समाचारं

लेबनान-हिजबुल-सङ्घस्य "शीर्षनेता" तस्य सम्पर्कं त्यक्तवान् इति पुष्टिं कृतवान्, पूर्वं च बहवः सेनापतयः मारिताः सन्ति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये २७ सितम्बर् दिनाङ्के सायं इजरायलस्य युद्धविमानैः लेबनानराजधानी बेरूतस्य दक्षिण उपनगरे विमानप्रहारस्य श्रृङ्खला कृता, बेरूतनगरे च विशालविस्फोटाः श्रूयन्ते स्म समाचारानुसारं गतवर्षस्य अक्टोबर् मासे हिज्बुल-इजरायल-सेनायोः मध्ये संघर्षः प्रारब्धः ततः परं इजरायल-सेनायाः बेरूत-नगरे अयं बृहत्तमः वायु-आक्रमणः अस्ति इजरायलसैन्येन उक्तं यत् एतत् आक्रमणं लेबनानदेशे हिज्बुल-सङ्घस्य मुख्यालयं लक्ष्यं कृतवान्।

तदनुसारम्इजरायल्मीडिया-सञ्चारमाध्यमानां समाचारानुसारं इजरायल-वायु-आक्रमणस्य लक्ष्यं लेबनान-हिजबुल-सङ्घस्य नेता नस्रल्लाहः आसीत् ।

लेबनानस्य हिजबुल-नेता नस्रल्लाहः (स्रोतः सीसीटीवी न्यूजः)

इजरायलसैन्यप्रवक्ता हगारी नवीनतमं अवदत् यत् इजरायलसेना अद्यापि वायुप्रहारस्य परिणामस्य अन्वेषणं कुर्वती अस्ति। केचन इजरायल-माध्यमाः "इजरायल-सैन्येन मूलतः पुष्टिः कृता यत् नस्रल्लाहः वायु-आक्रमणेन मृतः" इति ।

पूर्वं केचन ईरानीमाध्यमाः वायुप्रहारस्य अनन्तरं सन्देशं प्रसारितवन्तः यत् "नस्रल्लाहः सुरक्षितः" इति दावान् कृतवन्तः, परन्तु ततः तत्सम्बद्धं प्रेसविज्ञप्तिं निवृत्तवन्तः । रायटर्-पत्रिकायाः ​​अनुसारं सूत्राणां उद्धृत्य वायुप्रहारस्य अनन्तरं "हिजबुलस्य नेतृत्वं सम्पर्कात् बहिः आसीत्" इति ।

अधुना लेबनानस्य हिजबुल-सङ्घः अस्मिन् विषये आधिकारिकतया वक्तव्यं न प्रकाशितवान् ।

हिज्बुल-सङ्घ-सम्बद्ध-माध्यमानां, लेबनान-देशस्य जनस्वास्थ्य-मन्त्रालयस्य च सूचनायाः आधारेण अस्मिन् आक्रमणे ६ तः ८ जनाः मृताः, ९० तः अधिकाः जनाः घातिताः, ७ भवनानां भृशं क्षतिः, केचन जनाः मलिनमण्डपस्य अधः दफनाः अपि भवितुम् अर्हन्ति

१९ सितम्बर् दिनाङ्के लेबनानदेशस्य हिजबुल-नेता नस्रल्लाहः भाषणं कृतवान् (स्रोतः: सिन्हुआ न्यूज एजेन्सी)

सूचनाः दर्शयन्ति यत् नस्रल्लाहस्य जन्म १९६० तमे वर्षे लेबनानदेशस्य बेरूत-नगरस्य उपनगरे अभवत् । यदा सः १६ वर्षीयः आसीत् तदा सः इराक्-देशस्य शिया-पवित्रभूमिं नजफ्-नगरं धर्मस्य अध्ययनार्थं गतः, १९८२ तमे वर्षे नवस्थापिते लेबनान-हिज्बुल-सङ्घस्य सदस्यतां प्राप्तवान् १९९२ तमे वर्षे फेब्रुवरीमासे इजरायलस्य वायुप्रहारेन हिजबुलस्य तत्कालीनस्य नेता मौसावी इत्यस्य मृत्योः अनन्तरं ३१ वर्षीयः नस्रुल्लाहः हिजबुलस्य नेतापदं स्वीकृतवान् अद्यपर्यन्तं हिजबुलस्य महासचिवरूपेण कार्यं कृतवान्

