2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२६ सितम्बर् दिनाङ्के अपराह्णे राष्ट्रियरक्षामन्त्रालयस्य सूचनाब्यूरोस्य उपनिदेशकः राष्ट्ररक्षामन्त्रालयस्य प्रवक्ता च वरिष्ठकर्णेलः झाङ्ग्जियाओगाङ्गः पत्रकारानां प्रश्नानाम् उत्तरं दत्तवान्।
संवाददाता : सितम्बर्-मासस्य २१ दिनाङ्कात् २२ दिनाङ्कपर्यन्तं अमेरिका-जापान-भारत-ऑस्ट्रेलिया-देशयोः मध्ये “चतुष्पक्षीयसुरक्षासंवाद”-नेतृणां शिखरसम्मेलनं जातम् । शिखरसम्मेलनस्य अनन्तरं संयुक्तवक्तव्ये उक्तं यत् चीनदेशं लक्ष्यं न करोति, परन्तु वर्तमानदक्षिणचीनसागरे "बलात्कारः, उत्पीडनं च" इति आरोपः कृतः । तदतिरिक्तं संयुक्तवक्तव्ये इदमपि घोषितं यत् आगामिवर्षे चतुर्पक्षीयतटरक्षकसहगस्त्यकार्यक्रमः भविष्यति, यत्र "भारत-प्रशांतसमुद्रीक्षेत्रजागरूकतासाझेदारी" इत्यस्य विस्तारस्य योजना अस्ति अस्मिन् विषये किमपि टिप्पणी?
झाङ्ग क्षियाओगाङ्गः - प्रासंगिकं संयुक्तवक्तव्यं चीनविरुद्धं स्वस्य दुष्टाभिप्रायान् च्छादयितुं प्रयत्नरूपेण specious भाषायाः उपयोगं करोति। दक्षिणचीनसागरद्वीपेषु, तत्समीपस्थेषु जलेषु च चीनस्य निर्विवादं सार्वभौमत्वं वर्तते इति बोधयितुं आवश्यकम्। चीनस्य अधिकारक्षेत्रेषु समुद्रे वायुक्षेत्रे च अधिकारसंरक्षणं कानूनप्रवर्तनं च सर्वथा वैधं, उचितं, निन्दनीयं च अस्ति।
अमेरिका, जापान, भारतं, आस्ट्रेलिया च दक्षिणचीनसागरस्य विषये पक्षाः न सन्ति, परन्तु ते चीनदेशं प्रति "माइक्रोफोनकूटनीतिं" कुर्वन्ति, प्रकटतया गुप्ततया च चीनस्य उपरि आरोपं कृत्वा बदनामीं कुर्वन्ति, उपद्रवं जनयन्ति, जनमतं भ्रामयन्ति च। विशेषतः अमेरिकादेशः दक्षिणचीनसागरे आक्रामकशस्त्राणि नियोजितवान्, मित्रराष्ट्रेषु रज्जुबन्धनं कृत्वा नित्यं सैन्यअभ्यासं कृतवान्, चीनद्वीपेषु, चट्टानेषु च निकटतया टोहीम् अकरोत् दक्षिणचीनसागरे कः बाध्यतायां, उत्पीडने च प्रवृत्तः, कः च शिबिरसङ्घर्षे प्रवृत्तः इति विषयः आगच्छति तदा अमेरिकादेशः दोषं अर्हति
प्रासंगिकदेशैः क्रियमाणाः संयुक्तगस्त्यः क्षेत्रीयशान्तिं स्थिरतां च निर्वाहयितुम् अनुकूलाः भवेयुः, तृतीयपक्षस्य हितस्य हानिः न भवेयुः चीनदेशः दक्षिणचीनसागरे उपद्रवं जनयन्ति, उपद्रवं प्रेरयन्ति, तनावं च वर्धयन्ति, स्वस्य प्रादेशिकसंप्रभुतायाः समुद्रीयाधिकारस्य हितस्य च दृढतया रक्षणं करोति, दक्षिणचीनसागरे शान्तिं स्थिरतां च दृढतया रक्षति इति कार्याणां दृढतया विरोधं करोति।