2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य (२८ सितम्बर्) स्थानीयसमये प्रातःकाले इजरायलसेना लेबनानराजधानी बेरूतनगरे अनेकस्थानेषु हिंसकवायुप्रहारं कृतवती। अद्यापि वायुप्रहाराः प्रचलन्ति। इजरायल-लेबनान-माध्यमेषु लेबनान-राजधानी-नगरे वायु-आक्रमणे इजरायल-युद्धपोताः भागं गृहीतवन्तः इति उक्तम् ।
इजरायलसैन्येन बेरूतदेशे "बृहत्तमपरिमाणेन" वायुप्रहारः कृतः
२७ सितम्बर् दिनाङ्के स्थानीयसमये १८:२० वादनस्य समीपे (बीजिंगसमये २३:२०),इजरायलस्य युद्धविमानैः लेबनानराजधानी बेरूत-नगरस्य दक्षिण-उपनगरेषु वायु-आक्रमणानां श्रृङ्खला कृता, बेरुत-नगरे अपि विशालाः विस्फोटाः श्रूयन्ते स्मसूत्रानुसारं गत अक्टोबर् मासे लेबनानदेशे हिजबुल-इजरायल-सेनायोः मध्ये द्वन्द्वः प्रारब्धः इति कारणतः एतत् अभवत् ।इजरायलसेनायाः बेरूतदेशे कृतः बृहत्तमः विमानप्रहारः ।
इजरायलसैन्येन उक्तं यत्,अस्य आक्रमणस्य लक्ष्यं लेबनानदेशे हिजबुल-सङ्घस्य मुख्यालयः आसीत् ।
इजरायलस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारंइजरायलस्य वायुप्रहारैः लेबनानस्य हिजबुल-नेता नस्रल्लाहः लक्ष्यं कृतम् ।
नस्रल्लाहस्य जीवनं वा मृत्युः वा अनिश्चितः
इजरायलस्य सैन्यप्रवक्ता हगारी अद्यैव अवदत् यत्,इजरायलसैन्यम् अद्यापि विमानप्रहारस्य परिणामस्य अन्वेषणं कुर्वन् अस्ति ।अस्तिइजरायल्मीडिया-सञ्चारमाध्यमेषु उक्तं यत् "इजरायल-सैन्येन मूलतः पुष्टिः कृता यत् नस्रल्लाहः वायु-आक्रमणेन मृतः" इति ।
पूर्वं केचन ईरानीमाध्यमाः वायुप्रहारस्य अनन्तरं सन्देशं प्रसारितवन्तः यत् "नस्रल्लाहः सुरक्षितः" इति दावान् कृतवन्तः, परन्तु ततः तत्सम्बद्धं प्रेसविज्ञप्तिं निवृत्तवन्तः । रायटर्-पत्रिकायाः अनुसारं स्रोतांसि उद्धृत्य .वायुप्रहारस्य अनन्तरं "हिजबुलस्य नेतृत्वं सम्पर्कात् बहिः आसीत्" इति ।
लेबनानस्य हिजबुल-नेता नस्रल्लाहः (फाइल-चित्रम्)
अधुना यावत् .लेबनानदेशस्य हिजबुल-सङ्घः अस्मिन् विषये आधिकारिकतया वक्तव्यं न प्रकाशितवान् ।
लेबनानस्य हिजबुल-सम्बद्धानां माध्यमानां तथा लेबनानस्य जनस्वास्थ्यमन्त्रालयस्य सूचनायाः आधारेण,अस्मिन् आक्रमणे ६ तः ८ जनाः मृताः, ९० तः अधिकाः जनाः घातिताः, ७ भवनानां भृशं क्षतिः, केचन जनाः मलिनमण्डपस्य अधः दफनाः भवितुम् अर्हन्ति
बेरूत-नगरस्य दक्षिण-उपनगरे स्थिते वायु-आक्रमण-स्थले अन्वेषण-उद्धार-कार्यक्रमाः रात्रौ भवितुं शक्नुवन्ति स्म ।
