समाचारं

शिगेरु इशिबा जापानस्य प्रधानमन्त्री भविष्यति यासुकुनी तीर्थस्य पूर्ववचनं चिन्तनीयम् अस्ति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शिगेरु इशिबा लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षः जापानदेशस्य प्रधानमन्त्री च भूत्वा चीन-जापान-सम्बन्धेषु कथं व्यवहारं करिष्यति इति द्रष्टुं अपि प्रतीक्षा कर्तुं योग्यम् अस्ति।

पाठ |

जापानदेशस्य लिबरल् डेमोक्रेटिक पार्टी निर्वाचनस्य मतदानं कालमेव (सितम्बर् २७) आरब्धम्।

मतदानस्य द्वितीयचक्रस्य पूर्वलिबरलडेमोक्रेटिकपक्षस्य महासचिवः शिगेरु इशिबा बहुमतं प्राप्य लिबरल् डेमोक्रेटिकपक्षस्य नूतनाध्यक्षत्वेन निर्वाचितःसमाचारानुसारं लिबरल् डेमोक्रेटिक पार्टी इत्यस्य नूतनस्य अध्यक्षस्य कार्यकालः त्रयः वर्षाणि भविष्यति, २०२७ तमस्य वर्षस्य सेप्टेम्बरमासे समाप्तः भविष्यति ।

इदमपि ज्ञातव्यं यत् ३० सितम्बर् दिनाङ्के यदा जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षस्य फुमियो किशिडा इत्यस्य कार्यकालः समाप्तः भविष्यति तदा शिगेरु इशिबा इत्यस्य नाम जापानस्य संसदेन अक्टोबर् १ दिनाङ्के प्रधानमन्त्रीपदं ग्रहीतुं नामाङ्कितः भविष्यति।

२७ सेप्टेम्बर् दिनाङ्के अपराह्णे शिगेरु इशिबा जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य नूतनः अध्यक्षः निर्वाचितः

सम्पूर्णं जापानीराजनैतिकसंरचनं दृष्ट्वा जापानीआहारस्य प्रतिनिधिसभायाः विघटनस्य, यथाशीघ्रस्य निर्वाचनस्य च सम्भावना चर्चा क्रियते यत् इशिबा शिगेरुः कथं न्यायं करिष्यति इति जापानदेशस्य सर्वकारस्य विपक्षस्य च बहु ध्यानं आकर्षितवान् .

1

यद्यपि किशिदा फुमिओ इत्यनेन लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षपदस्य उम्मीदवारीं त्यक्ष्यामि इति घोषणायाः अनन्तरं लिबरल् डेमोक्रेटिक पार्टी इत्यनेन "कोवलून् इत्यनेन प्रत्यक्षवंशजानां ग्रहणस्य" दृश्यं दृष्टम्, अर्थात् "महिला अबे" सनाए ताकाइची इत्यस्मात् आरभ्य शिन्जिरो यावत् पूर्वप्रधानमन्त्री जुनिचिरो कोइजुमी इत्यादीनां पुत्रः कोइजुमी सर्ववर्गस्य पुरुषाः महिलाः च " निर्वाचने नव जनाः भागं गृह्णन्ति, परन्तु केचन जनाः चिरकालात् तत् चिन्तयन्तिशिगेरु इशिबानिर्वाचितस्य सम्भावना अधिका भवति ।

अन्ते निर्वाचनस्य द्वितीयपक्षे शिगेरु इशिबा २१५ मतं प्राप्तवान्, सनाए ताकाइची १९४ मतं प्राप्तवान्——

पूर्वविश्लेषणस्य पुष्टिं करोति न संशयः ।

जापानीराजनीत्याः परिचिताः विश्लेषकाः हाइ-मामा इत्यस्मै अवदन् यत् शिगेरु इशिबा-महोदयस्य विजयः लिबरल्-डेमोक्रेटिक-पक्षस्य अपि च व्यापक-जापानी-राजनैतिक-वृत्तानां अपेक्षां प्रतिबिम्बयति

