2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यूरोपीय अर्थव्यवस्थायाः "इञ्जिनम्" इति नाम्ना जर्मनीदेशस्य वर्तमान अर्थव्यवस्था न केवलं रक्तप्रकाशान् ज्वलति, अपितु मन्दतायाः संकटे अपि पतितुं अधिका सम्भावना वर्तते सद्यः एव प्रकाशितानां आर्थिकदत्तांशस्य श्रृङ्खला दर्शयति यत् जर्मनीदेशस्य वर्तमानः आर्थिकस्थितिः उत्तमः नास्ति । तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासे जर्मनीदेशस्य निर्माणपीएमआइ-इत्यस्य अन्तिममूल्यं ४२.४ आसीत्, यत् जुलैमासे ४३.२ इति अन्तिममूल्यात् अधिकं न्यूनम्, सदैव च संकोचनपरिधिषु एव अस्ति विनिर्माण-उद्योगस्य तुलने जर्मन-सेवा-उद्योगः अगस्त-मासे जर्मन-सेवा-उद्योगस्य पीएमआई-इत्यस्य अन्तिम-मूल्यं ५१.२ आसीत्, यत् ५० उल्लास-बस्ट-रेखायाः उपरि आसीत्, परन्तु जुलै-मासे ५२.५ इति अन्तिम-मूल्यात् न्यूनम् आसीत्
तदतिरिक्तं सेप्टेम्बरमासे जर्मन-आईएफओ-व्यापार-वायु-सूचकाङ्कः ८५.४ आसीत्, यः निरन्तरं न्यूनः अभवत्, यत् पूर्व-मूल्येन ८६.६-मूल्यात् न्यूनम् अस्ति । जर्मनीदेशस्य zew आर्थिकसंशोधनसंस्थायाः प्रकाशितानि आँकडानि दर्शयन्ति यत् जर्मनीदेशस्य zew आर्थिकसमृद्धिसूचकाङ्कः अगस्तमासे 19.2 इत्यस्मात् सितम्बरमासे 3.6 इत्येव तीव्ररूपेण न्यूनीभूतः, जर्मनीदेशस्य आर्थिकस्थितेः मूल्याङ्कनं अपि निरन्तरं क्षीणं जातम्।
जर्मन-इफो-आर्थिक-संशोधन-संस्थायाः सितम्बर-मासे प्रकाशितस्य शरद-ऋतु-आर्थिक-पूर्वसूचना-प्रतिवेदने दर्शितं यत्, चक्रीय-कारकाणां संरचनात्मक-कारकाणां च प्रभावात् जर्मनी-अर्थव्यवस्था अद्यापि संकटग्रस्ता भविष्यति जर्मनीदेशस्य महङ्गानि समायोजितं सकलघरेलूत्पादं गतवर्षे अर्थव्यवस्थायाः ०.३% संकुचनानन्तरं स्थगितम् इति अपेक्षा अस्ति इति इफो अर्थशास्त्रसंस्थायाः विज्ञप्तौ उक्तम्। ग्रीष्मकालीन आर्थिकपूर्वसूचनायाः तुलने इफो आर्थिकसंशोधनसंस्थायाः अस्मिन् वर्षे जर्मनीदेशस्य विकासस्य पूर्वानुमानं ०.४ प्रतिशताङ्केन न्यूनीकृतम्, जर्मनीदेशस्य आर्थिकवृद्धिः स्थगितवती भविष्यति। तदतिरिक्तं २०२५ तमस्य वर्षस्य जर्मनीदेशस्य आर्थिकवृद्धेः पूर्वानुमानमपि ०.६ प्रतिशताङ्केन न्यूनीकृतम् अस्ति ।
