2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठः/किया कियान्, पर्यवेक्षकजालम्] कतिपयदिनानि यावत् वायुतले विवादं कृत्वा अन्ततः ट्रम्पः जेलेन्स्की च मिलितवन्तौ ।
स्थानीयसमये २७ सितम्बर् दिनाङ्के अमेरिकादेशस्य भ्रमणं कुर्वन् युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की २०१९ तमे वर्षात् परं पूर्व अमेरिकीराष्ट्रपतिना रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पेन सह न्यूयॉर्कस्य म्यानहट्टन्-नगरस्य ट्रम्प-गोपुरे प्रथमवारं समागमं कृतवान्
समागमस्य समये तौ स्वयमेव वार्तालापं कृतवन्तौ : जेलेन्स्की इत्यनेन उक्तं यत् सः युद्धस्य कृते स्वस्य "विजययोजनां" ट्रम्पं प्रति प्रसारितवान् यत् ट्रम्पः केवलं तस्य निर्वाचनेन एव रूस-युक्रेन-सङ्घर्षस्य समाप्तिः भवितुम् अर्हति इति रायटर्स् तथा अमेरिकीराजनैतिकवार्ताजालस्य "पोलिटिको" इत्यस्य अनुसारं, समागमात् पूर्वं पत्रकारसम्मेलने यदा ट्रम्पः रूसराष्ट्रपतिव्लादिमीर् पुटिन् इत्यनेन सह "अति उत्तमः सम्बन्धः" इति अवदत् तदा ज़ेलेन्स्की हस्तक्षेपं कृत्वा अवदत् यत् सः ट्रम्पः च "उत्तमम्" इति सम्बन्धाः"।
"मम ट्रम्पेन सह अतीव उत्पादकः समागमः अभवत्" इति जेलेन्स्की इत्यनेन समागमस्य अनन्तरं सामाजिकमाध्यमेषु x मञ्चे प्रकाशितम्। सः अपि अवदत् यत् "अहम् अस्याः समागमस्य कृते कृतज्ञः अस्मि। अस्माकं न्यायपूर्णशान्तिः आवश्यकी। एतत् युद्धं स्थगितव्यम् इति वयं सहमताः। पुटिन् विजयं प्राप्तुं न शक्नोति। युक्रेनदेशिनः विजयं प्राप्तवन्तः।"
ज़ेलेन्स्की अमेरिकीराष्ट्रपतिः बाइडेन्, उपराष्ट्रपतिः, डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च हैरिस् इत्यनेन सह पूर्वमेव मिलितवान् अस्ति । अमेरिकी-अधिकारिणा प्रकाशितं यत् जेलेन्स्की-महोदयः स्वस्य "विजययोजनायाः" प्रचारार्थं अमेरिका-देशस्य भ्रमणस्य अवसरस्य उपयोगं कृतवान् । योजनायां अमेरिकादेशः अधिकानि शस्त्राणि प्रदातुं, दीर्घदूरपर्यन्तं क्षेपणास्त्रस्य उपयोगे प्रतिबन्धान् उत्थापयितुं च आह्वयति, यस्य परमलक्ष्यं रूसदेशं साक्षात् पराजयितुं भवति परन्तु केचन अमेरिकी-अधिकारिणः लक्ष्यं अवास्तविकं मन्यन्ते ।
ट्रम्पः स्वस्य सामाजिकमाध्यममञ्चे "truth social" इत्यत्र पोस्ट् कृतवान् यत् एषा "महानसमागमः" इति ।
ततः सः बोधयति स्म यत् "यदि अहं राष्ट्रपतिः निर्वाचितः अस्मि तर्हि रूस-युक्रेन-सङ्घर्षः शीघ्रमेव समाप्तः भविष्यति । अन्यथा एतत् युद्धं कदापि समाप्तं न भविष्यति तथा च तृतीयविश्वयुद्धं प्रेरयिष्यति । हैरिस् कदापि एतत् युद्धं समाप्तुं न शक्नोति... किमपि न परिवर्तते, मृत्युं विहाय विनाशं च, तत् केवलं दुर्गतिम् एव प्राप्स्यति!”
