2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[global network report] एजेन्स फ्रान्स-प्रेस् इत्यस्य अनुसारं लेबनानस्य हिजबुल-सङ्घः २८ दिनाङ्के इजरायलस्य वक्तव्यं अङ्गीकृतवान् यत् संस्था नागरिकगृहेषु शस्त्राणि संगृहीतवती इति। किञ्चित् पूर्वं .इजरायल्लेबनानराजधानी बेरुट्-नगरस्य दक्षिण-उपनगरेषु नूतनं आक्रमणं प्रारब्धवान्, लक्ष्याणि हिज्बुल-सङ्घस्य गृहेषु संगृहीताः शस्त्राणि इति च दावान् अकरोत्
प्रतिवेदनानुसारं लेबनानदेशस्य हिजबुल-माध्यम-कार्यालयेन २८ तमे दिनाङ्के एकं वक्तव्यं प्रकाशितम् यत्, "अद्यैव दक्षिण-उपनगरेषु आवासीय-गृहेषु ज़ायोनिस्ट्-शत्रवः बम-प्रहारं कृतवन्तः । तेषां मिथ्या-आरोपाः शस्त्र-सञ्चयस्य विषये अथवा लक्ष्य-निवासस्थानेषु शस्त्र-शस्त्रागारस्य अस्तित्वस्य विषये" इति निराधाराः सन्ति” इति ।
२८ सितम्बर् दिनाङ्के स्थानीयसमये इजरायलसेना लेबनानस्य राजधानी बेरूतस्य दक्षिण उपनगरेषु आक्रमणं कृतवती स्रोतः : विदेशीयमाध्यमेन चित्रैः सह समाचारः
२८ सेप्टेम्बर्-मासस्य प्रातःकाले स्थानीयसमये इजरायलसेना पुनः लेबनानदेशस्य राजधानी बेरूत-नगरस्य दक्षिण-उपनगरेषु आक्रमणं कृतवती । मीडिया-सञ्चारमाध्यमानां समाचारानुसारं तस्मिन् दिने प्रातःकाले इजरायल-सेना एकघण्टायाः अन्तः बेरूत-नगरस्य दक्षिण-उपनगरेषु ७ विमान-आक्रमणानि कृतवती । इजरायल-रक्षा-सेनाभिः घोषितं यत् इजरायल-सैन्य-विमानैः बेरूत-नगरस्य दक्षिण-उपनगरे त्रयाणां भवनानां उपरि आक्रमणं कृतम्, तथा च लेबनान-हिजबुल-सङ्घः आक्रमणितक्षेत्रे जहाजविरोधी-क्षेपणानि संगृहीतवान् इति च अवदत् पूर्वं इजरायल-रक्षाबलेन क्षेत्रे निवासिनः लक्ष्यक्षेत्रात् दूरं तिष्ठन्तु इति आह।