2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२८ सितम्बर् दिनाङ्के प्रातःकाले अनुशासननिरीक्षणकेन्द्रीयआयोगस्य राष्ट्रियपर्यवेक्षकआयोगस्य च जालपुटे घोषितं यत् पार्टीनेतृत्वसमूहस्य सदस्यः चीनसंयुक्तजालसञ्चारसमूहकम्पनी लिमिटेड् इत्यस्य उपमहाप्रबन्धकः च काओ ज़िंग्क्सिन् अस्ति अनुशासनस्य कानूनस्य च गम्भीर उल्लङ्घनस्य शङ्का अस्ति तथा च सम्प्रति अनुशासननिरीक्षणकेन्द्रीयआयोगेन राष्ट्रियपरिवेक्षकआयोगेन च अनुशासनात्मकसमीक्षां पर्यवेक्षकजागृतिं च क्रियते।
काओ ज़िंग्क्सिन्, अक्टोबर् १९६६ तमे वर्षे जन्म प्राप्य, स्नातकस्य छात्रः, कलास्नातकोत्तरः, चीनस्य साम्यवादीदलस्य सदस्यः । सः केन्द्रीयसमितेः संगठनविभागस्य चतुर्थकार्यकर्तृब्यूरोस्य उपनिदेशकः, सिविलसेवाप्रबन्धनकार्यालयस्य निरीक्षकः उपनिदेशकः च, तृतीयसिविलसेवकब्यूरोस्य उपनिदेशकः प्रथमस्तरीयनिरीक्षकः च, दलस्य सचिवरूपेण कार्यं कृतवान् समिति एवं उपाध्यक्ष (ब्यूरो स्तर पर) राष्ट्रीय संगठन एवं संवर्ग महाविद्यालय।
राष्ट्रीयसङ्गठनकार्यकर्तृसंस्थानं सीपीसी केन्द्रीयसमितेः संगठनविभागस्य प्रत्यक्षतया अन्तर्गतं संस्था अस्ति यत् एतत् मुख्यतया सर्वेषु स्तरेषु दलसमितीनां संगठने तथा कार्मिकविभागेषु प्रमुखकार्यकर्तानां शिक्षाप्रशिक्षणस्य, निर्माणविषये शोधस्य च दायित्वं धारयति संवर्गदलानां, सर्वेषां राष्ट्रियसङ्गठनकार्यकर्तृणां प्रशिक्षणस्य समग्रं कार्यान्वयनम्, तथा च देशे विदेशे च सम्बन्धितपक्षैः सह सहकारीप्रशिक्षणं आदानप्रदानं च।
२०२३ तमस्य वर्षस्य जनवरीमासे काओ ज़िंग्क्सिन् इत्यस्य स्थानान्तरणं चीन-यूनिकॉम्-संस्थायां उपमहाप्रबन्धकरूपेण, अस्य अन्वेषणपर्यन्तं दलसमूहस्य सदस्यत्वेन च कृतम् ।
काओ ज़िंगक्सिन् इत्यस्य अन्वेषणेन सह अनुशासननिरीक्षणस्य केन्द्रीयआयोगेन तथा च राष्ट्रियपरिवेक्षकआयोगेन आधिकारिकतया सार्वजनिकरूपेण सूचितानाम् केन्द्रीयप्रबन्धनकार्यकर्तृणां संख्या अस्मिन् वर्षे अन्वेषणं समीक्षां च कर्तुं ४३ इत्येव वर्धिता, यत् २०२३ तमे वर्षे कुलस्य समीपे अस्ति (स्य वेबसाइट् अनुशासननिरीक्षणकेन्द्रीयआयोगेन राष्ट्रियपरिवेक्षकआयोगेन च ४५ जनान् सूचितम्)।