समाचारं

2024 सान्या हैतांग जिला प्रतिभा व्यावसायिक कौशल प्रतियोगिता का सफलतापूर्वक समापन हुआ

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सितम्बर दिनाङ्के २०२४ तमे वर्षे सन्या हैताङ्गजिल्लाप्रतिभाव्यावसायिककौशलप्रतियोगिता अभवत् । हैताङ्ग-जिल्लासर्वकारस्य उपनिदेशकः झाङ्ग-डोङ्गशेङ्गः प्रतियोगितायाः उद्घाटने भाषणं कृतवान्, यत्र प्रासंगिक-इकायानां नेतारः, रेफरी-प्रतियोगिनः, उद्योग-उद्यमानां प्रतिनिधिभिः च सह शताधिकाः जनाः स्थले एव भागं गृहीतवन्तः।
अस्याः प्रतियोगितायाः विषयः अस्ति "हैतङ्गः चातुर्यं मूर्तरूपं ददाति, कौशलं भविष्यं आकारयति", यस्य उद्देश्यं हैताङ्ग-मण्डले पर्यटन-सेवा-उद्योगे उत्कृष्टप्रतिभानां आविष्कारः, संवर्धनं च क्षेत्रीय-अर्थव्यवस्थायाः उच्चगुणवत्ता-विकासं च प्रवर्तयितुं वर्तते प्रारम्भिकपरिक्रमेषु अन्तिमपक्षेषु च घोरप्रतिस्पर्धायाः अनन्तरं हैताङ्गमण्डलस्य आर्थिकविकासे नूतनजीवनशक्तिं प्रेरणाञ्च प्रविश्य स्पर्धायाः सफलसमाप्तिः अभवत्
अस्मिन् स्पर्धायाः षट् वर्गाः सन्ति : अन्तर्जालविपणकः, बारवेटरः, कक्षपरिचारकः, भोजनालयस्य परिचारकः, चीनीयः पाककर्त्ता, जीवनरक्षकः च, येषु पर्यटनसेवानां सर्वान् पक्षाः सन्ति ऑनलाइन-विपणनतः अफलाइन-सेवापर्यन्तं, खाद्य-उत्पादनात् आरभ्य सुरक्षा-सुरक्षापर्यन्तं, एतत् हैताङ्ग-मण्डले पर्यटन-सेवा-उद्योगस्य विविधतां व्यावसायिकतां च व्यापकरूपेण प्रदर्शयति, यस्य उद्देश्यं प्रतिस्पर्धायाः माध्यमेन शिक्षणं, प्रतिस्पर्धायाः माध्यमेन प्रशिक्षणं, प्रतियोगितायाः माध्यमेन च अनुप्रयोगं प्रवर्तयितुं भवति , उत्तमकौशलयुक्तानां उच्चगुणवत्तायुक्तानां सेवानां च उद्योगपेससेटर्-समूहस्य चयनं भविष्यति यत् तेन शक्तिं सुदृढं भवति तथा च हैताङ्ग-मण्डलस्य प्रतिभा-दले नूतन-जीवनशक्तिः प्रविष्टा भविष्यति |.
