समाचारं

वुक्सीनगरस्य सिन्वुमण्डले शाण्डे बालवाड़ी : राष्ट्रदिवसस्य गीतानि बालस्वप्नाश्च उड्डीयन्ते

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बालवाड़ीषु देशभक्तिशिक्षां गभीरं कर्तुं, बालानाम् मातृभूमिप्रेमस्य, गृहनगरस्य प्रति प्रेमस्य, सामूहिकप्रेमस्य च संवर्धनार्थं, राष्ट्रगौरवस्य वर्धनार्थं च चीनगणराज्यस्य शाण्डे बालवाड़ीयाः स्थापनायाः ७५ वर्षस्य अवसरे in xinwu district, wuxi city launched the "राष्ट्रीयदिवसगीतानि बालस्वप्नानि च उड्डयनम्" "क्रियाकलापानाम् एकस्याः श्रृङ्खलायाः अनुमतिः अस्ति यत् बालकाः उत्सवस्य वातावरणे मातृभूमिं प्रति स्वप्रेमम् उष्णतया प्रकटयितुं शक्नुवन्ति।
रक्तगीतानि प्रसारयन्ति, मातृभूमिं स्तुतिं च गायन्ति च। गीतं युगस्य प्रतिनिधित्वं करोति, गीतं च स्मृतिं वहति, प्रत्येकं रक्तं गीतं गृहस्य देशस्य च गहनं भावितं स्तोत्रं प्रतिध्वनितम्। लघुवर्गे बालकाः कोमलस्वरैः शास्त्रीयं रक्तगीतानि गायन्ति स्म, स्वगीताभिः मातृभूमिं प्रति स्वस्य आशीर्वादं प्रसारयन्ति स्म, देशभक्तेः बीजानि च तेषां हृदये मूलं कृतवन्तः
मातृभूमिप्रशंसया काव्यानि पाठिता:। "मातृभूमिः अस्माकं माता अस्ति", "मातृभूमिः वयं भवन्तं प्रेम्णामः" "अहं चीनीशिशुः अस्मि" इत्यादीनां काव्यानां सरलभाषा, निश्छलभावनाः च सन्ति, येषां अवगमनं बालकानां कृते सुलभं भवति, स्वीकारः च भवति रक्तकाव्यपाठक्रियायां मध्यमवर्गीयाः बालकाः न केवलं काव्यस्य आकर्षणं अनुभवन्ति स्म, अपितु पठनकाले गहनं देशभक्तिशिक्षा अपि अनुभवन्ति स्म । तत्सह, बालानाम् मातृभूमिस्य इतिहासस्य संस्कृतिस्य च अवगमनं गभीरं करोति, तेषां देशभक्ति-उत्साहं प्रेरयति, स्वदेशस्य, स्वदेशस्य च विषये भावनाः संवर्धयति च
कथा मातृभूमिवैभवं कथयति। शीर्षवर्गस्य बालकाः "लिटिल् हीरो कम्स इन द रेन्" तथा "वाङ्ग एर् जिओ फाङ्ग काउहेर्ड" इत्यादीनां क्लासिकलालकथानां कथनं सजीवभूमिकानिर्वाहस्य रूपेण कृतवन्तः स्वकीयेन प्रकारेण तेषां वीराणां, निर्भयानां, साधनसम्पन्नानां, वीराणां च क्रान्तिकारीणां पूर्वजानां प्रतिमाः सर्वेषां पुरतः दर्शयित्वा तालीवादनस्य चक्रं जित्वा एषा क्रियाकलापः न केवलं चीनस्य क्रान्तिकारी-इतिहासस्य विषये बालकानां ज्ञानं, अवगमनं च गभीरं कृतवती, अपितु सर्वेषां कृते क्रान्तिकारी-पूर्वजानां देशभक्तिम्, निःस्वार्थ-समर्पणं च अनुभवति स्म
क्रियाकलापानाम् समये बालकाः न केवलं बहुमूल्यं ज्ञानं सञ्चितवन्तः, अपितु हृदयस्य गहने प्रबलदेशभक्तिभावनाः अपि संवर्धितवन्तः । अयं अनुभवः निःसंदेहं तेषां भविष्यविकासे प्रबलं प्रेरणाम् अयच्छत्, मातृभूमिस्य भविष्याय अधिकानि महत्त्वाकांक्षिणः उत्तरदायीप्रतिभाः अपि संवर्धितवन्तः
प्रतिवेदन/प्रतिक्रिया