अधिककट्टरपंथी सनाए ताकाइची, शिन्जिरो कोइजुमी च इत्येतयोः तुलने, यः अद्यापि स्वपितुः जुनिचिरो कोइजुमी इत्यस्य दृष्टौ अतितरुणः अस्ति, शिगेरु इशिबा मध्यमः स्थिरः च दृश्यते "सः एकस्य व्यक्तिस्य स्मरणं करोति, यः १९८० तमे दशके जापानस्य प्रधानमन्त्रीरूपेण त्रीणि कार्याणि यावत् कार्यं कृतवान्, विश्लेषकाः एतस्य व्याख्यां कृतवन्तः यत्, "सः समसामयिकविषयान् अवगच्छति, वारं कर्तुं च शक्नोति। सः 'दिग्गजः' अस्ति।

जापानदेशस्य लिबरल् डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचने अभ्यर्थीनां अभिलेखसङ्ख्या अस्ति

एतत् वाक्यं मां एकस्य हास्यस्य स्मरणं करोति, जापानीजनाः चीनीभाषां वक्तुं शिक्षन्ति, "चीनदेशे भवतः पुरातनं वचनम् अस्ति, यः समसामयिकविषयान् अवगच्छति सः नायकः अस्ति।" परन्तु, विशेषतः अराजकविश्वस्थितेः सम्मुखे जापानदेशः सम्प्रति ये विविधाः अन्तर्राष्ट्रीयाः आन्तरिकाः च परिस्थितयः सम्मुखीभवन्ति, तान् दृष्ट्वा जापानदेशः सम्यक् घरेलुकूटनीतिकरणनीतयः कथं प्राप्नोति इति भासते यदि "समसामयिकविषयान् अवगच्छति व्यक्तिः" अस्ति पतवारः, तत् सर्वदा कठिनं भविष्यति, तत् त्वरितम्, जनान् ताडयितुं च श्रेयस्करम्!

केवलं जापानस्य आन्तरिककार्याणि दृष्ट्वा फुमियो किशिदा इत्यनेन लिबरल डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षपदं न भविष्यति इति घोषणायाः कारणं प्रमुखकारणद्वयेन आसीत्——

प्रथमं जापानस्य आर्थिक-अस्वस्थतायाः, कष्टानां च सामना करोति ।तदा अर्थव्यवस्थायाः उन्नयनस्य, जापानस्य राष्ट्रिय-आयस्य वर्धनस्य च विषये ये प्रतिज्ञाः कृताः, ते अल्पकालीनरूपेण पुनः न पूर्णाः भविष्यन्ति ।

द्वितीयं यत् तम् अधिकं कष्टं जनयति तत् राजनैतिकं कृष्णधनकाण्डम्।२०२३ तमस्य वर्षस्य नवम्बर्-मासे मीडिया-माध्यमेन ज्ञातं यत् लिबरल्-डेमोक्रेटिक-पक्षस्य अन्तः कतिपयैः गुटैः स्वकाङ्ग्रेस-सदस्यानां विक्रय-कोटा निर्गतः, येन तेषां राजनैतिक-धनसङ्ग्रह-पक्षस्य टिकटं विक्रेतव्यम् इति यदि विक्रयकोटा अतिक्रान्तं भवति तर्हि अतिरिक्तं धनं "किकबैक्"रूपेण विधायकेभ्यः प्रत्यागच्छति । परन्तु निधिस्य एषः भागः गुटस्य आयव्ययप्रतिवेदनेषु तथा च संसदसदस्यानां राजनैतिकनिधिआयव्ययप्रतिवेदनेषु पञ्जीकृतः न भवति, अतः अनियमितगुप्तनिधिः भवति तदनन्तरं टोक्यो-जिल्ला-अभियोजककार्यालयस्य विशेष-अनुसन्धान-विभागेन अन्वेषणे हस्तक्षेपः कृतः ।

