समाचारं

अमेरिकन-अन्तरिक्षयात्रिकान् "रक्षन्" स्पेसएक्स् मानवयुक्तं अन्तरिक्षयानं प्रक्षेपयितुं प्रवृत्तम् अस्ति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकन-अन्तरिक्षयात्रीद्वयं अटन्तौ

ifeng.com technology news बीजिंगसमये २८ सितम्बरदिनाङ्के अमेरिकन-अन्तरिक्षयात्रिकाः (नासा) अन्तरिक्ष-उद्धार-मिशनं क्रू-९-इत्येतत् प्रक्षेपणं कर्तुं प्रवृत्ताः सन्ति, येन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके फसितौ अमेरिकन-अन्तरिक्षयात्रिकौ आनयितुं शक्यते | पृथिव्यां प्रति ।

अस्मिन् वर्षे जूनमासस्य ६ दिनाङ्के अमेरिकन-अन्तरिक्षयात्रिकाः बैरी विल्मोर्, सुनीता विलियम्स च बोइङ्ग्-इत्यस्य "स्टारलाइनर्"-इत्यनेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति उड्डीयन्ते स्म "इण्टरस्टेलर एयरलाइनर्" इत्यस्मिन् हीलियमस्य लीक इत्यादीनां तकनीकीविफलतानां कृते ।

शनिवासरे पूर्वसमये १३:१७ वादने (रविवासरे बीजिंगसमये १:१७) स्पेसएक्स् इत्यनेन केप कैनावेराल्, फ्लोरिडातः मानवयुक्तं ड्रैगन-अन्तरिक्षयानं प्रक्षेपणं करिष्यति, यत्र अमेरिकन-अन्तरिक्षयात्री निक हेग् ) रूसी-अन्तरिक्षयात्री अलेक्जेण्डर् गोर्बुनोवः च अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति नेष्यति

क्रू-९ मिशनं मूलतः चत्वारः अन्तरिक्षयात्रिकाः वहितुं कल्पिताः आसन्, परन्तु पूर्वं फसितौ अन्तरिक्षयात्रिकौ पुनः आनेतुं कृते अन्तरिक्षयात्रिकाः जेना कार्डमैन्, स्टेफनी कार्डमैन् च ये मूलतः मिशनस्य कार्ये संलग्नाः आसन् स्टेफनी विल्सनः द्वौ मुक्तुं मिशनं त्यक्तवन्तौ आसनानि । आगामिवर्षे यदा अन्तरिक्षयानं पुनः आगमिष्यति तदा अटन्तौ अन्तरिक्षयात्रिकौ एतयोः आसनयोः उपविश्य पृथिव्यां आगमिष्यतः ।

नासा-संस्थायाः अन्तरिक्षसञ्चालनस्य सहायकप्रशासकः केन् बावर्सॉक्सः शुक्रवासरे एकस्मिन् संवाददातासम्मेलने अवदत् यत् भविष्ये एजेन्सी कैडमैन्-विल्सन-योः क्षतिपूर्तिं करिष्यति इति। "वयं तेषां कृते उड्डयनस्य अवसरान् अन्विष्यामः। एतत् कार्यं त्यक्त्वा किञ्चित्कालं प्रतीक्षितुं कियत् कठिनं भवति इति वयं जानीमः।"

यदि शनिवासरे क्रू-९ मिशनं सफलतया प्रक्षेपणं भवति तर्हि स्पेसएक्स् क्रू ड्रैगन अन्तरिक्षयानं रविवासरे सायं ५:३० वादने अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकेन सह गोदीं कर्तुं शक्नोति। नासा-संस्थायाः वाणिज्यिक-दल-कार्यक्रमस्य प्रबन्धकः स्टीव स्टिच् शुक्रवासरे पत्रकारैः सह अवदत् यत् यदि शनिवासरस्य विमानयानं मौसमेन वा अन्यैः विषयैः वा बाधितं भवति तर्हि तेषां रविवासरे वा आगामिसोमवासरे वा प्रक्षेपणस्य अवसरः अस्ति।

अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकेन सह ड्रैगन-अन्तरिक्षयानस्य गोदीं कृत्वा, एतत् अभियानं प्रायः षड्मासान् यावत् स्थास्यति, आगामिवर्षस्य फेब्रुवरी-मासस्य समीपे पृथिव्यां पुनः आगमिष्यति च । यदि स्टारलाइनरस्य तान्त्रिकदोषाः न स्यात् तर्हि विल्मोर्, विलियम्सः च प्रायः एकसप्ताहस्य अनन्तरं पृथिव्यां प्रत्यागन्तुं शक्नुवन्ति स्म ।

"वयं अस्माकं परिवारं त्यक्तवन्तः। अहं मम श्वापदद्वयं स्मरामि, अहं मम मित्राणि स्मरामि। ग्रहे एतावन्तः जनाः अस्मान् पाठयन्ति तथा च एतेन भवन्तः अस्मिन् मासे सर्वैः सह सन्ति इव अनुभूयन्ते पूर्वं व्यज्यते । (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।