2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २६ दिनाङ्के रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः पूर्वराष्ट्रपतिः च डोनाल्ड ट्रम्पः अमेरिकादेशस्य न्यूयॉर्क-नगरस्य ट्रम्प-गोपुरे मीडिया-सञ्चारमाध्यमेन सह भाषितवान् ।
ifeng.com technology news बीजिंगसमये २८ सितम्बर् दिनाङ्के रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः पूर्वराष्ट्रपतिः च डोनाल्ड ट्रम्पः शुक्रवासरे सोशल मीडिया truth social इत्यत्र पोस्ट् कृतवान् यत् यदि सः नवम्बरमासस्य निर्वाचने विजयं प्राप्नोति तर्हि सः google इत्यस्य विरुद्धं मुकदमान् कर्तुं प्रयतते निर्वाचनकाले तस्य विषये केवलं "दुर्वार्ता" दर्शयन्।
एतेषु केचन सन्देशाः कल्पिताः भवितुम् अर्हन्ति इति अपि ट्रम्पः सूचितवान् । ट्रम्पः गूगलस्य उपरि अपि आरोपं कृतवान् यत् सः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य कमला हैरिस् इत्यस्याः कवरेजस्य विषये पक्षपातपूर्णः अस्ति।
स्वस्य पोस्ट् मध्ये ट्रम्पः गूगलस्य विषये स्वस्य प्रतिपादनस्य समर्थनार्थं प्रत्यक्षं प्रमाणं न दत्तवान्, केवलं गूगलस्य पक्षतः एतादृशं व्यवहारं "निर्धारितवान्" इति एव अवदत्सः अपि बोधितवान् यत् यदि न्यायविभागः कार्यवाही न करोति तर्हि सः राष्ट्रपतित्वानन्तरं गूगलस्य "अवैधव्यवहारस्य" अनुसरणं कर्तुं अमेरिकीकायदानानुसारं उच्चतमस्तरीयं मुकदमा दाखिलं करिष्यति।
ज्ञातव्यं यत् ट्रम्पः गूगलस्य विरुद्धं एतादृशान् आरोपान् प्रथमवारं न कृतवान्। वाशिङ्गटन-पोस्ट्-पत्रिकायाः अनुसारं २०१९ तमे वर्षे एव ट्रम्पः ट्विट्टर्-इत्यत्र (अधुना नाम x इति) एकां पोस्ट्-माला प्रकाशितवान्, यत्र गूगलः २०१६ तमे वर्षे राष्ट्रपतिनिर्वाचनस्य समये तस्य विषये नकारात्मकवार्ता-रिपोर्ट्-समाचारस्य पक्षे आरोपं कृतवान् तस्मिन् समये गूगलेन आरोपाः निराकृताः ।
परन्तु यथा यथा अद्यतनकाले अमेरिकीनिर्वाचनं समीपं गच्छति तथा तथा ट्रम्पस्य उपरि एते पुराणाः आरोपाः पुनः तस्य समर्थकैः उत्थापिताः। अस्मिन् वर्षे जुलैमासे ट्रम्पस्य हत्यायाः प्रयासस्य किञ्चित्कालानन्तरं प्रसिद्धः उद्यमी एलोन् मस्कः अपि एक्स इत्यत्र पोस्ट् कृतवान्, गूगलेन ट्रम्पस्य उपरि अन्वेषणप्रतिबन्धं कृतवान् इति आरोपः कृतः।
अधुना यावत् गूगलः ट्रम्पस्य नवीनतमस्य आरोपस्य आधिकारिकरूपेण प्रतिक्रियां न दत्तवान्। (लेखक/हान तियानशु) २.
अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।