समाचारं

यु चेङ्गडोङ्गः - सीमाचिह्नानां आनन्दं लभन् ५०,००० तः ७०,००० यावत् अधिकं विक्रीतुं शक्यते

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन २८ सितम्बर् दिनाङ्के ज्ञापितं यत् अद्य प्रातः हुवावे कार बीयू इत्यस्य अध्यक्षः यू चेङ्गडोङ्गः सुप्रसिद्धः मेजबानः मा डोङ्गः च साक्षात्कारं कृतवन्तौ लाइव प्रसारणस्य समये यू चेङ्गडोङ्ग इत्यनेन उक्तं यत्xiangjie guanwen landmark 50,000-70,000 अधिकं विक्रेतुं शक्यते ब्राण्ड् निर्माणं कठिनं कार्यम् अस्ति।。”

यू चेङ्गडोङ्गस्य मूलशब्दाः सन्ति : "यदा वयं कारं निर्मास्यामः तदा होङ्गमेङ्ग झिक्सिङ्ग् इत्यनेन अनेके ब्राण्ड् निर्मिताः: वेन्जी, क्षियाङ्गजी, ज़िजी, ज़ुन्जी च। अस्माकं वेन्जी च तस्य निर्माणार्थं उच्चस्तरीयब्राण्ड् भवितुं च वर्षत्रयाधिकं समयः अभवत्। एतत् एकः बहु कार्यम्” इति ।

“किन्तु यदा वयं इदानीं द्वितीयस्य क्षियाङ्गजी इत्यस्य निर्माणं आरब्धवन्तः तदा वयं उपयोक्तृसंशोधनं कृतवन्तः ।यदि क्षियाङ्गजी वेन्जी ब्राण्ड् स्थापयति तर्हि एकं कारं न्यूनातिन्यूनं ५०,०००-७०,००० अधिकं विक्रीतुम् अर्हति, यतः यद्यपि xiangjie इत्यस्य उत्पादाः अतीव उत्तमाः सन्ति तथापि एतत् नूतनं ब्राण्ड् अस्ति । wenjie इत्यनेन wenjie m5, m7 ततः m9 इत्यस्मात् आरभ्य उपयोक्तृषु अपि उत्तमप्रतिष्ठा सञ्चितः, अन्ततः m9 इत्यस्य प्रकोपः अभवत् । " " .

वस्तुतः अस्मिन् मासे १० दिनाङ्के वेन्जी एम ९ पञ्चसीट् वर्गस्य प्रक्षेपणसमये यू चेङ्ग् इत्यनेन स्पष्टं कृतं यत् स्मार्टयात्रा पञ्च प्रमुखपरिदृश्यानां अतीव महत्त्वपूर्णः भागः अस्ति अस्य कारणात् हुवावे इत्यनेन होङ्गमेङ्ग ज़िक्सिङ्ग् इकोलॉजिकल इति प्रक्षेपणं कृतम् एलायन्स्, प्रथमः सहकार्यस्य ब्राण्ड् च वेन्जी ब्राण्ड् आसीत् ।

"अस्य सहकार्यस्य कृते वयं उद्योगे उच्चस्तरीयं ब्राण्ड् निर्मातुं वर्षत्रयाधिकं परिश्रमं कृतवन्तः।"यु चेङ्गडोङ्गः अवदत् यत् सः अपि परिश्रमं कृतवान् ।

तेषु वयं sf5 इत्यस्य विघ्नाः अनुभवामः, m5 इत्यस्य विक्रयरणनीत्याः काश्चन समस्याः अनुभवामः, m7 इत्यस्य कष्टात् उदयं च अनुभवामः । "अस्माकं उत्थान-अवस्थाः अभवन्, किमपि नूतनं ब्राण्ड्-निर्माणं च कठिनम् अस्ति।"

सः अपि स्वीकृतवान् यत् सः मूलतः चतुर्णां कारनिर्मातृणां उत्पादानाम् आच्छादनाय एकस्य डोमेनस्य उपयोगं कर्तुम् इच्छति ।परन्तु नीतयः नियमाः च तस्य समर्थनं न कुर्वन्तिप्रत्येकं ब्राण्ड् कारनिर्मातृणां स्वामित्वं भवितुमर्हति, समाननामस्य उपयोगं कर्तुं न शक्नोति इति अपेक्षितम् ।

अतः वेन्जी, ज़िजी, क्षियाङ्गजी, ज़ुंजी इत्यादीनां चत्वारि प्रमुखाणि कारब्राण्ड्-समूहाः क्रमेण निर्मिताः, परन्तु एतस्य अर्थः अपि कठिनतमं मार्गं ग्रहीतुं आसीत्

यु चेङ्गडोङ्गः तदा अवदत् यत् प्रत्येकस्य ब्राण्ड्-निर्माणं अतीव कठिनं भवति, विशेषतः उच्चस्तरीय-ब्राण्ड्-निर्माणम् । "किन्तु वयं न त्यक्ष्यामः, विश्वे सफलतायाः अपेक्षया अधिकं प्राप्तुं परिश्रमं करिष्यामः च।"प्रज्ञालोकः, भोगलोकः, आदरलोकः च सर्वे सफलाः भवेयुः。”