशिंग मशीन् इत्यादीनां ८ प्रमुखवर्गाणां प्रारम्भः भवति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ सितम्बर् दिनाङ्के कुआइशौ ई-वाणिज्यम् आधिकारिकतया ट्रेड-इन-सरकारी-सहायता-क्रियाकलापं प्रारब्धवान् उपभोक्तारः रेफ्रिजरेटर्, वाशिंग मशीन्, टीवी, एयर कण्डिशनर, इत्येतयोः कृते अनन्यसरकारीसहायतां प्राप्तुं इवेण्ट् पृष्ठे प्रवेशं कर्तुं कुआइशौ इत्यत्र "किङ्ग्डाओ ट्रेड-इन्" इति अन्वेषणं कर्तुं शक्नुवन्ति । सङ्गणकाः, जलतापकाः, गृहचूल्हाः, रेन्जहुडाः च अनुदानस्य व्याप्तेः अन्तः सन्ति, येषु १५% अनुदानं ऊर्जा-दक्षतायाः अथवा जलदक्षता-उत्पादानाम् कृते, ऊर्जायाः अथवा जलदक्षतायाः कृते २०% अनुदानं च अस्ति स्तर 1 तथा ततः परं उत्पादाः प्रत्येकं व्यक्तिः प्रत्येकस्य प्रकारस्य उत्पादस्य कृते एकं सर्वकारीयं अनुदानं भोक्तुं शक्नोति।
कुआइशौ ई-वाणिज्य व्यापार-संग्रह आरेख
अवगम्यते यत् अयं कार्यक्रमः ब्राण्ड्-छूटैः सह अपि आच्छादितः भविष्यति ब्राण्ड्-लाइव-प्रसारण-कक्षाः यथा haier, hisense, midea, aucma च अस्मिन् व्यापार-कार्यक्रमे प्रत्यक्षतया भागं ग्रहीतुं शक्नुवन्ति :०० प्रतिदिनं ।
kuaishou ई-वाणिज्य व्यापार-इन घटना पृष्ठ
पुरातन-उत्पादानाम् स्थाने नूतन-उत्पादानाम् उपयोगः औद्योगिक-उन्नयनस्य प्रवर्धनार्थं उपभोग-उन्नयनस्य त्वरिततायै च प्रमुखः उपायः अभवत् ।
अस्मिन् वर्षे अगस्तमासे वाणिज्यमन्त्रालयेन अन्यैः चत्वारि विभागैः "नवीनानां कृते पुरातनगृहसाधनानाम् व्यापारे अधिकं सुधारस्य सूचना" जारीकृता, पुरातनगृहसाधनानाम् व्यापारस्य नूतनः दौरः आधिकारिकतया प्रारब्धः, तथा च... अनुदानस्य स्तरः नूतनं उच्चस्थानं प्राप्तवान् । अस्मिन् वर्षे मार्चमासे राज्यपरिषद् "उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरण-अद्यतन-प्रवर्धनार्थं कार्ययोजना" जारीकृतवती, यत्र गृह-उपकरण-विक्रय-कम्पनीनां समर्थनं कृत्वा उत्पादन-कम्पनीभिः पुनःप्रयोग-कम्पनीभिः च सह संयुक्तरूपेण व्यापार-प्रचारं कर्तुं प्रस्तावः कृतः , तथा उपभोक्तृभ्यः हरित-स्मार्ट-गृह-उपकरण-क्रयणार्थं अनुदानं प्रदाति।
वर्षस्य आरम्भे एव कुआइशौ ई-वाणिज्यम् एकं विशेषं व्यापार-कार्यक्रमं प्रारब्धवान्, यत् "व्यापार-प्रकल्पे भागं गृह्णन्तः संयुक्त-ब्राण्ड्-पुनःप्रयोग-सेवा-प्रदातृभिः सह १ अरब-युआन्-रूप्यकाणां निवेशं करिष्यति इति दशलाखस्तरस्य औसतदैनिकसरासरीसहितं अनन्ययातायातसंपर्कं प्राप्तुं अवसरः भविष्यति। तदतिरिक्तं कुआइशौ ई-वाणिज्यम् अपि विभिन्नसेवाप्रतिमानानाम् समर्थनं करोति यथा निःशुल्कद्वारतः द्वारे वितरणं निःशुल्कमेलनं च, उपभोक्तृभ्यः अधिकसुलभं प्रतिस्थापनस्य अनुभवं प्रदाति कुआइशौ ८१८ इत्यस्य नूतनस्य ऋतुस्य कालखण्डे व्यापार-वर्गस्य जीएमवी मासे मासे १०४% वर्धिता ।
सितम्बरमासात् आरभ्य कुआइशौ ई-वाणिज्यम् विभिन्नेषु स्थानेषु व्यापार-क्रियाकलापानाम् अभिगमनं निरन्तरं करिष्यति, येन अधिकाः उपभोक्तारः व्यापार-प्रवेशेषु सुविधापूर्वकं भागं ग्रहीतुं कुआइशौ-नगरे स्वस्य प्रिय-उत्पादानाम् क्रयणं च कर्तुं शक्नुवन्ति
प्रतिवेदन/प्रतिक्रिया