२७ दिनाङ्के समागमात् पूर्वं पत्रकारसम्मेलने ट्रम्पः पत्रकारैः सह उक्तवान् यत् जेलेन्स्की इत्यनेन सह तस्य "अति उत्तमः सम्बन्धः" अस्ति । सः अपि अवदत् यत् "राष्ट्रपतिपुटिन् इत्यनेन सह मम अपि उत्तमः सम्बन्धः अस्ति। भवन्तः जानन्ति, अहं मन्ये यदि अहं निर्वाचने विजयं प्राप्नोमि तर्हि वयम् एतस्याः समस्यायाः समाधानं अतीव शीघ्रं करिष्यामः।"
ट्रम्पस्य वक्तव्यस्य खण्डनं ज़ेलेन्स्की इत्यनेन कृतम् । सः हस्तक्षेपं कृतवान् यत् - "अहम् आशासे यत् वयं उत्तमं सम्बन्धं निर्मातुं शक्नुमः" इति रायटर् इत्यनेन उक्तं यत् जेलेन्स्की इत्यस्य बोधः आसीत् यत् ट्रम्पेन सह तस्य सम्बन्धः पुटिन् इत्यनेन सह तस्मात् उत्तमः अस्ति।
"आम्, परन्तु भवन्तः जानन्ति, सर्वथा, मुखस्य थप्पड़ः भेदं कर्तुं न शक्नोति" इति ट्रम्पः प्रतिवदति स्म । ततः सः अपि अवदत् यत् "अहं मन्ये यत् अद्य वयं एकत्र आगन्तुं समर्थाः अस्मत् इति शुभलक्षणम् अस्ति तथा च आशासे यत् वयं द्वौ अपि विजयं प्राप्तुं शक्नुमः। यतः यदि अन्यः (हैरिस्) विजयं प्राप्नोति तर्हि अहं प्रामाणिकतया न मन्ये यत् अस्माकं मध्ये कश्चन अपि विजयं प्राप्नुयात्।" किमपि जितुम् ।
यदा एकः संवाददाता पृष्टवान् यत् युद्धस्य समाप्त्यर्थं युक्रेनदेशः क्षेत्रं त्यक्तव्यः वा इति तदा ट्रम्पः अवदत् यत् प्रथमं किं भवति इति पश्यामः इति ।
रायटर्-पत्रिकायाः कथनमस्ति यत् यद्यपि ट्रम्पः रूस-युक्रेन-सङ्घर्षे स्वस्य स्थितिं न परिवर्तयति तथापि तस्य स्वरः महत्त्वपूर्णतया परिवर्तितः अस्ति।
अधुना ज़ेलेन्स्की इत्यस्य अमेरिका-देशस्य भ्रमणेन ट्रम्प-रिपब्लिकन्-दलस्य मध्ये व्यापकं असन्तुष्टिः उत्पन्ना अस्ति । सीएनएन-पत्रिकायाः अनुसारं २२ तमे स्थानीयसमये ज़ेलेन्स्की अमेरिका-देशस्य भ्रमणस्य प्रथमविरामस्थानरूपेण पेन्सिल्वेनिया-राज्यस्य स्विंग्-राज्यस्य एकं शस्त्रागारं प्राप्तवान् २५ तमे दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासभायाः सभायां भागं गृहीत्वा सः बाइडेन्, हैरिस् च क्रमशः मिलितवान् ।
अमेरिकीप्रतिनिधिसदनस्य रिपब्लिकनपक्षस्य अध्यक्षः जॉन्सन् अमेरिकादेशस्य यात्रायां जेलेन्स्की इत्यस्य कथितस्य "निर्वाचनहस्तक्षेपस्य" विषये प्रश्नं कृतवान् । २५ तमे स्थानीयसमये जॉन्सन् ज़ेलेन्स्की इत्यस्मै लिखितवान् यत्, अमेरिकादेशे युक्रेनदेशस्य राजदूतं ओक्साना मार्करोवा इत्यस्याः निष्कासनं कर्तुं पृष्टवान्, यतः मार्करोवा इत्यनेन “डेमोक्रेटिकपार्टी-अभियानस्य सहायतायाः अभिप्रायेन” जेलेन्स्की-महोदयस्य शस्त्रागारस्य भ्रमणस्य व्यवस्था कृता इति विश्वासः, स्पष्टतया हस्तक्षेपः अस्ति निर्वाचनम्।"
तदतिरिक्तं २२ तमे दिनाङ्के न्यूयॉर्कर-पत्रिकायाः साक्षात्कारे ज़ेलेन्स्की इत्यस्य वचनं प्रत्यक्षतया ट्रम्पं क्रुद्धं कृतवान् । तस्मिन् समये ज़ेलेन्स्की इत्यनेन विस्फोटः कृतः यत् "ट्रम्पः वास्तवतः युद्धं कथं निवारयितुं न जानाति, यद्यपि सः मन्यते यत् सः जानाति" इति । सः ट्रम्पस्य उपाध्यक्षः रिपब्लिकनपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः च वैन्स् इत्यस्य उपरि युक्रेन-विषये "अति आक्रामकः" इति आरोपं कृतवान् ।
तस्य प्रतिक्रियारूपेण ट्रम्पः जेलेन्स्की इत्यस्य विषये स्वस्य "स्पष्टतमं कठोरतमं च" आलोचनां प्रकाशितवान् । २५ दिनाङ्के प्रचारसभायां सः ज़ेलेन्स्की इत्यस्य उपरि आरोपं कृतवान् यत् सः रूस-युक्रेन-सङ्घर्षे रूस-देशेन सह सम्झौतां कर्तुं न अस्वीकृतवान् । सः प्रत्यक्षतया अवदत् यत् युक्रेनदेशः "नष्टः अस्ति, अधुना नास्ति, तस्य पुनर्निर्माणं च असम्भवम्" तथापि ज़ेलेन्स्की तस्य "दुर्भावनापूर्वकं निन्दां कर्तुं" अमेरिकादेशम् आगतः
ट्रम्पः अवदत् यत् जेलेन्स्की इच्छति यत् हैरिस् निर्वाचने विजयं प्राप्नुयात् तथा च ज़ेलेन्स्की "सर्वकालिकस्य महान् विक्रेता" इति उक्तवान् यतः तस्य देशः अमेरिकादेशात् यूरोपदेशात् च अरबौ डॉलरस्य सैन्यसहायतां प्राप्नोति
अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।