2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्हिप् बुल रिपोर्ट् इत्यस्य अनुसारं २८ सितम्बर् दिनाङ्के सीएनबीसी इत्यनेन पुष्टिः कृता यत् चैट्जीपीटी इत्यस्य निर्माता ओपनएआइ इत्यनेन अस्मिन् वर्षे राजस्वं ३.७ अर्ब अमेरिकी डॉलरं यावत् भविष्यति, प्रायः ५ अर्ब अमेरिकी डॉलरं च हानिः भविष्यति इति अपेक्षा अस्ति
ओपनएआइ इत्यस्य समीपस्थस्य व्यक्तिस्य मते गतमासे कम्पनीयाः राजस्वं ३० कोटि डॉलर आसीत्, यत् गतवर्षस्य आरम्भात् १७००% वृद्धिः अभवत्, आगामिवर्षे विक्रयः ११.६ अब्ज डॉलरपर्यन्तं भविष्यति इति अपेक्षा अस्ति
सः व्यक्तिः नाम न प्रकाशयितुं शर्तेन उक्तवान् यतः आँकडानि गोपनीयानि सन्ति।
न्यूयॉर्क टाइम्स् इति पत्रिकायाः प्रथमवारं ओपनएआइ इत्यस्य वित्तीयविषये शुक्रवासरे पूर्वं कम्पनीयाः दाखिलानां समीक्षां कृत्वा सूचना दत्ता। सीएनबीसी इत्यनेन अद्यापि वित्तीयस्थितेः प्रतिवेदनं न दृष्टम्।
विषये परिचिताः जनाः सीएनबीसी इत्यस्मै अवदन् यत् ओपनएआइ माइक्रोसॉफ्ट् इत्यनेन समर्थितः अस्ति तथा च सम्प्रति १५० अरब डॉलरात् अधिकं मूल्याङ्कनं कृत्वा वित्तपोषणस्य दौरं प्रचलति। थ्रिव् कैपिटल इत्ययं वित्तपोषणस्य अस्य दौरस्य नेतृत्वं करोति, अमेरिकी-डॉलर्-१ अरबं निवेशं कर्तुं योजनां करोति, टाइगर ग्लोबल अपि सम्मिलितुं योजनां करोति ।
ओपनएआई मुख्यवित्तीयपदाधिकारी सारा फ्रायर् गुरुवासरे ईमेलद्वारा निवेशकान् अवदत् यत् वित्तपोषणस्य दौरः अधिकसदस्यता अस्ति, आगामिसप्ताहे समाप्तः भविष्यति। तस्याः घोषणा अनेकेषां प्रमुखकार्यकारीप्रस्थानानां अनन्तरं भवति, यत्र प्रौद्योगिकीप्रमुखी मीरा मुराटी, यया ओपनएआइ-संस्थायां सार्धषड्वर्षाणां अनन्तरं पूर्वदिने एव स्वस्य प्रस्थानस्य घोषणा कृता
अस्मिन् सप्ताहे openai इत्यस्य संचालकमण्डलं कम्पनीं लाभप्रद उद्यमरूपेण पुनर्गठितुं विचारयति इति अपि वार्ता आसीत् । कम्पनी स्वस्य अलाभकारीं बाहुं पृथक् संस्थारूपेण स्थापयिष्यति इति विषये परिचितः व्यक्तिः सीएनबीसी इत्यस्मै अवदत्।
निवेशकानां कृते एषा संरचना अधिका सरला अस्ति तथा च ओपनएआइ-कर्मचारिणां कृते तरलतां प्राप्तुं सुलभं करोति इति सूत्रेषु उक्तम्।
२०२२ तमे वर्षे chatgpt इत्यस्य आरम्भात् आरभ्य openai इत्यस्य सेवायाः लोकप्रियता अतीव वर्धिता अस्ति । कम्पनी विभिन्नसाधनानाम् सदस्यतां विक्रयति, बृहत्भाषाप्रतिमानानाम् अस्य जीपीटी-परिवारस्य अनुज्ञापत्रं च ददाति, येन जनरेटिव् एआइ-इत्यस्य उल्लासः प्रेरितः अस्ति । एतानि मॉडल् चालयितुं nvidia graphics processing unit (gpu) इत्यस्य आवश्यकता भवति ।
न्यूयॉर्क टाइम्स् इति पत्रिकायाः एकस्य वित्तीयव्यावसायिकस्य विश्लेषणस्य उद्धृत्य उक्तं यः ओपनएआइ दस्तावेजानां समीक्षां कृतवान् यत् अस्मिन् वर्षे प्रायः ५ अरब डॉलरस्य हानिः परिचालनसेवानां व्ययेन सह सम्बद्धा अस्ति, तथैव कर्मचारिणां वेतनस्य कार्यालयस्य किरायानां च सम्बन्धः अस्ति।
व्ययेषु स्टॉक-आधारितक्षतिपूर्तिः न समाविष्टा, "दस्तावेजे पूर्णतया न व्याख्यातानां अनेकानाम् बृहत्व्ययानां मध्ये एकः" इति पत्रे उक्तम् ।