अस्य अन्वेषणस्य अन्तर्गतं लिबरल् डेमोक्रेटिक पार्टी इत्यस्मिन् “अबे गुटस्य” गोपनीयनिधिः ६० कोटि येन् आसीत्, “द्वितीयक्रमस्य गुटस्य” च गोपनीयनिधिः २० कोटि येन् अधिकः आसीत् .“किशिदा गुटः” अपि 2018 तः उजागरितः आसीत् 2020 तमे वर्षे प्रायः 30 मिलियन येन आयः राजनैतिकनिधिआयव्ययप्रतिवेदने पञ्जीकृतः नासीत्।

किशिदा फुमिओ इत्यस्याः अस्मिन् समये कार्यं कर्तुं असमर्थता एतेषु कोषेषु सम्बद्धैः सर्वैः पक्षैः सह सम्बद्धा अस्ति । केचन पक्षाः सन्ति येषां उपरि सः वास्तवतः प्रत्यक्षतया आक्रमणं कर्तुं वा आक्षेपं कर्तुं वा न शक्नोति।

फुमियो किशिदा : सूचना

शिगेरु इशिबा, यः जनान् शान्तिपूर्णं आभासं ददाति, स्वकार्येषु अतीव सुरक्षितः इव भासते, सः लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राजनैतिककृष्णधनस्य विषये स्वस्य वक्तव्येषु हत्यारारूपेण दृश्यते। सः अभियानकाले बहुवारं स्पष्टं कृतवान् यत् सः इच्छति यत् लिबरल् डेमोक्रेटिक पार्टी जनानां मनसि "राजनीत्याः धनस्य च" कारणेन नष्टः विश्वासः पुनः प्राप्नुयात् इति

स्पष्टतया अस्य निर्वाचनस्य विषये तस्य उत्तमं ग्रहणम् अस्ति। अपि च यतः नग्ननेत्रेण द्रष्टुं शक्यते यत् लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अन्तः बहवः गुटाः विकीर्णाः अभवन् । सः शिगेरु इशिबा फुमियो किशिदा नास्ति, "अबे-गुटस्य", "द्वितीय-क्रमस्य गुटस्य" "किशिदा-गुटस्य" च अस्पष्टानां दुःखदानां च उत्तरदायित्वं न स्वीकुर्यात्, अतः सः पूर्वं कठोररूपेण वदति यथा लिबरल् डेमोक्रेटिक पार्टी इत्यस्य सुधारः कथं करणीयः, नूतनराष्ट्रपतिस्य काः नूतनाः पद्धतयः भविष्यन्ति इति विषये बहिः जगत् अपि प्रतीक्ष्य पश्यतु।

2

यत् वक्तव्यं तत् यासुकुनीतीर्थस्य प्रति तस्य दृष्टिकोणः ।

सः स्पष्टतया न घोषितवान् यत् सः लिबरल् डेमोक्रेटिक-पक्षस्य अध्यक्षः, जापानस्य प्रधानमन्त्री च भूत्वा यासुकुनी-तीर्थं न गमिष्यामि, परन्तु सः अवदत् यत् - "यदि सम्राट् यासुकुनी-तीर्थं गन्तुं असमर्थः भवति तर्हि अहं न गमिष्यामि यासुकुनी तीर्थ।"

युद्धस्य अपराधबोधं चिन्तयन्तः शान्तिप्रेमी जापानीजनाः इशिबा इत्यस्याः वचनं स्पष्टं कर्तुं तुल्यम् यत् ते यासुकुनीतीर्थं न गमिष्यन्ति इति। सर्वे यत् इच्छन्ति तत् प्राप्नुवन्ति।

