समाचारं

क्यूबादेशस्य विदेशमन्त्री "यिन् एण्ड् याङ्ग" इति अमेरिकी नाकाबन्दी : अस्माकं चीनसदृशाः महत्त्वपूर्णाः आर्थिकसाझेदाराः अद्यापि सन्ति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् लियू चेन्घुई] “अस्माकं विश्वे अद्यापि बहवः मित्राणि सन्ति, येषु चीन इत्यादयः महत्त्वपूर्णाः आर्थिकसाझेदाराः सन्ति।”

अमेरिकी न्यूजवीक्-पत्रिकायाः ​​प्रतिवेदनानुसारं २७ सितम्बर्-दिनाङ्के रोड्रीग्ज-परिल्ला-इत्यनेन मीडिया-सङ्गठनेन सह विशेषसाक्षात्कारे उक्तं यत् द्विपक्षीयसहकार्यं सख्यं प्रतिबन्धयितुं अमेरिकीनीत्या चीन-रूस-देशैः सह दृढसम्बन्धं स्थापयितुं क्यूबा-देशस्य प्रयत्नाः त्वरिताः अभवन् सः अमेरिकादेशात् "चीनदेशः क्यूबादेशे गुप्तचरक्रियाकलापं करोति" इति तथाकथितानां अफवानां खण्डनं कृतवान् अमेरिकादेशेन सह एतादृशं सम्बन्धं स्थापयन्तु।

रोड्रीग्ज पारिल्ला संयुक्तराष्ट्रसङ्घस्य महासभायां भागं ग्रहीतुं पार्श्वे एव एतत् वचनं कृतवान् । सः पूर्वराष्ट्रपतिना ट्रम्पेन क्यूबादेशे संक्षेपेण शिथिलतां कृत्वा प्रतिबन्धान् बहुधा निर्वाहयितुम् बाइडेन् प्रशासनस्य निर्णयस्य दोषं दत्तवान्।

सः अमेरिकीप्रतिबन्धानां वर्तमानवास्तविकतायाः निवारणाय अधिकं कार्यक्षमं आर्थिकप्रतिरूपं अन्वेष्टुं अतिरिक्तं क्यूबादेशस्य "विश्वस्य बहवः मित्राणि सन्ति" इति सः बोधितवान् । वस्तुतः सः अवदत् यत् "अमेरिकादेशेन सह सम्बन्धस्य आधारस्य अभावः अस्ति चेदपि अस्माभिः अन्तर्राष्ट्रीयसम्बन्धस्य विस्तृतं प्रतिरूपं विकसितम्" इति ।

रोड्रीग्ज पारिल्ला इत्यनेन क्यूबादेशस्य “महत्त्वपूर्णाः आर्थिकसाझेदाराः” चीनदेशः अपि अन्तर्भवति इति बोधितवान् ।

कतिपयेभ्यः मासेभ्यः पूर्वं बहवः अमेरिकनमाध्यमाः तथाकथितस्य "क्यूबादेशे चीनस्य गुप्तचरक्रियाकलापस्य" प्रचारं बहुवारं कृतवन्तः । क्यूबादेशस्य उपविदेशमन्त्री डिकोसिओ इत्यनेन जुलैमासस्य द्वितीये दिने सामाजिकमाध्यमेषु तस्य अङ्गीकारः कृतः, क्यूबा-सम्बद्धं धमकी-अभियानं आरभ्यत इति आग्रहेण अमेरिकी-माध्यमानां निन्दां च कृता

"किमपि सत्यापनीयस्रोतं प्रमाणं वा न उद्धृत्य, अयं अमेरिकीमाध्यमः चीनीयसैन्यस्थानकस्य कथायाः माध्यमेन जनसमूहं भयभीतं कर्तुं प्रयतते। एषः आधारः नास्ति, क्यूबादेशे अमेरिकीदूतावाससहितः केनापि न दृष्टः .

रोड्रीग्ज पारिल्ला पुनः एकवारं प्रतिवेदनानां खण्डनं कृत्वा अवदत् यत् "चीनदेशेन सह अस्माकं परस्परं सम्माननीयः परस्परलाभप्रदः च सम्बन्धः अस्ति। एषः खलु गम्भीरतापूर्वकं ग्रहीतव्यः विषयः अस्ति तथा च अस्माकं सर्वाधिकारः अस्ति।

"अमेरिकादेशेन सह अपि एतादृशः सम्बन्धः स्थापयितुं आशास्महे" इति सः अपि अवदत् यत्, "चीनीकम्पनयः अद्यैव क्यूबा-विपण्ये प्रविष्टाः, अमेरिकन-कम्पनीभ्यः तत् कर्तुं यत् निवारयति तत् अमेरिकी-नाकाबन्दी एव" इति

रोड्रीग्ज पारिल्ला इत्यस्य मतं यत् अमेरिकादेशस्य सामरिकतर्कस्य विरोधाभासाः सन्ति एकतः अमेरिकीसर्वकारः चीनदेशेन सह वैश्विकस्तरस्य स्पर्धां कर्तुं आशास्ति, परन्तु अपरतः क्यूबादेशे नाकाबन्दीम् आरोपयति, अतः अमेरिकीदेशः निवारयति । कम्पनीभ्यः देशस्य विपण्यां प्रवेशात् क्यूबादेशस्य विपण्यं चीनदेशाय त्यक्तुं तुल्यम् अस्ति ।

"अमेरिका-सर्वकारः चीन-देशेन सह वैश्विक-स्तरस्य स्पर्धां कर्तुम् इच्छति। परन्तु ते एतादृशी नीतिम् अनुसरन्ति यत् क्यूबा-देशं (विपण्यं) उच्च-प्रौद्योगिकी-प्रक्रियाभ्यः प्रौद्योगिकी-प्रतिस्पर्धाभ्यः च बहिष्कृत्य स्थापयति। ते (अमेरिका-कम्पनयः) क्यूबा-देशे किमर्थं स्पर्धां कर्तुं न शक्नुवन्ति? .

अमेरिकादेशे चीनदेशस्य दूतावासस्य प्रवक्ता लियू पेङ्ग्युः न्यूजवीक् इत्यस्मै विज्ञप्तौ उक्तवान् यत् चीनदेशः क्यूबादेशश्च "सुहृदः, सुसहचराः, सुभ्रातरः च" इति

लियू पेङ्ग्यु इत्यनेन उक्तं यत् चीन-क्यूबा-सम्बन्धः विकासशीलदेशानां मध्ये निष्कपट-परस्पर-सहायतायाः आदर्शः अस्ति । "क्यूबा-देशेन सह चीनस्य सहकार्यं उपरि अस्ति, तृतीयपक्षं च लक्ष्यं न करोति। वयं निश्चितरूपेण कस्यचित् दुर्भावनापूर्णं निन्दां, निन्दां च न स्वीकुर्मः।"

लियू पेङ्ग्यु इत्यनेन ६० वर्षाणाम् अधिककालं यावत् क्यूबाविरुद्धं अमेरिकीनाकाबन्दी, प्रतिबन्धः च क्यूबादेशस्य जनानां कृते महत् दुःखं जनयति इति बोधयति स्म । अमेरिकादेशस्य क्यूबादेशस्य आन्तरिककार्येषु हस्तक्षेपं त्यक्त्वा, क्यूबादेशं "आतङ्कवादस्य राज्यप्रायोजकानाम्" सूचीतः तत्क्षणमेव निष्कासयितुं, क्यूबाविरुद्धं नाकाबंदीं प्रतिबन्धं च उत्थापयितुं आवश्यकम्।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।