2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जापानदेशस्य शेयरबजारः संकटे अस्ति वा ?
२७ सितम्बर् दिनाङ्के सायं कालस्य निक्केई २२५ सूचकाङ्कस्य वायदा एकदा २००० बिन्दुभ्यः अधिकेन न्यूनीकृत्य सर्किट् ब्रेकर-तन्त्रस्य आरम्भः अभवत् । प्रायः १९:०० वादनपर्यन्तं निक्केई २२५ सूचकाङ्कस्य वायदा अद्यापि ४% अधिकं न्यूनम् अभवत् । विदेशीयविनिमयविपण्ये जापानीयेनस्य विनिमयदरः अपि अमेरिकीडॉलरस्य विरुद्धं तीव्ररूपेण उतार-चढावम् अकरोत् ।
तस्मिन् दिने पूर्वं जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनं टोक्योनगरे अभवत् । योजनानुसारं अक्टोबर्-मासस्य प्रथमे दिने सः अस्थायीसंसदे नामाङ्कननिर्वाचनद्वारा जापानदेशस्य नूतनप्रधानमन्त्रीरूपेण फुमियो किशिदा इत्यस्य उत्तराधिकारी भविष्यति।
"भयस्य" कारणेन जापानीयानां स्टॉकानां पतनम् अभवत् ।
२७ तमे स्थानीयसमये सायंकाले शिगेरु इशिबा जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य नूतनाध्यक्षत्वेन निर्वाचितस्य अनन्तरं निक्केई २२५ सूचकाङ्कस्य वायदाव्यापारे व्यापारस्य समये २,२२० अंकैः तीव्ररूपेण न्यूनता अभवत् तथा च सर्किट् ब्रेकर तन्त्रस्य आरम्भः अभवत्, यत्र सर्वाधिकं न्यूनता अभवत् ५.६% यावत् भवति । सम्प्रति निक्केई २२५ सूचकाङ्कस्य वायदा अद्यापि ४% अधिकं न्यूनम् अस्ति ।
जापानी येन विनिमयदरः अपि हिंसकरूपेण उतार-चढावम् अकरोत् १४२.७८ इति । प्रायः १९:०० वादनपर्यन्तं अमेरिकी-डॉलरस्य विरुद्धं जापानी-येन्-विनिमय-दरः अद्यापि १% अधिकं वर्धितः, प्रति-अमेरिकी-डॉलर्-विरुद्धं १४३ येन् इति उद्धृतः च । निर्वाचनस्य पूर्वसंध्यायां इशिबा इत्यनेन जापानस्य बैंकस्य व्याजदराणि निरन्तरं वर्धयितुं नीतेः समर्थनं कृतम्, येन-मूल्यानां अवमूल्यनस्य विषये चिन्ता अपि प्रकटिता इति कथ्यते
स्थानीयसमये २७ सितम्बर् दिनाङ्के अपराह्णे जापानदेशस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य पूर्वमहासचिवः शिगेरु इशिबा इत्यनेन लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनस्य द्वितीयचरणस्य बहुमतं प्राप्तम्, ततः सः २८ तमे राष्ट्रपतित्वेन निर्वाचितः लिबरल डेमोक्रेटिक पार्टी।
प्रथमचरणस्य मतदानस्य मध्ये नवप्रत्याशिषु कश्चन अपि आर्धाधिकं मतं न प्राप्नोत् . द्वितीयपक्षे वास्तविकमतानां संख्या ४१४ आसीत्, येषु ४०९ वैधमतानि आसन्, अन्ततः इशिबा २१५ मतैः लिबरल् डेमोक्रेटिकपक्षस्य नूतनाध्यक्षत्वेन निर्वाचितः ।
वर्तमानस्य जापानस्य प्रधानमन्त्रिणः फुमियो किशिडा इत्यस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षत्वेन कार्यकालः ३० सितम्बर् दिनाङ्के समाप्तः भविष्यति। लिबरल् डेमोक्रेटिक पार्टी इत्यस्य नूतनः अध्यक्षः शिगेरु इशिबा इत्यस्य प्रधानमन्त्रीपदं ग्रहीतुं अक्टोबर् १ दिनाङ्के राष्ट्रियसभायाः नामाङ्कनं भविष्यति।
