2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चित्रस्य स्रोतः : getty images
शुक्रवासरे चाङ्गपेङ्ग झाओ स्वतन्त्रपुरुषरूपेण कैलिफोर्निया-देशस्य लाङ्गबीच्-नगरस्य वीथिषु प्रस्थास्यति । सः मासेषु प्रथमवारं मुक्तः अभवत् । चाङ्गपेङ्ग झाओ एप्रिलमासात् संघीयनिग्रहे अस्ति । सः "cz" इति नाम्ना अधिकं प्रसिद्धः अस्ति । सः पूर्वं दुबईतः अमेरिकादेशं प्रत्यागत्य पञ्चमासस्य दण्डं भोक्तुं सहमतः आसीत् यतः सः स्थापिते विशाले क्रिप्टोमुद्राव्यापारमञ्चे बाइनान्स् इत्यत्र पर्याप्तं धनशोधनविरोधी नियन्त्रणं कार्यान्वितुं असफलः अभवत् अस्मिन् काले झाओः कैलिफोर्निया-मरुभूमिस्थे न्यूनतमसुरक्षायुक्ते कारागारे प्रायः मासद्वयं यावत् कार्यं कृतवान्, ततः पूर्वं लाङ्गबीच्-नगरस्य अर्धमार्गगृहे स्थानान्तरितः तत्र सः निरीक्षणेन बहिः गन्तुं, चलचित्रं द्रष्टुं अपि गन्तुं शक्नोति स्म इति कारागारस्य एकः अधिकारी अवदत् ।
अधुना चाङ्गपेङ्ग झाओ इत्यस्य अधिकाः विकल्पाः भविष्यन्ति, सः प्रायः ६० अरब डॉलरस्य व्यक्तिगतं भाग्यं (विश्वस्य २५तमः धनी व्यक्तिः) पृष्ठतः तस्य कानूनी कष्टानि च गृहीत्वा समाजे प्रत्यागमिष्यति। चाङ्गपेङ्ग झाओ इत्यनेन स्वस्य भविष्यस्य योजनानां विषये प्रत्यक्षजिज्ञासायाः तत्क्षणं प्रतिक्रिया न दत्ता, तस्य वकिलः च फॉर्च्यून् इत्यस्मै अवदत् यत् कारागारात् मुक्तः यस्मिन् दिने सः साक्षात्कारं कर्तुम् इच्छति इति अद्यापि ज्ञातस्य आधारेण तस्य अग्रिमचरणस्य अनुमानं कर्तुं शक्यते।
शुक्रवासरे सः आधिकारिकविमोचनदिनात् द्वौ दिवसौ पूर्वं मुक्तः भविष्यति (यदि तेषां मुक्तिदिवसः सप्ताहान्ते पतति तर्हि कैदिनः पूर्वमेव मुक्ताः भवन्ति)। सः सम्भवतः लाङ्गबीच् अथवा लॉस् एन्जल्सनगरस्य निजविमानस्थानकं प्रति चालकेन प्रेषितः भविष्यति। तस्य प्रथमं विरामस्थानं दुबई अथवा पेरिस् इति सम्भाव्यते, यत्र तस्य बालकाः स्वमातुः चाङ्गपेङ्ग झाओ इत्यस्य पूर्वसहभागिना हे यी इत्यनेन सह निवसन्ति, यः बाइनान्स् इत्यस्य कार्यकारी अपि अस्ति ।
२०२३ तमे वर्षे फॉर्च्यून-पत्रिकायाः साक्षात्कारे चाङ्गपेङ्ग-झाओ-महोदयः स्वस्य दिवंगतं पितरं स्मरणं कृतवान्, यः प्रतिभाशाली किन्तु शीतलः आसीत्, ततः चिन्ताम् अव्यक्तवान् यत् सः केचन चरित्रदोषाः उत्तराधिकाररूपेण प्राप्ताः भवेयुः येन तस्य परिवारस्य उपेक्षा अभवत् सम्भवतः कारागारात् मुक्तः सन् झाओ चाङ्गपेङ्गः नष्टसमयस्य पूरणार्थं स्वभगिन्या, पुत्रस्य, माता च सहितं स्वपरिवारेण सह अधिकं समयं व्यतीतुं निर्णयं करिष्यति। अस्मिन् वसन्तऋतौ तस्य दण्डनिर्णये तस्य चरित्रस्य विषये सर्वे साक्ष्यं दत्तवन्तः, सम्पूर्णे समये तस्य समर्थनं च कृतवन्तः ।
परिवारस्य समर्थनेन दण्डनिर्णायकं तुल्यकालिकं सौम्यं पञ्चमासस्य दण्डं स्वीकुर्वितुं प्रत्यभिज्ञातुं साहाय्यं कृतम् । न्यायाधीशः झाओ इत्यस्य "वैश्विकपरोपकारस्य प्रति उत्कृष्टप्रतिबद्धतां समर्पणं च" अपि अवलोकितवान् ।
