अनेकाः सूचीकृताः कम्पनयः "कार्बन्" विक्रयन्ति, कार्बननिवृत्त्या च कम्पनीभ्यः आयवृद्ध्यर्थं नूतनाः मार्गाः प्राप्यन्ते ।
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना कार्बन उत्सर्जनभत्तेः विक्रये सूचीकृतकम्पनीनां सङ्ख्या भागं गृहीतवती अस्ति ।
हुआडियन ऊर्जा (६००७२६) इत्यनेन २५ सितम्बर् दिनाङ्के घोषितं यत् सः प्रायः ९० युआन्/टन मूल्येन प्रायः २.९८ मिलियन टन कार्बन उत्सर्जनकोटा विक्रेतुं योजनां करोति, तथा च कुलव्यवहारस्य राशिः प्रायः २६ कोटि युआन् इति अपेक्षा अस्ति यदि एषः व्यवहारः सफलतया सम्पन्नः भवति तर्हि ए-शेयर-कम्पनीद्वारा अद्यतनकाले घोषितः बृहत्तमः कार्बन-उत्सर्जन-कोटा-व्यवहारः भविष्यति ।
शानिंग इन्टरनेशनल् इत्यनेन २५ सितम्बर् दिनाङ्के घोषितं यत् कम्पनी तस्याः सहायककम्पनी च राष्ट्रियकार्बन उत्सर्जनव्यापारप्रणाल्याः माध्यमेन बल्कसमझौताः, सूचीकृतव्यवहारः इत्यादीनां विविधहस्तांतरणपद्धतीनां माध्यमेन प्रायः १० लक्षटनं कार्बन उत्सर्जनकोटा विक्रेतुं योजनां कुर्वन्ति, विक्रयमूल्यं च न्यूनं न भविष्यति ९० युआन्/टन (कर सहित) इत्यस्मात् अधिकं भवति, तथा च कुलव्यवहारराशिः प्रायः ९० मिलियन युआन् भवति ।
फुचुन् पर्यावरणसंरक्षणेन ११ सितम्बर् दिनाङ्के प्रकटितायाः घोषणायाः अनुसारं कम्पनीयाः सहायककम्पनीभिः अद्यैव सम्झौताहस्तांतरणेन, व्यक्तिगतनिविदाभिः अन्यैः अनुरूपपद्धतिभिः राष्ट्रियकार्बनउत्सर्जनव्यापारव्यवस्थायाः माध्यमेन २०१९ तः २०२२ पर्यन्तं कुलम् २६७,९०० टन कार्बन उत्सर्जनकोटाशेषं विक्रीतम् अस्ति .
कार्बनविपण्यक्रियाकलापः वर्धमानः अस्ति
एते व्यापारव्यवहाराः उद्यमानाम् कृते नूतनविनियमानाम् "कार्बन उत्सर्जनव्यापारस्य प्रबन्धनस्य अन्तरिमविनियमाः" इत्यस्य अनुसारं कार्बनसम्पत्त्याः प्रबन्धनस्य उपयोगस्य च एकः उपायः अस्ति, यत् २०२४ तमस्य वर्षस्य मे १ दिनाङ्कात् प्रभावी भविष्यति विनियमाः कार्बन उत्सर्जनव्यापारप्रबन्धनस्य मूलभूतं संस्थागतरूपरेखां स्थापयन्ति, यत्र कार्बन उत्सर्जनव्यापारकवरेजः, व्यापारिकोत्पादाः, व्यापारिकसंस्थाः तथा व्यापारविधयः, प्रमुख उत्सर्जन-एककानां निर्धारणं, कार्बन-उत्सर्जनस्य कोटानां आवंटनं, वार्षिक-ग्रीनहाउस-गैस-उत्सर्जन-रिपोर्ट्-निर्माणं सत्यापनञ्च, तथा कार्बन उत्सर्जनकोटानिपटनम्, विपण्यव्यवहारः इत्यादयः विषयाः।