ये दक्षिणपक्षीयाः सैन्यवादी च सन्ति तेषां कृते इशिबा शिगेरु इत्यस्याः वचनं श्रुत्वा वाक्हीनाः भवन्ति ।कारणं सरलम् अस्ति इशिबा शिगेरुः अवदत् यत् सः सम्राट् इत्यस्य निर्देशान् अनुसृत्य, यत् तेषां मुखं अवरुद्ध्य समकक्षम् आसीत् ।

हैमामा वक्तुम् इच्छति यत् १९७८ तमे वर्षे अक्टोबर्-मासस्य १७ दिनाङ्के प्रासादमन्त्रीपदं स्वीकृतवती मात्सुदैरा नागायोशी इत्यनेन गुप्तरूपेण १४-ए-वर्गस्य युद्धअपराधिनः फलकानि यासुकुनी-तीर्थे राशौ कृतानि एतेन भूतपूजनाभिमानेन मीडिया आविष्कृत्य कोलाहलः जातः ।

अस्य कोलाहलस्य शिखरं अवश्यमेव १९८५ तमे वर्षे अगस्तमासस्य १५ दिनाङ्के आसीत् यदा तत्कालीनस्य जापानीप्रधानमन्त्री यासुहिरो नाकासोने मन्त्रिमण्डलमन्त्रिणां समूहेन सह यासुकुनीतीर्थस्य दर्शनं कृतवन्तः युद्धात् परं ४० वर्षेषु यासुकुनी-तीर्थस्य आधिकारिकरूपेण श्रद्धांजलिम् अयच्छत् एषः जापानस्य प्रथमः प्रधानमन्त्री अस्ति । तदनन्तरं चीनदेशं उदाहरणरूपेण गृहीत्वा जनाः क्रुद्धाः अभवन् । विदेशमन्त्रालयस्य प्रवक्ता अपि तस्मिन् समये पत्रकारसम्मेलने दर्शितवान् यत् प्रधानमन्त्रिणः यासुहिरो नाकासोने इत्यस्य व्यवहारेण चीनदेशस्य जनानां भावनाः गम्भीररूपेण आहताः।

शिन्जो अबे नाकासोने यासुहिरो इत्यस्य ९६ तमे जन्मदिनस्य पार्टीयां भागं गृहीतवान्, अधुना तौ द्वौ अपि तस्य स्मरणं कुर्वतः: प्राच्य-आईसी

१९८५ तमे वर्षे नवम्बर्-मासस्य ५ दिनाङ्के मन्त्रिमण्डलसभायाः अनन्तरं जापान-सर्वकारस्य वक्तव्ये उक्तं यत् प्रधानमन्त्रिणः नाकासोने-महोदयस्य यासुकुनी-तीर्थस्य भ्रमणस्य अपराधिनां प्रतिष्ठां पुनः स्थापयितुं कोऽपि अभिप्रायः नासीत्

परन्तु एतत् वचनं स्पष्टतया चीनसहितं देशं सन्तुष्टं कर्तुं न शक्नोति येषां जापानेन हानिः कृता अस्ति।

तदनन्तरं जापानीसम्राट् हिरोहितो १९८८ तमे वर्षे घोषितवान् यत् यसुकुनी-तीर्थे ए-वर्गस्य युद्धअपराधिनः सञ्चिताः भवन्ति इति स्थितिः प्रति सः प्रबलं असन्तुष्टिं प्रकटितवान् सार्वजनिकसमाचारानुसारं द्रष्टुं शक्यते यत् १९७८ तमे वर्षे क-वर्गस्य युद्धअपराधिनः टैब्लेट् यासुकुनी-तीर्थे प्रविष्टस्य अनन्तरं हिरोहितो पुनः कदापि यासुकुनी-तीर्थं न गतः

न केवलं द्वितीयविश्वयुद्धस्य अनुभवं कृतवान् हिरोहितोः पुनः न गतः, अपितु अकिहितो वा नारुहितो वा कदापि अन्तः न गतः ।