जापानीराजनीत्यां "दिग्गजः"
शिगेरु इशिबा १९५७ तमे वर्षे जन्म प्राप्य अधुना ६७ वर्षीयः अस्ति । एतत् तस्य पञ्चमवारं निर्वाचनार्थं धावति। सः स्वस्य प्रारम्भिकेषु वर्षेषु एकस्मिन् बैंके कार्यं कृतवान् , "नीतिविशेषज्ञः" इति च उच्यते स्म ।
जापानीमाध्यमानां समाचारानुसारं शिगेरु इशिबा इत्यस्य पिता जिरो इशिबा एकदा टोट्टोरी-प्रान्तस्य राज्यपालः, जापानस्य प्रधानमन्त्री च आसीत् । शिगेरु इशिबा एकदा एकस्मिन् बैंके कार्यं कृतवान्, ततः पूर्वप्रधानमन्त्री तनाका काकुएई इत्यस्य सल्लाहं स्वीकृतवान्, यः स्वपितुः समीपस्थः आसीत्, १९८६ तमे वर्षे सः प्रथमवारं प्रतिनिधिसभायाः सदस्यत्वेन निर्वाचितः सः तनाकाम् स्वस्य "राजनैतिकगुरुः" इति मन्यते स्म ।
इशिबा शिगेरु राजनैतिकसुधारस्य वकालतम् अकरोत्, १९९३ तमे वर्षे लिबरल् डेमोक्रेटिक पार्टीतः निवृत्ता च अभवत् । लिबरल् डेमोक्रेटिक पार्टीं प्रति प्रत्यागत्य २००२ तमे वर्षे प्रथमवारं रक्षामन्त्रीरूपेण मन्त्रिमण्डले प्रवेशं प्राप्तवान् । २०१२ तमे वर्षे राष्ट्रपतिनिर्वाचने यद्यपि सः प्रथमचरणस्य मतदानस्य शीर्षस्थाने आसीत् तथापि अन्तिममतदानस्य समये पूर्वप्रधानमन्त्री शिन्जो अबे इत्यनेन सः अतिक्रान्तः । २०१६ तमे वर्षे स्थानीयनिर्माणमन्त्रीपदं त्यक्त्वा इशिबा शिगेरुः महत्त्वपूर्णपदेषु न धारयति २०२१ तमे वर्षे गुटतः समूहे परिवर्तनं जातम् ।
अर्थशास्त्री तारो किमुरा टिप्पणीं कृतवान् यत् सत्ताधारी लिबरल् डेमोक्रेटिक पार्टी इत्यनेन शिगेरु इशिबा इत्यस्य अग्रिमपक्षस्य नेतारं चयनस्य अनन्तरं येन इत्यस्य उदयः इशिबा इत्यस्य आर्थिकनीतीनां पूर्णतया चित्रणं करोति - अधिकसन्तुलितबजटस्य दिशि गमनम्, व्याजदराणां सामान्यीकरणाय जापानस्य बैंकस्य समर्थनं च।
दशकशः विशालप्रोत्साहनस्य अनन्तरं जापानस्य बैंकेन १७ वर्षेषु प्रथमवारं मार्चमासे व्याजदराणि वर्धितानि, महङ्गानि उत्तेजितुं उद्दिश्य प्रयोगकार्यक्रमाः अपि रद्दाः कृताः जापानस्य बैंकस्य पूर्वमुख्यशास्त्रज्ञः अधुना सोम्पो इन्स्टिट्यूट् प्लस् इत्यस्य कार्यकारी अर्थशास्त्री सेइसाकु कामेडा इत्ययं कथयति यत्, "वित्तीयविपणयः निर्वाचनस्य परिणामस्य विषये घबराहटाः अभवन्, परन्तु इदानीं यदा वयं परिणामं जानीमः तदा तस्य अर्थः अस्ति यत् निर्वाचनस्य परिणामः न भविष्यति जापानस्य आर्थिकनीतौ प्रमुखपरिवर्तनानि।
