2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन २८ सितम्बर् दिनाङ्के वृत्तान्तः जर्मन-प्रेस-एजेन्सी-संस्थायाः २७ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं बेलारूस-देशस्य राष्ट्रपतिः अलेक्जेण्डर् लुकाशेन्को इत्यनेन आरोपः कृतःनाटोबेलारूस्-देशे आक्रमणस्य योजनां कृत्वा सः परमाणुशस्त्राणां प्रयोगस्य अपि धमकीम् अयच्छत् ।
प्रतिवेदनानुसारं बेलारूस-राज्यस्य समाचार-संस्थायाः सूचना अस्ति यत् लुकाशेन्को-महोदयः मिन्स्क-नगरे छात्रान् मिलन् अवदत् यत् - "बेलारूस्-देशे आक्रमणस्य अर्थः तृतीय-विश्वयुद्धम्" इति ।
सः अवदत् यत् अस्मिन् सन्दर्भे बेलारूस्, तस्य निकटसहयोगी रूसदेशः च परमाणुशस्त्राणां उपयोगं करिष्यति इति । लुकाशेन्को रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यस्य धन्यवादं दत्तवान् यत् सः रूसस्य परमाणुशस्त्रस्य उपयोगविषये सिद्धान्ते अद्यतनपरिवर्तनं कृतवान्।
लुकाशेन्को इत्यनेन बेलारूस-राज्यस्य सूचना-रेडियो-इलेक्ट्रॉनिक्स-विश्वविद्यालये भाषणे उक्तं यत् नाटो-संस्थायाः बेलारूस-विरुद्धं विशिष्टा आक्रमणयोजना अस्ति ।
सः अवदत् यत् बेलारूसदेशः एतादृशस्य घटनायाः कृते सज्जः अस्ति, तत्क्षणमेव प्रतिक्रियां दास्यति इति। यतः नाटो परमाणुशस्त्रस्य उपयोगाय परमाणुप्रहारैः प्रतिक्रियां दातुं शक्नोति, अतः रूसदेशः स्वस्य पूर्णशस्त्रक्षमतां प्रयोक्ष्यति । लुकाशेन्को इत्यनेन उक्तं यत् पश्चिमदेशः एतादृशस्य व्याप्तेः सामना कर्तुं सज्जः नास्ति।
प्रतिवेदने उक्तं यत् बेलारूस् स्वयं परमाणुदेशः नास्ति, परन्तु २०२३ तमस्य वर्षस्य अन्ते यावत् तस्य क्षेत्रे रूसी सामरिकपरमाणुशस्त्राणि नियोजितानि सन्ति । (संकलित/qiu fang)