2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन २८ सितम्बर् दिनाङ्के ज्ञापितं यत् प्रौद्योगिकीमाध्यमेन ९१मोबाइल इत्यनेन कालमेव (२७ सितम्बर्) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यस्मिन् ज्ञापितं यत् सैमसंग गैलेक्सी ए१६ मोबाईलफोनस्य ४जी तथा ५जी संस्करणयोः fcc तथा tuv rheinland प्रमाणीकरणं उत्तीर्णं जातम्, यत्र १८w चार्जिंग् इत्यस्य समर्थनं दृश्यते।
गैलेक्सी ए१५ इत्यस्य उत्तराधिकारी इति नाम्ना गैलेक्सी ए१६ श्रृङ्खला १८w द्रुतचार्जिंग् प्रदास्यति इति अपेक्षा अस्ति तथा च पैकेज् मध्ये २५w चार्जरं सह आगन्तुं शक्नोति।
samsung galaxy a16 5g इत्यस्य मॉडलसङ्ख्या sm-a166b/ds अस्ति, तथा च fcc id a3lsma166m अस्ति, samsung galaxy a16 4g इत्यस्य मॉडलसङ्ख्या sm-a165m अस्ति, तथा च fcc id a3lsma165m अस्ति
उपर्युक्तयोः मोबाईलफोनयोः चार्जर मॉडल् ep-ta800, तथा च डाटा केबल मॉडल् ep-dn980 अस्ति ।
tuv rheinland प्रमाणीकरणेन ज्ञायते यत् samsung galaxy a16 5g इत्यस्य रेटेड् बैटरी क्षमता 4860mah, विशिष्टक्षमता 5000mah, तथा च मॉडल् w3-ss अस्ति
कथ्यते यत् गैलेक्सी ए१६ ५जी ६.७ इञ्च् fhd+ super amoled infinity u प्रदर्शनेन सुसज्जितं भविष्यति, यत् ९०hz रिफ्रेश रेट्, ८०० निट् उच्चप्रकाशं च समर्थयति
यन्त्रे एक्सिनोस् १३३०, मीडियाटेक् डायमेन्सिटी ६३०० इति प्रोसेसरविकल्पद्वयं भवितुं शक्यते, येषु उत्तरं भारते विक्रीयते ।
अस्मिन् फ़ोने ८gb पर्यन्तं रैम, २५६gb भण्डारणस्थानं च, एण्ड्रॉयड् १४ ऑपरेटिंग् सिस्टम् च प्राप्यते तथा च ६ वर्षाणां ऑपरेटिंग् सिस्टम् अपडेट् समर्थनं प्राप्तुं शक्नोति।
आईटी हाउस् इत्यनेन पूर्वं ज्ञापितं यत् मार्केट् रिसर्च एजेन्सी काउण्टरपॉइण्ट् रिसर्च इत्यनेन ३१ जुलै दिनाङ्के एकं ब्लॉग् पोस्ट् प्रकाशितम्, यस्मिन् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वैश्विकरूपेण सर्वाधिकविक्रयितस्मार्टफोनानां क्रमाङ्कनस्य घोषणा कृता ।शीर्षदशसूचिकासु सैमसंगः कुलम् ५ आसनानि, क्रमशः कृते : १.
galaxy a15 5g (विक्रयः २.०% अभवत्, चतुर्थस्थानं प्राप्तवान्)
गैलेक्सी ए१५ ४जी (१.८%, पञ्चमः) २.
गैलेक्सी ए५५ (१.५%, सप्तमः) २.
गैलेक्सी एस२४ अल्ट्रा (१.४%, नवमः) २.
गैलेक्सी ए०५ (१.४%, १० तमः) २.
अतः गैलेक्सी ए१६ ४जी/५जी मोबाईल-फोनस्य प्रक्षेपणानन्तरं एण्ड्रॉयड्-प्रवेशस्तरीय-फोनानां नूतन-पीढीयाः प्रथमः विकल्पः भविष्यति इति अपेक्षा अस्ति
विज्ञापनकथनम् : लेखे निहिताः बाह्यजम्पलिङ्काः (हाइपरलिङ्क्स्, qr कोड्, गुप्तशब्दाः इत्यादयः समाविष्टाः परन्तु एतेषु सीमिताः न सन्ति) अधिकसूचनाः प्रसारयितुं चयनसमयस्य रक्षणार्थं च उपयुज्यन्ते परिणामाः केवलं सन्दर्भार्थं भवन्ति तथा च it house इत्यस्य स्वामित्वं भवति