इशिबा इत्यनेन मौद्रिकनीतिं कठिनीकर्तुं जापानस्य बैंकस्य प्रयत्नस्य समर्थनं कृतम्, ग्रामीणक्षेत्रेषु जनसंख्यानिवृत्तिसमस्यायाः समाधानार्थं सर्वकारीयव्ययस्य साहाय्येन क्षेत्रीय-आर्थिक-विकासस्य वर्धने च बलं दत्तम् समग्रतया सः अद्यापि जापानस्य बैंकस्य अति-निम्नव्याजदरात् दूरं गन्तुं निरन्तरं समर्थयति, यदा तु तस्य प्रतिद्वन्द्वी सनाए ताकाइची जापानस्य बैंकस्य अत्यन्तं शीघ्रं दरं वर्धयितुं मुक्तकण्ठः आलोचकः अस्ति
इशिबा स्वस्य अभियानघोषणापत्रे अवदत् यत्, “जापानबैङ्कस्य स्वातन्त्र्यस्य सम्मानं कुर्वन् अहं आशासे यत् गम्भीरचर्चाद्वारा अधिकारिणः अर्थव्यवस्थां शीतलं न कृत्वा वास्तविक आर्थिकस्थित्या सह सङ्गतवेगेन नीतयः सामान्यीकर्तुं शक्नुवन्ति।
यूओबी अर्थशास्त्री एल्विन् लियू इत्यनेन शोधप्रतिवेदने लिखितं यत् इशिबा इत्यस्य निर्वाचने विजयः बैंक आफ् जापानस्य गवर्नर् काजुओ उएडा इत्यस्य समर्थनरूपेण दृश्यते, यतः इशिबा इत्यनेन मौद्रिकनीतेः सामान्यीकरणस्य समर्थनं प्रकटितम्। शिगेरु इशिबा जापानस्य नूतनः प्रधानमन्त्री भविष्यति इति अपेक्षा अस्ति।
एल्विन् लियू अवदत् यत्, "जापानबैङ्कस्य वास्तविकचिन्ता अस्ति यत् यदि केन्द्रीयबैङ्कः पुनः व्याजदराणि वर्धयति तर्हि विपण्यस्य अधिका अस्थिरता भवितुम् अर्हति" इति। यूओबी अद्यापि अपेक्षां करोति यत् जापानस्य बैंकः व्याजदरवृद्धेः मार्गे निरन्तरं भवति, यद्यपि एतत् निरन्तरं चक्रं न भवेत् तथा च दरवृद्धेः विस्तारः सीमितः भवितुम् अर्हति। यूओबी इत्यस्य अपेक्षा अस्ति यत् चतुर्थे त्रैमासिके जापानस्य बैंकेन व्याजदराणि २५ आधारबिन्दुभिः वर्धयित्वा ०.५% यावत् भविष्यति तथा च मन्यते यत् एषः एव टर्मिनल् दरः भविष्यति।
इशिबा येन्-वृद्ध्यर्थं क्रमेण मौद्रिकनीतिं निरन्तरं कठिनं कर्तुं जापान-बैङ्कस्य योजनायाः समर्थनं करोति इति दृश्यते, परन्तु व्यापारिणः चिन्तिताः सन्ति यत् एतेन स्टॉकेषु समग्रलाभः नियन्त्रितः भवितुम् अर्हति, यत् अभिलेख-उच्चतमं स्तरं प्राप्तवान् अस्ति
परन्तु निवेशबैङ्कः गोल्डमैन् सैच्स् इत्यनेन अद्यैव उक्तं यत् येन्-मूल्ये वृद्धिः अभवत् अपि च निगमलाभानां गतिः प्रबलः एव अस्ति, यत् सूचयति यत् अस्मिन् वर्षे जापानी-शेयर-बजारेषु अधिकं वृद्धिः भविष्यति। गोल्डमैन् सैच्स् इत्यस्य रणनीतिज्ञः काजुनोरी ताटेबे इत्ययं कथयति यत्, "अमेरिकायाः अर्थव्यवस्था आगामिषु मासेषु जापानीयानां स्टॉक्स् प्रभावितं कुर्वन् सर्वाधिकं महत्त्वपूर्णं कारकं भविष्यति, विशेषतः वर्षस्य अन्ते।
केचन विश्लेषकाः दर्शितवन्तः यत् इशिबा शिगेरु इत्यस्य सत्तां प्राप्त्वा जापानस्य बैंकेन व्याजदराणि वर्धयित्वा एकः उद्योगः लाभं प्राप्नुयात् सः एव बैंकोद्योगः भविष्यति। टोपिक्स् बैंक् सूचकाङ्कः कठिनतायाः अपेक्षायाः अपेक्षया अधिकं प्रदर्शनं कृतवान् अस्ति ।