"बेगोनियायां चातुर्यं भवति", क्षेत्रे प्रत्येकं प्रतियोगी स्वस्य व्यावसायिककौशलस्य विकासे एकाग्रतां ददाति । अन्तर्जालविपणिकाः रचनात्मकविपणनयोजनानां योजनां कुर्वन्ति तथा च कैमरे सम्मुखे तानि भावुकतापूर्वकं कुर्वन्ति, ग्राहकसेवाया: परिचारकाः रङ्गिणः काकटेल्-कपं सज्जीकर्तुं मद्यस्य शीशकानि धीरेण कुर्वन्ति, येन सेवायाः व्यावसायिकतां उष्णतां च दर्शयन्ति मेजयोः मध्ये ललिततया शटलं कुर्वन्ति, स्मितैः सेवाभिः च भोजनसंस्कृतेः सारस्य व्याख्यां कुर्वन्ति, चीनीयः पाककर्त्ताः चूल्हेः पुरतः प्रचुरं स्वेदं कुर्वन्ति, स्वस्य उत्तमपाककौशलस्य उपयोगेन चीनीयविस्वादं पाकयन्ति ये वर्णेन, स्वादेन, स्वादेन च परिपूर्णाः सन्ति lifeguards अनुकरणीय-उद्धार-परिदृश्येषु, संकटस्य सम्मुखे निर्भयेन शीघ्रं च प्रतिक्रियां दातुं स्वस्य क्षमताम् प्रदर्शयति । ते "शिल्पकला" इति शब्दस्य गहनस्य अर्थस्य व्याख्यानार्थं व्यावहारिकक्रियाणां उपयोगं कुर्वन्ति ।
घोरस्पर्धायाः अनन्तरं ५९ प्रतियोगिनः अन्ततः उत्कृष्टप्रदर्शनस्य कृते सम्मानं पुरस्कारं च प्राप्तवन्तः । तेषु ६ स्वर्णपदकानि, ६ रजतपदकानि, ६ कांस्यपदकानि, ४१ विजेतारः च आसन् । सान्या झोङ्गरुई होटल प्रबन्धन व्यावसायिक महाविद्यालय, सान्या हैतांग लुहु रिज़ॉर्ट होटल, सान्या हैतांग बे मौताई रिसोर्ट, सान्या हैतांग बे मंग्रोव रिज़ॉर्ट होटल, तथा च चीन ड्यूटी फ्री ग्रुप सान्या सिटी ड्यूटी फ्री शॉप कंपनी लिमिटेड सहित पञ्च यूनिट् "उत्कृष्टम्" इति उपाधिं प्राप्तवन्तः संगठन पुरस्कार" . समापनसमारोहे आयोजकः विजेतानां क्रीडकानां उत्कृष्टानां संगठनात्मक-एककानां च पुरस्कारं प्रदत्तवान् ।
(फोटो आयोजकस्य सौजन्येन)
आयोजनस्य आयोजकस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् प्रतियोगितायाः प्रदर्शनस्य अग्रणीप्रभावस्य च माध्यमेन अयं कार्यक्रमः समाजस्य सर्वेभ्यः क्षेत्रेभ्यः कुशलप्रतिभानां प्रति ध्यानं दातुं सम्मानं च कर्तुं प्रेरितवान्, "कौशलस्य सम्मानं कर्तुं सम्मानं च" इति उत्तमं सामाजिकं वातावरणं निर्मितवान् प्रतिभा", तथा च अनेकाः प्रतिभाः आविष्कृताः संवर्धिताः च। कारीगरभावनाभिः उत्तमकौशलैः च उत्तमकुशलप्रतिभाभिः हैताङ्गमण्डलस्य पर्यटनस्य सांस्कृतिकउद्योगस्य च अभिनवविकासः सेवागुणवत्तासुधारः च प्रवर्धितः, तथा च हैताङ्गमण्डलस्य सामरिकस्य गहनकार्यन्वयने योगदानं दत्तम् प्रतिभासमृद्धस्य मण्डलस्य विकासः।
इयं प्रतियोगिता चीनस्य साम्यवादी दलस्य सान्या हैताङ्ग जिला समितिस्य संगठनविभागस्य, सान्या हैताङ्ग जिला मानवसंसाधन तथा सामाजिक सुरक्षा ब्यूरो, सान्या हैताङ्ग जिला ट्रेड यूनियन महासंघ, सान्या हैताङ्ग जिला पर्यटन, संस्कृति, रेडियो, दूरदर्शनं तथा क्रीडा ब्यूरो, तथा हैनन् हुइज़े व्यावसायिकप्रशिक्षणविद्यालयः उपक्रमितः।
(चेन् बोवेन्, हैनन् रिपोर्टर स्टेशन, चीन दैनिक)
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया