2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बुधवासरे ओपनएआई-सीटीओ मीरा मुराटी-सम्बद्धानां कार्यकारिणां राजीनामेन सह गुरुवासरे नूतना सीएफओ सारा फ्रायर्-महोदयेन निवेशकानां कृते ज्ञापनपत्रं प्रेषितम् यत् ओपनए-इत्यनेन अक्टोबर्-मासस्य प्रथमसप्ताहे वित्तपोषणस्य एतत् दौरं सम्पन्नं भविष्यति इति अपेक्षा अस्ति
निवेशकानां वर्तमानः नूतनः दौरः, प्रमुखनिवेशकस्य thrive capital इत्यस्य अतिरिक्तं, openai microsoft, apple, nvidia, tiger global तथा uae-नियन्त्रितप्रौद्योगिकीनिवेशकम्पनी mgx इत्यनेन सह अपि वार्तालापं कुर्वन् अस्ति, openai निवेशकसंरचनायाः कृते असामान्यसौदान् प्रदाति
कथ्यते यत् thrive capital इत्यनेन openai इत्यस्य नवीनतमवित्तपोषणस्य दौरे ७५० मिलियन अमेरिकीडॉलर् निवेशः कृतः अस्ति, तदतिरिक्तं openai इत्यनेन अन्येभ्यः निवेशकेभ्यः अतिरिक्तं ४५० मिलियन अमेरिकी डॉलरं संग्रहीतुं विशेषप्रयोजनवाहनम् इति वित्तीययन्त्रस्य उपयोगः अपि कर्तुं योजना अस्ति अन्येषां निवेशकानां कृते एतादृशाः शर्ताः न प्रदत्ताः ।
अस्मिन् दौरस्य मुख्यनिवेशकरूपेण thrive capital इत्यपि असामान्यं लाभं प्राप्नोति: २०२५ तमे वर्षे यावत्, सः स्वस्य मूल्याङ्कनं परिवर्तनं विना openai इत्यस्मिन् अन्यं $१ अरबं यावत् निवेशं कर्तुं चयनं कर्तुं शक्नोति
तदतिरिक्तं अस्मिन् सप्ताहे एतदपि ज्ञातं यत् ओपनएआइ इत्यस्य पुनर्गठनं वर्षद्वयेन अन्तः लाभार्थं कम्पनीरूपेण भविष्यति, अन्यथा निवेशः प्रत्यागमिष्यति, यस्मिन् सैम आल्टमैन् १०.५ अरब अमेरिकीडॉलर् मूल्यस्य इक्विटी-भागं प्राप्स्यति, यस्य ७% भागः भविष्यति
वित्तीयदस्तावेजानां अनुसारं अगस्तमासे openai इत्यस्य राजस्वं ३० कोटि अमेरिकीडॉलर् यावत् अभवत्, यत् २०२३ तमस्य वर्षस्य आरम्भात् ७००% वृद्धिः अभवत् ।अस्मिन् वर्षे राजस्वं ३.७ अब्ज अमेरिकीडॉलर् भविष्यति इति अपेक्षा अस्ति, आगामिवर्षे राजस्वं ११.६ अब्ज अमेरिकीडॉलर् यावत् वर्धते इति अपेक्षा अस्ति
अगस्तमासे ओपनएआइ इत्यस्य राजस्वं गतवर्षस्य समानकालस्य अपेक्षया त्रिगुणाधिकम् अभवत् । जूनमासपर्यन्तं प्रतिमासं प्रायः ३५ कोटिजनाः अस्य सेवानां उपयोगं कुर्वन्ति स्म (मार्चमासे प्रायः १० कोटिजनाः आसन्), येषु अधिकांशः chatgpt इत्यस्मात् आगतः ।
अस्मिन् वर्षे चैट्जीपीटी-संस्थायाः २.७ अर्ब-डॉलर्-रूप्यकाणां राजस्वं भविष्यति, यत् २०२३ तमे वर्षे ७० कोटि-डॉलर्-रूप्यकाणां राजस्वं प्राप्स्यति, तस्मात् १ बिलियन-डॉलर्-रूप्यकाणि अन्येभ्यः व्यवसायेभ्यः तस्य प्रौद्योगिक्याः उपयोगेन आगच्छन्ति
दस्तावेजानां समीक्षां कृत्वा एकस्य वित्तीयव्यावसायिकस्य विश्लेषणेन उक्तं यत्, openai इत्यस्य अपेक्षा अस्ति यत् अस्मिन् वर्षे परिचालनसेवाभिः सह सम्बद्धानां व्ययस्य तथा अन्यव्ययस्य यथा कर्मचारिणां वेतनं कार्यालयभाडायाः च भुक्तिः भविष्यति , तथा च अनेकाः बृहत्व्ययः ये दस्तावेजे पूर्णतया न व्याख्याताः, ये अपि अस्माकं पूर्वपूर्वसूचनाभिः सह सङ्गताः सन्ति ।
तदतिरिक्तं प्रथमवारं openai इत्यस्य वित्तीयप्रदर्शनस्य विवरणं भवति तथा च निवेशकानां समक्षं कथं प्रस्तुतम् इति, परन्तु ते स्पष्टतया न व्याख्यायन्ते यत् तस्य कियत् धनं हानिः अभवत्।
openai इत्यस्य वित्तपोषणसामग्रीणां अनुसारं openai इत्यस्य आगामिवर्षे एव धनसङ्ग्रहस्य आवश्यकता वर्तते यतोहि तस्य उत्पादानाम् उपयोगं कुर्वतां जनानां संख्यायाः सह तस्य व्ययः वर्धते अत एव openai इत्यस्य पूर्वं आगामिवर्षे एव ipo इति पूर्वानुमानं कृतम् आसीत्!
सम्प्रति ओपनएआइ इत्यस्य बृहत्तमः व्ययः माइक्रोसॉफ्ट इत्यनेन सह सहकार्यं कृत्वा प्राप्ता कम्प्यूटिंग् शक्तिः अस्ति यद्यपि माइक्रोसॉफ्ट् इत्यनेन ओपनएआइ इत्यस्मिन् १३ अरब अमेरिकी डॉलरात् अधिकं निवेशः कृतः तथापि एतेषु अधिकांशं धनं माइक्रोसॉफ्ट इत्यस्य क्लाउड् कम्प्यूटिङ्ग् प्रणाल्यां व्ययितम् अस्ति, यत् ओपनएआइ इत्यस्य उत्पादस्य आतिथ्यं करोति
राजस्वं अधिकं वर्धयितुं openai अस्य वर्षस्य अन्ते यावत् chatgpt इत्यस्य मूल्यं $2 इत्येव वर्धयिष्यति, आगामिषु 5 वर्षेषु $44 यावत् महत्त्वपूर्णतया वर्धयिष्यति इति अपेक्षा अस्ति। १० लक्षाधिकाः तृतीयपक्षविकासकाः स्वसेवानां शक्तिं दातुं openai इत्यस्य प्रौद्योगिक्याः उपयोगं कुर्वन्ति ।
अन्ते ओपनएआइ इत्यस्य अनुमानं यत् २०२९ तमे वर्षे तस्य राजस्वं १०० अरब डॉलरं यावत् भविष्यति!
अस्मिन् वर्षे एआइ-स्टार्टअप-संस्थासु वीसी-निवेशः ६४.१ अब्ज-अमेरिकीय-डॉलर्-पर्यन्तं प्राप्तवान्, यत् २०२१ तमे वर्षे शिखरस्य समीपे अस्ति, परन्तु कुलवैश्विक-एआइ-वार्षिक-आयः केवलं दश-अर्ब-अमेरिकीय-डॉलर्-रूप्यकाणि एव अस्ति