2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गुओलियन सिक्योरिटीजस्य मिन्शेङ्ग सिक्योरिटीज इत्यनेन सह विलयः अन्ततः नियामक-अनुमोदनस्य चरणं प्राप्तवान् अस्ति ।
२७ सितम्बर् दिनाङ्कस्य सायं गुओलियन सिक्योरिटीज इत्यनेन "मुख्यसम्पत्त्याः पुनर्गठनसम्बद्धानां आवेदनानां स्वीकारस्य घोषणा" जारीकृता, यत्र उक्तं यत् "सम्पत्त्याः क्रयणार्थं तथा समर्थनार्थं भागनिर्गमनस्य आवेदनस्य स्वीकारस्य सूचना" प्राप्ता शङ्घाई स्टॉक एक्सचेंज द्वारा जारी गुओलियन सिक्योरिटीज कंपनी लिमिटेड " इत्यस्मात् धनम्। तस्मिन् एव काले चीनप्रतिभूतिनियामकआयोगस्य जालपुटे गुओलियनप्रतिभूति-मिन्शेङ्ग-प्रतिभूति-सम्बद्धानि अनेके प्रशासनिक-अनुज्ञापत्र-अनुप्रयोगाः चुपचापं अद्यतनं कृतम्
अस्य अर्थः अस्ति यत् एतत् उच्चस्तरीयं ३० अरब युआन् विलयम् आधिकारिकतया नियामकसमीक्षायाः चरणे प्रविष्टम् अस्ति । चीनप्रतिभूतिनियामकआयोगेन "सूचीकृतकम्पनीनां विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च विपण्यसुधारस्य गहनीकरणस्य विषये रायाः" ("षट् विलयानि अधिग्रहणानि च" इति उच्यन्ते) इति 24 सितम्बरदिनाङ्के जारीकृतैः अनुकूलनीतिभिः सह मिलित्वा, एषः लेनदेनः अस्ति उद्योगविलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च अस्मिन् तरङ्गे अग्रणीः भवितुम् अपेक्षितम्।
नियामकप्राधिकारिणः अनुमोदनं स्वीकुर्वन्ति
आधिकारिकजालस्थले सूचना दर्शयति यत् चीनप्रतिभूतिनियामकआयोगेन 27 सितम्बरदिनाङ्के गुओलियनप्रतिभूतिस्य प्रमुखशेयरधारकस्य परिवर्तनं तथा च व्यावसायिकसहायककम्पन्योः स्थापनां स्वीकृतम्, मिनशेङ्गप्रतिभूतिनियंत्रकस्य नियंत्रकशेयरधारकस्य वास्तविकनियंत्रकस्य च परिवर्तनं, मिन्शेङ्गनिधिप्रबन्धनकम्पनी, लिमिटेड्। 's परिवर्तनं वास्तविकनियंत्रकस्य, तथा च minsheng futures co., ltd.'s परिवर्तनं वास्तविकनियंत्रकस्य प्रशासनिकपरिज्ञापत्रस्य आवेदनम्।
८ अगस्तदिनाङ्के सायं प्रकाशितस्य घोषणानुसारं गुओलियन सिक्योरिटीज इत्यस्य योजना अस्ति यत् ए शेयर् निर्गमनद्वारा गुओलियन ग्रुप्, फेङ्गक्वान्यु इत्यादिभिः ४५ प्रतिपक्षैः धारितानां मिन्शेङ्ग सिक्योरिटीजस्य ९९.२६% भागं क्रेतुं शक्नोति। अस्मिन् समये संग्रहितानां समर्थननिधिनां कुलराशिः rmb २ अर्बं अधिका न भविष्यति, निर्गतस्य ए-शेयरस्य संख्या च २५ कोटि-शेयर-अधिका न भविष्यति मध्यस्थ एजेन्सीशुल्कं लेनदेनकरं च कटौतीं कृत्वा, संकलितधनस्य सर्वेषां उपयोगः मिनशेङ्ग सिक्योरिटीजस्य पूंजीवर्धनार्थं भविष्यति तथा च मिनशेङ्ग सिक्योरिटीजव्यापारस्य विकासाय तस्य उपयोगः भविष्यति।
विशेषतया, उपर्युक्तधनस्य १ अरब युआनतः अधिकं धनप्रबन्धनव्यापारस्य कृते उपयोगः न भविष्यति, यस्य उद्देश्यं धनप्रबन्धने व्यावसायिकसेवाक्षमतासु सुधारः, सेवापारिस्थितिकीतन्त्रस्य निर्माणं, आउटलेटविन्यासस्य अनुकूलनं, ब्राण्डप्रतिबिम्बं च १ अधिकं न भविष्यति अरब युआन सूचनाप्रौद्योगिक्याः कृते उपयुज्यते उद्देश्यं विज्ञानस्य प्रौद्योगिक्याः च मूलभूतं आधारं सुदृढं कर्तुं, डिजिटलमध्यममञ्चस्य निर्माणं सुदृढं कर्तुं, अनुप्रयोगोत्पादनवाचारं निरन्तरं प्रवर्तयितुं, प्रौद्योगिकीसशक्तिकरणं च सुदृढं कर्तुं च अस्ति।
