ए शेयर्स् तीव्ररूपेण वर्धन्ते! अनेके दलालीभिः घोषितं यत् ते अस्थायीरूपेण अग्रिमदिने आदेशान् बन्दं करिष्यन्ति।
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२७ सितम्बर् दिनाङ्कस्य अपराह्णे सायं च एसडीआईसी सिक्योरिटीज, जीएफ सिक्योरिटीज, गुओहाई सिक्योरिटीज इत्यादिभिः अनेके प्रतिभूतिसंस्थाभिः घोषणाः जारीकृताः यत् परदिवसस्य न्यासकार्यं २७ सितम्बर् तः अस्थायीरूपेण बन्दं भविष्यति, परदिवसस्य न्यासस्य विशिष्टः समयः च उद्घाटनीयं कार्यं पृथक् सूचितं भविष्यति।
अनेकाः प्रतिभूतिसंस्थाः घोषणां कृतवन्तः
27 सितम्बर् दिनाङ्के एसडीआईसी सिक्योरिटीज इत्यनेन घोषितं यत् कम्पनी अस्थायीरूपेण परदिवसस्य न्यासकार्यं 27 सितम्बर 2024 दिनाङ्के 16:30 वादनात् बन्दं करिष्यति।परदिवसस्य न्यासकार्यस्य उद्घाटनस्य विशिष्टसमयः पृथक् सूचितः भविष्यति।
ज्ञातव्यं यत् एसडीआईसी सिक्योरिटीज इत्यनेन २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २८ दिनाङ्के १०:२२ वादने घोषितं यत् कम्पनी अग्रिमदिने न्याससेवाः पुनः आरब्धा अस्ति ।
जीएफ सिक्योरिटीज इत्यनेन अपि घोषितं यत् कम्पनी 27 सितम्बर 2024 (शुक्रवासर) तः 28 सितम्बर् (शनिवासर) पर्यन्तं प्रणाली परिसमापनस्य समाप्तेः अनन्तरं व्यापारव्यवस्थायाः अनुरक्षणं करिष्यति। अनुरक्षणकालस्य कालखण्डे यिताजिन एपीपी, ऑनलाइनव्यापारटर्मिनल्, ९५५७५ दूरभाषचैनलः च लेनदेनविश्वाससेवाः स्थगयिष्यन्ति । यदि भवान् प्रणाल्यां प्रवेशं करोति तर्हि त्रुटिसन्देशः निवेदितः भवितुम् अर्हति, अथवा प्रतिभूति-उद्धरणं, विपण्यमूल्यं, सम्पत्तिप्रदर्शनं च अशुद्धं भवितुम् अर्हति । सामान्यसेवाः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २९ दिनाङ्के (रविवासरे) प्रातःकाले पुनः आरभ्यन्ते इति अपेक्षा अस्ति ।
गुओहाई सिक्योरिटीज इत्यनेन अपि २७ सितम्बर् दिनाङ्के सायं घोषणा कृता यत् कम्पनीयाः व्यवस्थानुसारं २०२४ तमस्य वर्षस्य सितम्बर् २७ दिनाङ्के रात्रौ न्यासः स्थगितः भविष्यति इति
नॉर्थईस्ट सिक्योरिटीज इत्यनेन २६ सितम्बर् दिनाङ्के नाइट् मार्केट् कमीशनसेवानां निलम्बनस्य विषये २७ सितम्बर् तः २९ सितम्बर् पर्यन्तं सूचना जारीकृता।
प्रतिभूतिकम्पनीभ्यः रात्रौ यावत् आदेशानां कृते निवेशकाः न्यस्तव्यापारनिर्देशान् दत्तस्य अनन्तरं एते आदेशाः अस्थायीरूपेण प्रतिभूतिकम्पन्योः प्रणाल्यां संगृहीताः भविष्यन्ति तथा च द्वितीयव्यापारदिवसस्य व्यापारसमये विनिमयहोस्ट् इत्यस्मै एकरूपेण निवेदिताः भविष्यन्ति।
रात्रिबाजारस्य न्यासस्य समर्थनं कुर्वन्ति येषु प्रजातयः सन्ति तेषु शङ्घाई तथा शेन्झेन् स्टॉक एक्सचेंजस्य स्टॉक्स् (साधारणव्यापारः, क्रेडिट् व्यापारः), बाण्ड्, निधिः, विज्ञानं प्रौद्योगिकी च नवीनता बोर्डः, स्टॉक् स्थानान्तरणम् इत्यादयः सन्ति, मूल्यसीमायाः क्रयविक्रयस्य अनुमतिः अस्ति
उल्लेखनीयं यत् यतः रात्रौ विपण्य-आयोगः केवलं अस्थायीरूपेण दलालस्य सर्वरे व्यवहार-आदेशं संगृह्णाति, अनेके प्रतिबन्धाः सन्ति, आयुक्तः व्यवहारः वैधः, सम्पन्नः च भविष्यति इति गारण्टीं दातुं न शक्यते तदतिरिक्तं यदि न्यस्तप्रतिभूतिषु व्यापारस्य निलम्बनं, मूल्यपरिधिसीमायाः अतिक्रमणं, प्रणालीविफलता इत्यादयः अप्रत्याशितबलस्थितयः सन्ति तर्हि व्यापारव्यवस्थायाः कृते रात्रौ विपण्यक्रमः अमान्यः भवितुम् अर्हति अथवा विनिमयस्थाने प्रस्तुतुं असमर्थः भवितुम् अर्हति .
