समाचारं

ब्रिटिशमाध्यमाः : राजा चार्ल्स तृतीयः प्रधानमन्त्री स्टारमरः च स्वर्गीयायाः चलच्चित्रनटायाः मैगी स्मिथस्य प्रति शोकं प्रकटयन्ति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टर झाङ्ग जिओया] ब्रिटिश ब्रॉडकास्टिंग् कार्पोरेशन (बीबीसी), द इन्डिपेण्डन्ट् इत्यादिभ्यः अनेकेभ्यः माध्यमेभ्यः २८ दिनाङ्के प्राप्तानां समाचारानुसारं यूनाइटेड् किङ्ग्डम् इत्यस्य राजा चार्ल्स तृतीयः स्वर्गीयायाः चलच्चित्रनटायाः मैगी स्मिथ इत्यस्याः प्रति शोकं प्रकटितवान्

"मम पत्नी च अहं च डेम मैगी स्मिथस्य निधनं ज्ञात्वा अतीव दुःखिताः स्मः" इति चार्ल्स तृतीयः एकस्मिन् वक्तव्ये अवदत् "वयं विश्वस्य जनानां सह मिलित्वा राष्ट्रियनिधिस्य निधनस्य शोकं कुर्मः। तस्याः अनेकानि अद्भुतानि प्रदर्शनानि, मञ्चात् बहिः च तस्याः उष्णतां प्रज्ञां च स्मरामि” इति ।

"द इन्डिपेण्डन्ट्" इत्यनेन उक्तं यत् २०१६ तमस्य वर्षस्य अक्टोबर्-मासे लण्डन्-नगरस्य एकस्मिन् होटेले आयोजिते "प्राइड् आफ् ब्रिटेन-पुरस्कार"-समारोहे तयोः छायाचित्रम् अपि वक्तव्ये संलग्नम् अस्ति

यूनाइटेड् किङ्ग्डम्-देशस्य राजा चार्ल्स-तृतीयः मैग्गी-स्मिथ्-महोदयस्य शोकं कर्तुं वक्तव्यं प्रकाशितवान्, ब्रिटिश-माध्यमानां समूह-चित्रं च संलग्नवान्

समाचारानुसारं ब्रिटिशप्रधानमन्त्री स्टारमरः अपि तस्य स्मरणार्थं सन्देशं प्रसारितवान् । सः लिखितवान् यत्...

एजेन्स फ्रान्स्-प्रेस् इत्यस्य पूर्वप्रतिवेदनानुसारं ब्रिटिश-अभिनेत्री मैगी स्मिथ् इत्यस्याः मृत्यौ लण्डन्-नगरस्य एकस्मिन् चिकित्सालये ८९ वर्षे स्थानीयसमये २७ तमे दिनाङ्के अभवत् । मैगी स्मिथः हैरी पोटर इत्यस्मिन् प्रोफेसर मेक्गोनागल इत्यस्य भूमिकां कृतवती, डाउनटन् एब्बे इत्यस्मिन् काउण्टेस् वायलेट् क्रौली इत्यस्य भूमिकां च कृतवती ।