घोषणायाः अनुसारं जनवरीतः मार्च २०२४ पर्यन्तं आँकडानां आधारेण, लेनदेनस्य समाप्तेः अनन्तरं गुओलियन सिक्योरिटीजस्य सम्पत्तिः ९३.२ अरब युआन् तः १६५.३ अरब युआन् यावत् ७७% वर्धते, परिचालन आयः अपि १७३ मिलियन युआन् तः वर्धते, क ६१३% इत्यस्य पर्याप्तवृद्धिः १.२३७ अरब युआन् यावत् अभवत् । "सूचीकृतकम्पन्योः जोखिमानां प्रतिरोधाय, निरन्तरं कार्यं कर्तुं च क्षमतां वर्धयितुं अनुकूलं भवति, तस्याः सम्पत्तिगुणवत्ता च समग्रसञ्चालनप्रदर्शने च सुधारः कृतः, यत् सर्वेषां भागधारकाणां हिताय अस्ति।
चीन सिक्योरिटीज जर्नल् इत्यस्य अनुसारं लेनदेनस्य समाप्तेः अनन्तरं मिन्शेङ्ग सिक्योरिटीज इत्यस्य वास्तविकनियन्त्रकाः तस्य निधिकम्पनीनां वायदाकम्पनीनां च परिवर्तनं भविष्यति। शेयर-अदला-बदली-अस्तित्वस्य कारणात् गुओलियन-प्रतिभूति-संस्थायाः प्रमुख-शेयरधारकाणां सूचीयां नूतनानि मुखानि अपि दृश्यन्ते ।
नीति पाल अनुरक्षण
८ अगस्तदिनाङ्के पुनर्गठनमसौदे विमोचनात् आरभ्य, ३ सितम्बर् दिनाङ्के जियांग्सुप्रान्तीयराज्यस्वामित्वयुक्तसंपत्तिनिरीक्षणप्रशासनआयोगात् "सिद्धान्ततः सहमतिः" प्राप्ता इति घोषणापर्यन्तं, ४ सितम्बर् दिनाङ्के आयोजिता, अनुमोदितञ्च भागधारकसभापर्यन्तं , and now to the regulatory approval and acceptance, guolian securities and minsheng प्रतिभूतिषु अयं "विवाहः" राजमार्गे एव प्रतीयते, अतीव शीघ्रं च प्रगतिशीलः अस्ति।
२४ सितम्बर् दिनाङ्कस्य सायं चीनप्रतिभूतिनियामकआयोगेन "षट् विलयानि अधिग्रहणानि च" जारीकृतानि, येन एम एण्ड ए पुनर्गठनविपण्यं च महत्त्वपूर्णतया वर्धितम्, तत्र अधिकं स्पष्टं कृतम् यत् नीतिपक्षेण सूचीकृतकम्पनीनां एम एण्ड ए तथा पुनर्गठनविपण्यस्य सुधारः वर्धनीया , तथा च m&a तथा पुनर्गठनबाजारस्य जीवनशक्तिं पुनर्गठनं च दक्षतायाः मनोवृत्तिः दृढनिश्चयः च।
वेस्टर्न सिक्योरिटीजस्य गैर-बैङ्किंग विश्लेषकः झाङ्ग जियारोङ्गः अवदत् यत् पूंजीबाजारे मध्यस्थत्वेन प्रतिभूतिसंस्थानां संस्थागतग्राहकसेवाक्षमतासु सुधारः, वित्तीयपरामर्शसेवासु निवेशः वर्धयितुं, तथा च सक्रियरूपेण विलयनं, अधिग्रहणं, पुनर्गठनं च लेनदेनं प्रवर्तयितुं आवश्यकता वर्तते अन्यपक्षे, पर्यवेक्षणं पुनः स्पष्टं जातम् "विलय, अधिग्रहणं, पुनर्गठनं च माध्यमेन स्वस्य मूलप्रतिस्पर्धां वर्धयितुं सूचीकृतप्रतिभूतिकम्पनीनां समर्थनं कुर्वन्तु तथा च प्रथमश्रेणीनिवेशबैङ्कानां निर्माणं त्वरयन्तु तदनन्तरं विलयनं, अधिग्रहणं, पुनर्गठनं च मुख्यरेखा एव तिष्ठति उद्योगः ।
वस्तुतः यदा केन्द्रीयवित्तीयकार्यसम्मेलने प्रथमश्रेणीनिवेशबैङ्कस्य निर्माणस्य प्रस्तावः कृतः तदा आरभ्य विपण्यउन्मुखविलयस्य अधिग्रहणस्य पुनर्गठनस्य च तरङ्गः निरन्तरं उद्भूतः अस्ति सनसनीखेज "guotai junan + haitong" इत्यस्य अतिरिक्तं, प्रतिभूति उद्योगस्य विलयः अधिग्रहणं च यथा "guolian + minsheng", "guosen + vanhe", "western + guorong", "ping an + founder", "pacific + huachuang" तथा "झेशाङ्ग + गुओडु" सर्वे विषयाः विपण्यस्य अत्यन्तं चिन्तिताः सन्ति।
गुओताई जुनान् इत्यस्य गैर-बैङ्किंगकम्पनीनां मुख्यविश्लेषकस्य लियू ज़िन्की इत्यस्य मते "षट् एम एण्ड ए नियमाः" उच्चगुणवत्तायुक्तानां प्रतिभूतिकम्पनीनां विलयस्य अधिग्रहणस्य च सरलप्रक्रियाः प्रदास्यन्ति तथा च मूल्यनिर्धारणस्य, प्रतिबद्धताव्यवस्थायाः, क्षैतिजप्रतिस्पर्धायाः, तत्सम्बद्धव्यवहारस्य च सहिष्णुतां वर्धयन्ति सूचीकृतप्रतिभूतिकम्पनीनां समर्थनं विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च माध्यमेन स्वस्य मूलप्रतिस्पर्धां वर्धयितुं, प्रथमश्रेणीनिवेशबैङ्कानां निर्माणे त्वरिततां कर्तुं च उद्योगस्य निवेशमूल्यं वर्धते इति अपेक्षा अस्ति।