नस्रल्लाहः इजरायल्-आक्रामकतायाः विरोधं, इजरायल-देशस्य मान्यतां न दातुं, इजरायल्-देशेन सह किमपि मेलनं कर्तुं विरोधं च सार्वजनिकरूपेण प्रकटितवान् अस्ति तस्य नेतृत्वे लेबनानदेशस्य हिज्बुल-सैनिकाः इजरायल-लक्ष्येषु आक्रमणं कुर्वन्ति स्म । तस्य ज्येष्ठः पुत्रः अपि इजरायलसेनायाः सह युद्धं कुर्वन् मृतः ।

अगस्तमासस्य ६ दिनाङ्के लेबनानदेशस्य राजधानी बेरूतनगरे हिजबुलपक्षस्य वरिष्ठसैन्यसेनापतिः फौआद् शुकुर् इत्यस्य स्मरणार्थं आयोजिते कार्यक्रमे हिजबुलसमर्थकाः नारां कृतवन्तः (स्रोतः: सिन्हुआ न्यूज एजेन्सी)

सम्प्रति लेबनानदेशे हिज्बुल-सङ्घस्य "शीर्षनेता" नस्रुल्लाहस्य जीवनं वा मृत्युः वा अनिश्चितः अस्ति । पूर्वसूचनानुसारं इजरायलसेनायाः बृहत्परिमाणस्य वायुप्रहारस्य बहुविधपरिक्रमेण लेबनानदेशस्य हिजबुलस्य बहवः सैन्यसेनापतयः मारिताः सन्ति।

३१ जुलै दिनाङ्के लेबनानदेशस्य हिजबुल-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत् हिजबुल-सङ्घस्य वरिष्ठः सैन्यसेनापतिः फौआद् शुकुर् ३० जुलै दिनाङ्के लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-उपनगरेषु इजरायल-वायु-आक्रमणेन मृतः इति पुष्टिं कृतवान्

२० सितम्बर् दिनाङ्के लेबनानदेशस्य हिजबुल-सङ्घः लेबनान-राजधानी-बेरुट्-नगरस्य दक्षिण-उपनगरे इजरायल्-देशस्य आक्रमणे तस्य वरिष्ठ-सैन्यसेनापतिः इब्राहिम् अगुइल्-सङ्घः मृतः इति पुष्टिं कृतवान्

२५ सेप्टेम्बर् दिनाङ्के लेबनानदेशस्य हिजबुल-सङ्घः हिजबुल-सङ्घस्य सशस्त्रसेनायाः वरिष्ठः सेनापतिः इब्राहिम् कुबैसी इत्ययं लेबनान-राजधानी-बेरुट्-नगरे इजरायल्-देशस्य बम-प्रहारेन मृतः इति पुष्टिं कृतवान्

२७ सितम्बर् दिनाङ्के न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य सभायां भागं गृह्णन् लेबनानदेशस्य परिचर्याकर्ता प्रधानमन्त्री मिकाटी सामाजिकमाध्यमेन घोषितवान् यत् सः लेबनानसेनायाः मुख्यसेनापतिना सह सम्पर्कं कृतवान् यत् सः बेरूतस्य दक्षिण उपनगरे विस्फोटस्य विषये ज्ञातुं शक्नोति . पश्चात् लेबनानदेशस्य प्रधानमन्त्रिणः मीडियाकार्यालयेन एकं वक्तव्यं प्रकाशितं यत् इजरायलस्य बेरूतस्य दक्षिण उपनगरेषु आक्रमणस्य अनन्तरं नवीनतमविकासान् दृष्ट्वा मिकाटी न्यूयॉर्कनगरे स्वयात्रा समाप्तुं तत्क्षणमेव बेरूतदेशं प्रति प्रत्यागन्तुं च निश्चयं कृतवान्।

जिमु न्यूजः सिन्हुआ न्यूज एजेन्सी, सीसीटीवी न्यूज, ग्लोबल नेटवर्क् च एकीकृत्य स्थापयति

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं कुर्वन्तु। २४ घण्टानां रिपोर्टिंग् हॉट्लाइन् ०२७-८६७७७७७७ अस्ति ।