विपण्यस्य स्थितिः तीव्रगत्या वर्धमाना अस्ति
२७ सेप्टेम्बर् दिनाङ्के ए-शेयर्स् अस्मिन् सप्ताहे उदयं निरन्तरं कृतवन्तः, त्रयः प्रमुखाः सूचकाङ्काः सामूहिकरूपेण तीव्ररूपेण अधिकं बन्दाः अभवन् । प्रातःकाले शङ्घाई समग्रसूचकाङ्कः, शेन्झेन् घटकसूचकाङ्कः, चिनेक्स्ट् सूचकाङ्कः च सर्वे अधिकं उद्घाटितवन्तः उद्घाटनस्य अनन्तरं त्रयः प्रमुखाः सूचकाङ्काः पदे पदे उच्चतरं गतवन्तः, शङ्घाई समग्रसूचकाङ्कः ३,१०० अंकानाम् समीपं गतः समापनसमये शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः २.८९% वर्धमानः ३०८७.५३ अंकाः, शेन्झेन्-घटकसूचकाङ्कः ६.७१% वर्धितः ९५१४.८६ अंकाः, जीईएम-सूचकाङ्कः १०.००% वर्धितः १८८५.४९ अंकाः च अभवत्
उद्योगक्षेत्रेषु ऊर्जाधातुः, निङ्गबो, हुवावे यूलर, बैटरी, चतुर्थपीढीयाः अर्धचालकाः, प्रकाशविद्युत्साधनाः, सॉफ्टवेयरविकासः इत्यादयः लाभस्य नेतृत्वं कृतवन्तः, क्षेत्रस्य लाभः ८% अधिकः अभवत् बैंकक्षेत्रं एकमात्रं क्षेत्रं जातम् यत् पतितम्, केवलं ०.३३% न्यूनतायाः सह ।
ए-शेयरस्य उष्णः उदयः अद्यापि निरन्तरं वर्तते यतः क्रयणम् अतीव उष्णम् अस्ति, अतः शङ्घाई-स्टॉक-एक्सचेंज-व्यवस्थायां असामान्यता अस्ति इति शङ्का वर्तते ।
२७ सितम्बर् दिनाङ्के केचन हाङ्गझौ स्टॉकधारकाः अवदन् यत् स्टॉक् क्रयणकाले विलम्बः, लेनदेनविलम्बः, दुर्घटना च भवति स्म, केचन निवेशकाः विनोदं कृतवन्तः यत्, “क्रयणस्य मात्रा एतावत् तीव्रा आसीत् यत् विनिमयव्यवस्थायाः दुर्घटना अभवत्
तदनन्तरं शङ्घाई-स्टॉक-एक्सचेंजेन असामान्य-स्टॉक-बोल-व्यवहारस्य विषये घोषणा जारीकृता । शङ्घाई-स्टॉक-एक्सचेंजेन उक्तं यत् २७ दिनाङ्के मार्केट्-उद्घाटनानन्तरं एक्सचेंजस्य स्टॉक-बोल-व्यवहारेषु असामान्यं मन्द-लेनदेन-पुष्टिः अभवत् शङ्घाई-स्टॉक-एक्सचेंज-संस्था यथाशीघ्रं प्रासंगिक-स्थितौ ध्यानं दत्त्वा प्रासंगिककारणानां अन्वेषणं कुर्वन् अस्ति । सम्प्रति क्रमेण विपण्यं सामान्यं जातम् ।
२७ सितम्बर् दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंज-संस्थायाः आधिकारिकजालस्थले एकां घोषणां जारीकृतवती यत् अद्य मार्केट्-उद्घाटनानन्तरं शङ्घाई-स्टॉक-एक्सचेंजस्य स्टॉक-बोल-व्यवहारयोः मन्द-व्यवहार-पुष्टिः असामान्य-स्थितिः अभवत्, येन व्यवहारः प्रभावितः अभवत् . निपटानानन्तरं क्रमेण ११:१३ वादने स्टॉक् बोलीव्यवहारः पुनः आरब्धः । अस्याः असामान्यस्थितेः घटने शङ्घाई-स्टॉक-एक्सचेंजः गभीरं क्षमायाचनां करोति ।
सूचनास्रोताः : द पेपर, एसडीआईसी सिक्योरिटीज आधिकारिक वेबसाइट, जीएफ सिक्योरिटीज आधिकारिक वेबसाइट इत्यादि।