सेप्टेम्बरमासे बुण्डेस्बैङ्केन प्रकाशितस्य नवीनतमस्य मासिकप्रतिवेदनस्य अनुसारं जर्मनीदेशस्य अर्थव्यवस्था दुर्बलरूपेण एव तिष्ठति इति अपेक्षा अस्ति। वर्तमानस्थितेः आधारेण जर्मनीदेशस्य वास्तविकं सकलघरेलूत्पादं (gdp) २०२४ तमस्य वर्षस्य तृतीयत्रिमासे पुनः स्थगितम् अथवा न्यूनतां अपि प्राप्नुयात् । परन्तु बुण्डेस्बैङ्कस्य अर्थशास्त्रज्ञाः जर्मनीदेशे आर्थिकनिर्माणे महत्त्वपूर्णं, व्यापकं, निरन्तरं च न्यूनतां न अपेक्षन्ते ।
विशेषतः जर्मनीदेशे दुर्बलघरेलुमागधा औद्योगिकनिर्माणे भारं जनयति स्म । जर्मनीदेशस्य औद्योगिकक्षेत्रस्य निर्माणस्य च उत्पादनस्य तृतीयत्रिमासे न्यूनप्रदर्शनं जातम् । मासिकप्रतिवेदने उल्लेखितम् यत् वर्धमानः आर्थिकनीतिः अनिश्चितता व्यापारेषु दबावं जनयति। तदतिरिक्तं अधिकवित्तपोषणव्ययेन औद्योगिकपदार्थानाम् निर्माणपरियोजनानां च माङ्गं मन्दं जातम् । तदतिरिक्तं यद्यपि जर्मन-औद्योगिक-उत्पादानाम् आग्रहः वर्धितः अस्ति तथापि उद्योगस्य समग्र-आदेशस्य अभावस्य निवारणाय एतत् पर्याप्तं नास्ति ।
श्रमबाजारे मासिकप्रतिवेदनानि दर्शयन्ति यत् आर्थिकप्रोत्साहनपरिपाटानां अभावेन जर्मनीदेशस्य श्रमविपण्यविकासे सम्भावनासु च क्रमेण प्रभावः भवति। यद्यपि जर्मनीदेशे रोजगारस्य स्तरः अधिकः अस्ति तथापि अधुना कार्यवृद्धिः मन्दः अभवत् । जुलैमासे ऋतुसमायोजितरूपेण कुलरोजगारस्य वृद्धिः केवलं ४,००० इत्येव अभवत्, अगस्तमासे च बेरोजगारीदरः ६.०% एव अभवत् । परन्तु समग्रतया जर्मनीदेशे वर्तमानश्रमविपण्यदृष्टिकोणः तुल्यकालिकरूपेण स्थिरः एव अस्ति ।
सम्प्रति यूरोपीयकेन्द्रीयबैङ्केन व्याजदरेषु कटौती आरब्धा, यूरोक्षेत्रे समग्ररूपेण महङ्गानि स्तरः न्यूनीभवति । विशेषतः जर्मनीदेशाय, जर्मनीदेशाय ८शशांकधुनम्तथाउपभोक्तृमूल्यसूचकाङ्कः (hicp) वर्षे वर्षे २% वर्धितः, यस्य तुलने ७माह२.६% इत्यस्य स्पष्टः तीव्रः न्यूनता अभवत् ।परन्तु बुण्डेस्बैङ्क् इत्यनेन मासिकप्रतिवेदने उक्तं यत् आगामिषु मासेषु जर्मनीदेशे महङ्गानि पुनः वर्धन्ते इति अपेक्षा अस्ति।सेप्टेम्बरमासे जर्मनीदेशस्य महङ्गानि अगस्तमासस्य इव न्यूनस्तरस्य एव भवितुं शक्नुवन्ति, परन्तु...अपेक्षितततः पुनः शनैः शनैः उत्तिष्ठति।
सर्वे पश्यन्ति
स्रोतः - फाइनेंशियल टाइम्स् ग्राहक संवाददाता : लियू यान्चुन्जी सम्पादक: यांग जिंगयी दुआन जियाक्सी ईमेलः [email protected] इति अधिकानि अनन्यवार्तानि सूचनाश्च द्रष्टुं फाइनेन्शियल टाइम्स् आधिकारिकलेखस्य अनुसरणं कुर्वन्तु