समाचारं

पञ्चजनानाम् एकः परिवारः गैसविषशङ्कायाः ​​कारणेन मृतः : एकः मूर्च्छितः अपरः च गृहं प्रविष्ट्वा मूर्च्छितः अभवत्, तत्र तीक्ष्णगन्धः आसीत्

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर डिंग वी शु लॉन्गहुआन

अद्यैव एकः नेटिजनः सामाजिकमञ्चे ज्ञापितवान् यत् किङ्घाई-नगरस्य गोलमुड्-नगरस्य यान्कियाओ-ग्रामस्य समीपे संदिग्धः विष-वायु-रिसावः अभवत्, यस्य परिणामेण क्षतिः अभवत् २८ सेप्टेम्बर् दिनाङ्के जिमु न्यूज-सञ्चारकर्तृभ्यः अस्य विषये परिचितौ जनाः अवदन् यत्, अस्मिन् घटनायां तेषां पञ्च ज्ञातिजनाः गैसविषस्य शङ्कायाः ​​कारणेन मृताः। गोलमुड्-नगरस्य क्षिचेङ्ग-मण्डलसर्वकारस्य एकस्य अधिकारीणः मते सम्प्रति स्थानीयक्षेत्रे कीदृशं गैसं लीकं जातम्, ग्रामजनानां विषाक्ततायाः कारणं च इति अन्वेषणं क्रियते।

ग्रामस्य समीपे मार्गनियन्त्रणम् (साक्षात्कारस्य विडियोस्य स्क्रीनशॉट्)

२८ दिनाङ्के प्रातःकाले एकः अन्तःस्थः वाङ्गमहोदयः (उपनाम परिवर्तितः) जिमु न्यूज इत्यस्य संवाददात्रे अवदत् यत् २४ सितम्बर् दिनाङ्के सायं वार्ता ज्ञात्वा सः तत्क्षणमेव अन्यप्रान्तेभ्यः गोलमुड्-नगरं प्रति त्वरितरूपेण गतः, ज्ञातिजनानाम्,... मित्राणि विषयं निबध्नन्ति। सः चिकित्सालये चिकित्सां कुर्वन्तं पितामहं लियू (उपनाम परिवर्तितम्) मिलित्वा किं घटितम् इति ज्ञातवान् ।

वाङ्गमहोदयस्य मते २४ दिनाङ्के सायंकाले पितामहः लियू स्वस्य स्नानगृहे शौचालयं गच्छन् सहसा मूर्च्छितः अभवत्, ततः पुत्रेण त्वरितरूपेण चिकित्सालयं प्रेषितः। चिकित्सालये स्थित्वा पितामहस्य लियू-पुत्रः स्वपरिवारात् फ़ोनं प्राप्य तस्य पितामही मूर्च्छिता इति ज्ञात्वा तां तारयितुं तत्क्षणमेव गृहं गतः तदनन्तरं पितामहस्य लियू इत्यस्य पत्नी, पुत्रः, स्नुषा, पुत्री, पौत्री च क्रमेण मूर्च्छिताः अभवन् “एकः व्यक्तिः मूर्च्छितः अभवत्, अपरः व्यक्तिः जनान् तारयितुं गृहं प्रविष्टवान्, परन्तु तेषु एकः प्रविश्य मूर्च्छितः अभवत् , गृहात् बहिः जनाः दंशस्य गन्धं प्राप्नुवन्ति स्म, ते नासिकां चिमट्य, निःश्वासं धारयन्ति स्म, ते पञ्च मूर्च्छितान् जनान् आहूय तत्क्षणमेव चिकित्सालयं प्रेषितवन्तः। अन्ते पितामहं लियू इत्येतत् विहाय अन्ये पञ्च बन्धुजनाः दुर्भाग्येन मृताः ।

अन्येन अन्तःस्थेन लियूमहोदयेन वर्णिता घटना मूलतः वाङ्गमहोदयस्य विवरणेन सह सङ्गता आसीत् । लियूमहोदया पत्रकारैः उक्तवती यत् सा पितामहस्य लियू इत्यस्य भगिनी अस्ति, ततः प्रकरणस्य निवारणाय घटनायाः अनन्तरं गृहं त्वरितम् अगच्छत्। सा अवदत् यत् तस्याः पिता निःश्वासं धारयन् अन्यं वहितुं गृहं प्रविष्टवान्, तदनन्तरं सा चक्करः अनुभवति स्म ।