नकासोने यासुहिरो इत्यस्य विषये पश्चात् पश्यन् सम्राटस्य मनोवृत्तिम् अपि दृष्ट्वा सः स्वस्य मनोवृत्तिम् अपि भृशं परिवर्तयति स्म, यत् सः स्पष्टतया अवदत् यत् "पूर्वं जापानदेशेन आरब्धं युद्धं आक्रामकयुद्धं, गलतयुद्धं च आसीत्" इति

शिन्जो अबे यासुकुनी तीर्थं गत्वा असाधारणं चालनं कृत्वा यासुहिरो नाकासोने अपि अबे इत्यस्य आह्वानं कृतवान् यत् सः इतिहासस्य चौकोररूपेण सामनां करोतु, पुनः समानं त्रुटिं न करोतु इति।

नकासोने यासुहिरो स्वस्य त्रुटयः जानाति स्म, तान् सम्यक् कर्तुं शक्नोति इति द्रष्टुं शक्यते ।

अवश्यं, शिगेरु इशिबा सम्प्रति यासुहिरो नाकासोने इत्यस्य सदृशः इति मन्यते, परन्तु एतत् अपि निर्भरं भवति यत् सः जापानस्य प्रधानमन्त्रित्वेन कार्यभारं स्वीकृत्य यासुकुनी-तीर्थं न गन्तुं वास्तवमेव तलरेखायां अटितुं शक्नोति वा इति। वयम् अपि प्रतीक्षां कुर्मः, एतस्य विषये पश्यामः च!

3

 

लिबरल डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचनरेखाचर्चायां शिगेरु इशिबा (मध्यम्)।

शिगेरु इशिबा जापानस्य प्रधानमन्त्रीत्वस्य अनन्तरं चीन-जापान-सम्बन्धाः कुत्र गमिष्यन्ति इति अवश्यं अस्माभिः केवलं अवलोकनीयं यत् सः यासुकुनी-तीर्थं गच्छति वा इति!

भवान् अवश्यं जानाति यत् यत्र सः जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षपदस्य उम्मीदवारीं घोषितवान् तत् स्थानं ताइवानप्रान्ते आसीत्!

अगस्तमासस्य १४ दिनाङ्के यदा फुमियो किशिदा इत्यनेन सितम्बरमासे लिबरल् डेमोक्रेटिकपक्षस्य राष्ट्रपतिनिर्वाचने भागं न गृह्णामि इति घोषितं तदा शिगेरु इशिबा ताइपेनगरे पत्रकारसम्मेलनं कर्तुं प्रतीक्षां कर्तुं न शक्तवान्, ततः सः लिबरल् डेमोक्रेटिकपक्षस्य अध्यक्षपदं चुनौतीं दास्यति इति घोषितवान् मिलन।

तस्मिन् समये सः काङ्ग्रेसस्य अनेकेषां जापानी-सदस्यानां नेतृत्वं ताइवान-प्रान्तं प्रति गच्छति स्म । सः अवदत् यत् सः प्रतीक्षां कर्तुं न शक्नोति यतोहि तस्मिन् समये २० जनानां कृते पर्याप्तं नामाङ्कनं न सङ्गृहीतवान्, परन्तु सः पूर्वमेव उक्तवान् यत् यावत् २० जनाः तस्य नामाङ्कनं कुर्वन्ति, धावितुं योग्याः च सन्ति तावत् सः धावति इति।

ताइवानप्रान्ते सः मुख्यभूमिचीनस्य प्रवृत्तीनां विषये "जापान-ताइवान"-सम्बन्धानां च विषये डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य लाई चिङ्ग्-ते इत्यादिभिः सह मतस्य आदान-प्रदानं कृतवान् इति दावान् अकरोत्

अस्मात् द्रष्टुं शक्यते यत् इशिबा शिगेरुः लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षपदं जापानदेशस्य प्रधानमन्त्री च पदं प्राप्य चीन-जापान-सम्बन्धेषु कथं व्यवहारं करिष्यति इति द्रष्टुं प्रतीक्षा कर्तुं योग्यम् अस्ति।