निशागमनानन्तरं, २.घटनास्थले अन्वेषण-उद्धार-कार्यक्रमाः निरन्तरं प्रचलन्ति।स्वच्छतायै बहुकालं यावत् समयः भवितुं शक्नोति इति सूचनाः सन्ति ।
इजरायलसेना ७ घण्टाभ्यः न्यूनेन समये बेरूत-नगरस्य दक्षिण-उपनगरेषु विमान-प्रहारद्वयं कृतवती
२८ सितम्बर् दिनाङ्के स्थानीयसमये प्रातःकाले इजरायलसेनायाः अरबीभाषायाः प्रवक्ता अविचाई अद्रे इत्यनेन वक्तव्यं प्रकाशितं कृत्वा त्रीणि मानचित्राणि वितरितानि।बेरूत-नगरस्य दक्षिण-उपनगरेषु स्थितानां अनेकभवनानां समीपे लेबनान-देशस्य नागरिकानां तत्क्षणमेव निष्कासनं करणीयम् इति कृत्वा इजरायल-सेना अस्मिन् क्षेत्रे अन्यं वायु-आक्रमणं कृतवती
इजरायलसेनायाः अरबीभाषायाः प्रवक्ता विज्ञप्तिं कृत्वा त्रीणि मानचित्रं वितरितवान्
अयं वायुप्रहारस्य दौरः हिज्बुल-मुख्यालये इजरायलस्य वायुप्रहारस्य समीपस्थः अस्ति ।अन्तरालः ७ घण्टाभ्यः न्यूनः भवति ।इजरायलसेनायाः कथनमस्ति यत् अस्य वायुप्रहारस्य लक्ष्यं "लेबनानस्य हिजबुल-शस्त्राणि, केषाञ्चन नागरिकभवनानां अधः संगृहीताः उपकरणानि च" इति ।
विगतमासत्रयेषु विशेषतः यदा इजरायल्-देशेन २३ सेप्टेम्बर्-दिनाङ्के लेबनान-देशे बृहत्-प्रमाणेन वायु-प्रहारः कृतः तदा इजरायल-सैन्य-आक्रमणानां परिणामः अभवत्लेबनानदेशस्य हिजबुलसशस्त्रसेनायाः बहवः वरिष्ठसेनापतयः मृताः ।
लेबनानदेशस्य हिजबुल-सङ्घः उत्तर-इजरायल-देशे क्षेपणास्त्र-रॉकेट्-प्रहारं करोति
लेबनानदेशे हिजबुल-सङ्घस्य मुख्यालये इजरायल-वायु-आक्रमणस्य कतिपयेषु घण्टेषु अनन्तरं स्थानीयसमये २७ सितम्बर्-दिनाङ्के सायंकालेउत्तर-इजरायलस्य गालील-प्रदेशे बहुषु स्थानेषु वायु-आक्रमण-सायरन-ध्वनिः अभवत् ।लेबनानदेशस्य हिजबुल-सङ्घः तत्क्षणमेव घोषितवान् यत् लेबनान-नगरेषु, ग्रामेषु, नागरिकेषु च इजरायलस्य क्रूर-आक्रामकतायाः प्रतिक्रियारूपेणउत्तरे इजरायलस्य सफेड्-नगरे हिज्बुल-सङ्घः "क्षेपणास्त्रं प्रक्षेपितवान्" ।सेनाया उच्यते, २.दक्षिणलेबनानदेशात् उत्तरइजरायलदेशस्य विभिन्नस्थानेषु प्रायः ६५ रॉकेट्-आक्षेपाः प्रक्षिप्ताः ।केचन रॉकेट् इजरायलस्य वायुरक्षाव्यवस्थाभिः अवरुद्धाः । इजरायलस्य प्राथमिकचिकित्सासङ्गठनेन उक्तं यत् सफेड्-नगरे एकः व्यक्तिः घातितः अस्ति।
स्रोत |. @cctv अन्तर्राष्ट्रीय समाचार, cmg अन्तर्राष्ट्रीय समाचार
समीक्षा |.लू चांगयिन
सम्पादक |
प्रूफरीडिंग |
ग्लोबल टाइम्स् इत्यस्य त्रयः मताः अवगच्छन्तु