चाङ्गपेङ्ग झाओ एतानि दानप्रतिबद्धतानि कियत्पर्यन्तं व्यावहारिककार्येषु अनुवादयिष्यति इति द्रष्टव्यम् अस्ति। कारागारात् पूर्वं सः गिग्ल् एकेडमी इति परियोजनां प्रारब्धवान्, यत्र विश्वस्य बालकानां कृते निःशुल्कं, मजेदारं, सुलभं च शिक्षणसाधनं प्रदास्यति इति प्रतिज्ञा कृता
"मम जीवनस्य अग्रिमे अध्याये अहं अन्येषां कृते, विशेषतः युवानां कृते अवसरान् प्रदातुम् इच्छामि। अहं एकं मञ्चं निर्मामि यस्य उद्देश्यं विश्वस्य निर्धनबालानां कृते उच्चगुणवत्तायुक्तं, निःशुल्कं शिक्षां प्रदातुं वर्तते" इति चाङ्गपेङ्ग झाओ दण्डनिर्णये अवदत् श्रुत्वा उक्तम्।
अस्मिन् क्षणे गिग्ल् एकेडमी केवलं जालपुटरूपेण एव दृश्यते । वेबसाइट् मध्ये अनेकाः कार्यस्थापनाः सन्ति ये कतिपयान् मासान् यावत् प्रकाशिताः सन्ति, परन्तु परियोजनायाः समयरेखायाः अथवा वित्तपोषणस्रोतानां, स्केलस्य च उल्लेखः नास्ति परन्तु चाङ्गपेङ्ग झाओ इत्यस्य हाले स्थितां स्थितिं दृष्ट्वा एतत् आश्चर्यं न भवेत्, आगामिषु मासेषु गिग्ल् एकेडमी इत्यस्य विषये अधिकविवरणं प्रकाशितं भवितुम् अर्हति।
परिवारस्य परोपकारस्य च अतिरिक्तं अधुना मुक्तः झाओ चाङ्गपेङ्गः तृतीयक्षेत्रे अपि स्वस्य ध्यानं प्रेषयितुं शक्नोति: क्रिप्टोमुद्रा-उद्योगः, यः तस्मै विशालं धनं आनयत्, प्रायः एकदशकं यावत् तस्य वर्चस्वं स्थापयितुं च अनुमतिं दत्तवान्
परन्तु यदा क्रिप्टोमुद्रायाः विषयः आगच्छति तदा चाङ्गपेङ्ग झाओ इत्यस्य सामना एकः प्रमुखः बाधकः भवति यत् आपराधिकनिपटानसमझौतेः शर्तानाम् अन्तर्गतं सः बाइनन्स्-सीईओ-पदं त्यक्त्वा कम्पनीयाः "दैनिक-सञ्चालने" भागं ग्रहीतुं निषिद्धः भवितुम् अर्हति तस्मिन् एव काले निपटनेन बाइनान्स् इत्यनेन अनुपालनं सुनिश्चित्य अमेरिकीसर्वकारेण नियुक्तौ बाह्यनिरीक्षकद्वयं स्वीकुर्वीत इति अपि अपेक्षितम् ।
एतासां स्पष्टसीमानां अभावेऽपि वास्तविकता एषा यत् बाइनेन्स् इत्यनेन अमेरिकादेशे कार्याणि त्यक्त्वा एशियायां अपतटीयविपण्येषु च ध्यानं स्थापितं चाङ्गपेङ्ग झाओ इदानीं मुख्यकार्यकारीरूपेण कार्यं न करोति चेदपि सः अद्यापि कम्पनीयाः बृहत्तमः भागधारकः अस्ति, येन सः कम्पनीयाः भविष्यदिशि पर्याप्तं प्रभावं जनयति
चाङ्गपेङ्ग झाओ इत्यस्य विमोचनस्य विषये टिप्पणीं कर्तुं अनुरोधस्य प्रतिक्रियारूपेण बाइनान्स् इत्यस्य प्रवक्ता अवदत् यत्, “यद्यपि सः बाइनान्स् इत्यस्य प्रबन्धनस्य वा संचालनस्य वा उत्तरदायी नास्ति इति वयं प्रसन्नाः स्मः does next.action.
अन्ते उल्लेखनीयं यत् अस्मिन् वर्षे चाङ्गपेङ्ग झाओ केवलं ४७ वर्षीयः अस्ति, एषः एव अनेकेषां कार्यकारीणां करियरस्य सुवर्णकालः अस्ति, अस्मिन् एव वयसि बहवः जनाः प्रथमवारं मुख्याधिकारिणः भवन्ति। एतत् सर्वं दर्शयति यत् चाङ्गपेङ्ग झाओ द्वितीयवैभवस्य आरम्भं कर्तुं शक्नोति, तस्य प्रभावः च क्रिप्टोमुद्राव्यापारक्षेत्रे बहुवर्षपर्यन्तं विद्यते। (भाग्य चीनी) २.
लेखकः jeff john roberts
अनुवादः लियू जिनलोंग
समीक्षकः वाङ्ग हाओ