पश्चात् लियूमहोदया ज्ञातवती यत् घटनासमये पितामहस्य लियू इत्यस्य गृहात् दशकशः मीटर् दूरे तीक्ष्णगन्धः गन्धः भवति स्म प्रासंगिकस्थानीयविभागाः अद्यापि न निर्धारितवन्तः यत् एषः कीदृशः गैसः अस्ति। सम्प्रति यान्कियाओ ग्रामस्य समीपे मार्गाः निरुद्धाः नियन्त्रिताः च सन्ति, ग्रामजनाः अन्यस्थानेषु स्थानान्तरिताः च सन्ति ।

वाङ्गमहोदयः, लियूमहोदयः च उक्तवन्तौ यत् तेषां तदनन्तरं अवगमनानुसारं ग्रामे अन्ये ग्रामजना: अपि आसन् ये घटनायां सम्बद्धाः आसन्, परन्तु ते अद्यापि विशिष्टपरिस्थितिः न जानन्ति।

नेटिजन पोस्ट् (सामाजिकमञ्चेषु स्क्रीनशॉट्)

२८ दिनाङ्के प्रातःकाले जिमु न्यूज इत्यस्य एकः संवाददाता स्थानीय १२३४५ नागरिकहॉटलाइन् इत्यत्र सम्पर्कं कृतवान् संचालकः अवदत् यत् २५ दिनाङ्के तेषां कृते ग्रामजनानां कृते सूचनाः प्राप्ताः यत् कस्यचित् विषस्य शङ्का अस्ति तथा च सः सम्प्रति गोलमुड् नगरस्य आवासनिर्माणं, आपत्कालीनरूपेण तथा अन्ये विभागाः विषस्य कारणस्य अन्वेषणं कुर्वन्ति “अद्यापि विवरणं न जानीमः।

प्रेससमयपर्यन्तं जिमु न्यूजस्य संवाददातारः उपर्युक्तस्थितेः विषये ज्ञातुं गोलमुड्-नगरस्य आवासनिर्माणं, आपत्कालीन-आदिविभागं च सम्पर्कं कृतवन्तः, परन्तु तस्य उत्तरं न प्राप्तम् पूर्वं रेड स्टार न्यूजस्य एकः संवाददाता गोलमुड् सिटी हाउसिंग एण्ड् अर्बन-रूरल डेवलपमेंट ब्यूरो इत्यस्मै फ़ोनं कृत्वा सत्यापयति यत् विषाक्तस्य सीवर-गैसस्य लीकेजस्य घटना अस्ति वा इति कर्मचारिणः अवदन् यत्, "यदि एतादृशं वस्तु अस्ति तर्हि नेतारः अन्वेषणं करिष्यन्ति" इति it." संवाददाता घटनायाः समयं स्थानं च अधिकं पुष्टयितुं प्रयतितवान्, कार्यं च कर्मचारिणः अवदन् यत् ते न जानन्ति।

जिमु न्यूजस्य एकः संवाददाता ज़ीचेङ्ग-मण्डलस्य, गोलमुड्-नगरस्य सम्बन्धित-सरकारी-विभागस्य आधिकारिक-स्रोतात् ज्ञातवान् यत् वर्तमानकाले गैस-रिसावस्य कारणस्य अन्वेषणं क्रियते, तथा च प्रभावितक्षेत्रे ग्रामजनाः एकाग्रतया पुनः निवेशिताः सन्ति “समग्रं यान्कियाओ-ग्रामं न प्रभावितः अस्ति, केवलं सः खण्डः अस्य चिडचिडः गन्धः इति कथ्यते, विशिष्टः (स्थितिः) च अस्पष्टा अस्ति कार्यात्मकविभागैः तस्य नियन्त्रणार्थं उपायाः कृताः, प्रासंगिकोद्योगानाम् अपि कर्मचारिणः अन्वेषणार्थं गतवन्तः।”. उक्तवान् यत् गैसः मुक्तः इति ज्ञायते "एकः व्यक्तिः अद्यापि चिकित्सालये अस्ति, सः कुशलः भवितुम् अर्हति।"