कार्बन उत्सर्जनव्यापारस्य प्रबन्धनस्य अन्तरिमविनियमस्य कार्यान्वयनेन कम्पनयः न केवलं कार्बन उत्सर्जनस्य न्यूनीकरणेन स्वसामाजिकदायित्वं निर्वहन्ति, अपितु कार्बनविपण्यद्वारा आर्थिकलाभान् अपि प्राप्तुं शक्नुवन्ति कार्बनविपण्यस्य गतिविधिः वर्धमानः अस्ति, तथा च राष्ट्रियकार्बन उत्सर्जनव्यापारविपण्यस्य सञ्चितव्यवहारमात्रा लेनदेनमूल्यं च वर्धमानम् अस्ति अगस्तमासे राष्ट्रियकार्बनबाजारे कार्बन उत्सर्जनभत्तेः (cea) कुलव्यवहारमात्रा ५.८६२१ मिलियनटन आसीत्, यस्य कुलव्यवहारमूल्यं ५०५ मिलियनयुआन् आसीत् स्थानीयकार्बनविपण्येषु शेन्झेन् कार्बनविपण्ये सर्वाधिकं लेनदेनस्य मात्रा अस्ति ।
राष्ट्रीयकार्बनबाजारस्य विकासप्रतिवेदने ज्ञायते यत् २०२३ तमस्य वर्षस्य अन्ते राष्ट्रियकार्बन उत्सर्जनव्यापारबाजारे कार्बन उत्सर्जनकोटानां सञ्चितव्यवहारमात्रा ४४२ मिलियनटनं यावत् अभवत्, तथा च सञ्चितव्यवहारमात्रा २४.९१९ अरबयुआन् आसीत् आँकडानां निरन्तरं वृद्धिः दर्शयति यत् कार्बनविपण्यं क्रमेण परिपक्वं भवति।
कार्बनस्य न्यूनीकरणेन कम्पनीभ्यः नूतनाः लाभमार्गाः प्राप्यन्ते
क्रमेण परिपक्वं कार्बनविपण्यं कम्पनीभ्यः कार्बन उत्सर्जनं न्यूनीकृत्य लाभं वर्धयितुं नूतनं मार्गं प्रदाति । तत्सह, एतत् उद्यमानाम् वर्धमानं पर्यावरणजागरूकतां कार्बनव्यापारविपण्यतन्त्रस्य परिपक्वतां च प्रतिबिम्बयति । तदतिरिक्तं कार्बन-तटस्थता-लक्ष्यस्य साकारीकरणाय विशालनिवेशस्य आवश्यकता वर्तते, यत्र नूतन-ऊर्जा, ऊर्जा-संरक्षणं उत्सर्जन-कमीकरणं च, नवीन-ऊर्जा-वाहनानि, हरित-भवनानि, पर्यावरण-संरक्षणं च समाविष्टानि बहुविध-औद्योगिक-शृङ्खलाः सन्ति एतेषु क्षेत्रेषु निवेशः न केवलं कार्बन-उत्सर्जनस्य न्यूनीकरणे सहायकः भवति, अपितु सम्बन्धित-उद्योगानाम् कृते नूतन-विकास-अवकाशान् अपि आनयति ।
चीनस्य कार्बनविपण्यस्य निर्माणमपि निरन्तरं प्रगतिशीलं भवति, तथा च राष्ट्रियकार्बनविपण्यस्य संस्थागतरूपरेखा प्रारम्भे स्थापिता अस्ति, येन उद्यमानाम् कृते उत्तमं कार्बन उत्सर्जननिवृत्तिः, व्यापारिकवातावरणं च प्राप्यते यथा यथा विपण्यं निरन्तरं सुधरति तथा तथा भविष्ये अधिकाः कम्पनयः उद्योगाः च कार्बनविपण्ये भागं गृह्णन्ति इति अपेक्षा अस्ति, येन कार्बन उत्सर्जनस्य न्यूनीकरणं, हरित-निम्न-कार्बन-अर्थव्यवस्थायाः विकासः च अधिकं प्रवर्तते |.
बीजिंग न्यूज जीरो कार्बन रिसर्च इन्स्टिट्यूट् इत्यस्य शोधकर्ता ताओ ये
सम्पादक युए कैझोउ
मु क्षियाङ्गटोङ्ग द्वारा प्रूफरीड