समाचारं

बाइनान्स् संस्थापकः चाङ्गपेङ्ग झाओ चतुर्मासानां कारागारस्य अनन्तरं पूर्वमेव मुक्तः अभवत्

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाओ चांगपेङ्ग

ifeng.com technology news बीजिंगसमये, सितम्बरमासस्य २८ दिनाङ्कः, ब्लूमबर्गस्य अनुसारं विश्वस्य बृहत्तमस्य क्रिप्टोमुद्राविनिमयस्य binance इत्यस्य संस्थापकः changpeng zhao संयुक्तराज्ये स्थानीयसमये शुक्रवासरे कैलिफोर्नियायां सुधारगृहात् मुक्तः अभवत्। पूर्वं धनशोधनविनियमानाम् उल्लङ्घनं कृत्वा साइबरअपराधिनः आतङ्कवादीनां च संस्थाः बाइनान्स् इत्यत्र स्वतन्त्रतया व्यापारं कर्तुं शक्नुवन्ति इति कारणेन चतुर्मासानां कारावासस्य दण्डः दत्तः आसीत्

अमेरिकी संघीयकारागारस्य प्रवक्ता स्कॉट् टेलर इत्यनेन पुष्टिः कृता यत् झाओ चाङ्गपेङ्गः शुक्रवासरे कैलिफोर्निया-देशस्य लाङ्गबीच्-नगरे "आर्धमार्गगृहात्" (पुनर्समायोजनप्रशिक्षणकेन्द्रम् इति अपि ज्ञायते) मुक्तः अभवत् अस्मिन् वर्षे जूनमासे झाओ चाङ्गपेङ्गः चतुर्मासस्य दण्डं व्यतीतुं न्यूनसुरक्षायुक्तं कारागारं गतः । झाओ चाङ्गपेङ्गस्य दण्डः मूलतः अस्मिन् वर्षे सेप्टेम्बर्-मासस्य २९ दिनाङ्के समाप्तः भवितुम् अर्हति स्म, परन्तु अमेरिकी-माध्यमेषु शुक्रवासरे प्रातःकाले, द्वौ दिवसौ पूर्वं, मुक्तिः भविष्यति इति कारणम् अस्ति यत् यदि मुक्ति-समयः सप्ताहान्ते पतति तर्हि कैदी कारागारात् निर्गन्तुं शक्नोति शीघ्रम्‌।

४७ वर्षीयः चाङ्गपेङ्ग झाओ नवम्बरमासे बाइनान्स् इत्यत्र पर्याप्तं धनशोधनविरोधी कार्यक्रमं कार्यान्वितुं असफलः इति अपराधं स्वीकृतवान् तथा च ५ कोटि डॉलरस्य व्यक्तिगतदण्डं दातुं सहमतः अभवत् बाइनेन्स् इत्यनेन अस्य प्रकरणस्य निराकरणार्थं ४.३ अरब डॉलरस्य दण्डः दत्तः, यस्मिन् धनशोधनविरोधी, प्रतिबन्धकानूनानां च उल्लङ्घनेन सम्बद्धानां गम्भीराणां आरोपानाम् एकः श्रृङ्खला आसीत् निपटानसम्झौतेः भागरूपेण चाङ्गपेङ्ग झाओ बाइनान्स् इत्यस्य मुख्यकार्यकारीपदं त्यक्तवान्, अधुना सः कम्पनीयां प्रबन्धनपदं न धारयति ।

एतेषु अशान्तिषु अपि बाइनान्स् विश्वस्य महत्त्वपूर्णेषु क्रिप्टोमुद्राविनिमयस्थानेषु अन्यतमः अस्ति । ब्लूमबर्ग् अरबपतिसूचकाङ्केन ज्ञायते यत् चाङ्गपेङ्ग झाओ इत्यस्य सम्पत्तिः अद्यापि प्रायः ३० अरब अमेरिकीडॉलर् यावत् अधिका अस्ति । (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।