2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, बीजिंग, २८ सितम्बर् (सिन्हुआ) अमेरिकीसर्वकारेण २७ दिनाङ्के अङ्गीकृतं यत् इजरायलसेना लेबनानदेशे हिजबुल-नेतृत्वस्य विरुद्धं विमान-आक्रमणेषु अमेरिका-देशः संलग्नः अस्ति वा तस्य विषये जानाति वा, तत्सहकालं च आदेशं दत्तवान् मध्यपूर्वे अमेरिकीसैन्यमुद्रायाः समायोजनं कृतम् ।
पञ्चकोणउपप्रवक्त्री सबरीना सिङ्गर् इत्यस्याः कथनमस्ति यत् - "अमेरिकादेशः अस्मिन् कार्ये न सम्मिलितः आसीत्, पूर्वसूचना (इजरायलदेशात्) अपि न प्राप्तवती" इति ।
अमेरिकीराष्ट्रपतिः जोसेफ् बाइडेन् अपि पश्चात् अवदत् यत् अमेरिकादेशः "(इजरायलस्य) कार्याणां विषये किमपि ज्ञानं नास्ति, तत्र च तत्र न प्रवृत्तः" तथा च सम्प्रति "सूचनाः संग्रहयति" इति
सिङ्गर् इत्यनेन उक्तं यत् "(इजरायलसैन्यस्य) अभियानं पूर्वमेव आरब्धम् आसीत्" यदा अमेरिकी रक्षासचिवः लॉयड् ऑस्टिन् यूकेतः प्रत्यागमनसमये इजरायलस्य रक्षामन्त्री योयाव गैलान्टे इत्यनेन सह भाषितवान्
इजरायल-रक्षाबलेन पूर्वं घोषितं यत्, बेरूत-नगरस्य दक्षिण-उपनगरे लेबनान-हिजबुल-सङ्घस्य "केन्द्रीय-मुख्यालये" "सटीक-प्रहारः" कृतः इजरायल-सैन्य-स्रोतानां उद्धृत्य इजरायल-माध्यमेन उक्तं यत् इजरायल-वायु-आक्रमणस्य लक्ष्यं हिज्बुल-सङ्घस्य नेता सैद-हसन-नस्रल्लाहः आसीत् ।
नस्रल्लाहस्य स्थितिविषये हिजबुल-सङ्घः अद्यापि सूचनां न प्रकाशितवान् । इराणी-देशस्य बहुविध-माध्यमेषु हिज्बुल-स्रोतानां उद्धृत्य नस्रल्लाहः सुरक्षितः, स्वस्थः च इति ज्ञापितम् । एजेन्सी फ्रान्स्-प्रेस्, रायटर्स् इत्यनेन अपि हिज्बुल-सङ्घस्य कर्मचारिणः स्रोतः इति उद्धृत्य नस्रुल्लाहः सुरक्षितः इति ज्ञापितम् ।
"हिजबुलमुख्यालये" वायुप्रहारस्य अनन्तरं इजरायलसेना अपि बेरूतनगरस्य अनेकेषु आवासीयभवनेषु बमप्रहारं कृतवती, लक्ष्यं हिजबुलस्य भूमिगतशस्त्रागारम् इति दावान् कृतवती
इजरायल-सैन्येन उक्तं यत्, नवीनतम-वायु-आक्रमण-परिक्रमे हिजबुल-सङ्घस्य अनेके सेनापतयः मारिताः, येषु हिजबुल-सङ्घस्य क्षेपणास्त्र-सेनायाः सेनापतिः अपि अस्ति
इजरायलसैन्यस्य वायुप्रहारस्य एतस्य दौरस्य ईरानीसर्वकारेण घोरः निन्दा कृता । इराणस्य विदेशमन्त्री अब्बास अरघ्ची संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः सत्रे अवदत् यत् इजरायलसेना अमेरिकाद्वारा निर्मितस्य २००० किलोग्रामभारस्य पृथिवीप्रवेशकबम्बस्य उपयोगं कृतवती, अमेरिकादेशः च “अस्मिन् अपराधे सहभागी” इति लेबनानदेशे ईरानीदूतावासेन सामाजिकमाध्यमेषु उक्तं यत् वायुप्रहारः "क्रीडायाः नियमं परिवर्तयति इति खतरनाकं वर्धनं प्रतिनिधियति" इजरायलदेशः "तदनुसारं दण्डं प्राप्स्यति" इति।
श्वेतभवनेन २७ दिनाङ्के उक्तं यत् बाइडेन् पञ्चदशकं "मध्यपूर्वे अमेरिकीसैन्यमुद्रायाः आवश्यकं मूल्याङ्कनं समायोजनं च कर्तुं आदेशं दत्तवान् यत् (अमेरिकनसैन्यस्य) निवारणं, रक्षणं, विभिन्नानां अमेरिकीलक्ष्याणां समर्थनं च सुनिश्चितं भवति बाइडेन् मध्यपूर्वे अमेरिकीदूतावासानाम्, वाणिज्यदूतावासानाम् अपि "सर्वं समुचितं रक्षात्मकं उपायं कर्तुं" आह । (हुई क्षियाओशुआंग) २.