2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२७ सितम्बर् दिनाङ्के ज़ोङ्गपैन् न्यूज् इत्यस्य प्रतिवेदनानुसारं जियांग्सु नॉर्मल् विश्वविद्यालयस्य २०२४ तमस्य वर्षस्य नवीनशिक्षकाणां छात्रहस्तपुस्तिकापरीक्षायां एकेन अभ्यर्थिनः प्रथमस्य राष्ट्रपतिस्य नाम "जनरल यू" इति लिखितवान्, ततः प्राचार्यस्य अपमानं कृतवान् इति कथितस्य आलोचना अभवत्
अस्य प्रतिक्रियारूपेण विद्यालयः प्रतिवदति स्म यत् एतत् अशुद्धरूपेण लिखितम् अस्ति वा इति महत्त्वं नास्ति । सम्प्रति प्रकरणस्य समाधानं जातम्, छात्राणां क्रेडिट् न हृतं भविष्यति, बहिः जगति अपि न स्थापितं। आलोचना सूचिता यतोहि तत्र सम्बद्धः छात्रः छात्राचारसंहितायां उल्लङ्घनं कृतवान्, तस्य उद्देश्यं चेतावनीरूपेण कार्यं कर्तुं आसीत् ।
२०२३ तमस्य वर्षस्य एप्रिल-मासे अन्तर्जाल-प्रसिद्धः "जनरल् यू" वीथिकायां कलहं, क्लेशं च जनयति इति कारणेन पुलिसैः निरुद्धः इति कथ्यते ।
अन्तर्जालस्य प्रसिद्धः "जनरल् यू" (चित्रे उपविष्टः पुरुषः) गतवर्षस्य मार्चमासे पुलिसैः निरुद्धः आसीत्
जियांगसू सामान्यविश्वविद्यालयस्य आधिकारिकजालस्थले अनुसारं विद्यालयस्य निर्माणं जियांग्सुप्रान्तीयजनसर्वकारेण शिक्षामन्त्रालयेन च संयुक्तरूपेण कृतम् अस्ति जियांग्सुनगरस्य उच्चस्तरीयविश्वविद्यालयनिर्माणविश्वविद्यालयः १९५२ तमे वर्षे जियाङ्गसु-प्रान्तस्य वुक्सी-नगरे अस्य विद्यालयस्य स्थापना अभवत्, तस्य प्रथमः प्राचार्यः लेफ्टिनेंट जनरल् लियू क्षियान्शेङ्ग् आसीत्, यस्य सैन्यकार्यं उत्कृष्टं आसीत् । १९५८ तमे वर्षे उत्तरदिशि जूझौ-नगरं गत्वा १९५९ तमे वर्षे जूझौ-सामान्यमहाविद्यालये विलीनः भूत्वा ज़ुझौ-सामान्यमहाविद्यालयस्य निर्माणं कृतवान् । १९९६ तमे वर्षे अस्य विद्यालयस्य नाम जूझौ सामान्यविश्वविद्यालयः इति अभवत् १९९९ तमे वर्षे पूर्वं कोयलामन्त्रालयेन सह सम्बद्धस्य जूझौ औद्योगिकविद्यालयस्य विद्यालये विलयः अभवत् । २०११ तमे वर्षे अस्य विद्यालयस्य नाम जियाङ्गसु सामान्यविश्वविद्यालयः इति अभवत् । सम्प्रति क्वान्शान्, युन्लोङ्ग, कुइयुआन्, जियावाङ्ग इत्यत्र ४ परिसराः सन्ति, यत्र २१,१०० तः अधिकाः पूर्णकालिकस्नातकछात्राः, ६,७७२ डॉक्टरेट्-स्नातकोत्तरछात्राः, शैक्षणिकशिक्षायां ३३८ अन्तर्राष्ट्रीयछात्राः च सन्ति स्थापनात् आरभ्य अस्मिन् विद्यालये २,००,००० तः अधिकाः स्नातकाः समाजाय प्रदत्ताः सन्ति ।
जनसूचनाः दर्शयति यत् : लियू क्षियानशेङ्गः संस्थापकः जनरल् आसीत् यस्य जन्म जून १९०१ तमे वर्षे अभवत् ।सः ७६ वर्षीयः सन् १९७७ तमे वर्षे अक्टोबर् १२ दिनाङ्के नानजिङ्ग्-नगरे रोगेण मृतः
संस्थापक लेफ्टिनेंट जनरल लियू ज़ियान्शेङ्ग (जून १९०१-अक्टोबर १२, १९७७)
जियांग्सु सामान्यविश्वविद्यालयस्य आधिकारिकसूचनानुसारं जनरल् लियू क्षियानशेङ्गः स्वस्य प्रारम्भिकेषु वर्षेषु क्रान्तिकारीप्रवृत्तौ सक्रियरूपेण भागं गृहीतवान् तथा च उत्कृष्टसैन्यकार्याणि कृतवान् मार्च.सः लालसेनायाः राजनैतिक आयुक्तः, नवचतुर्थसेनायाः प्रथमसेनायाः, उत्तरीयजिआङ्गसुसैन्यक्षेत्रस्य उपसेनापतिः च इति क्रमेण कार्यं कृतवान् चीनदेशे दक्षिणजियाङ्गसुसैन्यक्षेत्रस्य सेनापतिः, जियांगसूप्रान्तीयसैन्यक्षेत्रस्य सेनापतिः, नानजिङ्गसैन्यक्षेत्रस्य उपसेनापतिः च इति रूपेण कार्यं कृतवान् । १९५२ तमे वर्षे यदा विद्यालयस्य स्थापना भवति स्म तदा जनरल् लियू क्षियान्शेङ्ग् दक्षिणजियाङ्गसुसैन्यक्षेत्रस्य सेनापतिरूपेण कार्यं कृतवान् तथा च तत्सहकालं प्रथमराष्ट्रपतिरूपेण कार्यं कृतवान् एतेन जियांग्सु सामान्यविश्वविद्यालयस्य ७० वर्षाणाम् अधिककालस्य कण्टकयुक्तस्य गौरवपूर्णस्य च निर्माणस्य विकासस्य च आरम्भः अभवत् .
जियांगसु सामान्यविश्वविद्यालयस्य आधिकारिकजालस्थले अनुसारम्