catl अध्यक्षः - अपेक्षा अस्ति यत् २०४२ तमे वर्षे नूतनखनिजसम्पदां खननस्य आवश्यकता न भविष्यति
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, हाइकोउ, २७ सितम्बर् (यिन कियानयुन् तथा वाङ्ग जिओबिन्) catl अध्यक्षः zeng yuqun 27th दिनाङ्के 2024 विश्वनवीन ऊर्जावाहनसम्मेलने अवदत् यत् catl इत्यनेन बैटरीजीवनचक्रप्रबन्धनप्रणाली स्थापिता अस्ति तथा च अपेक्षा अस्ति यत् अधुना नूतनखननस्य आवश्यकता न भविष्यति बैटरी 2042. खनिजसंसाधनानाम्।
ज़ेङ्ग युकुन् इत्यनेन उल्लेखितम् यत् जलवायुपरिवर्तनेन सह निवारणार्थं catl "शून्य-कार्बन-नवीन-अन्तर्गत-संरचना" निर्मास्यति, अर्थात् प्रौद्योगिकी-नवीनीकरणस्य नूतन-व्यापार-प्रतिमानस्य च माध्यमेन, सः आधारभूत-संरचना-उन्नयनं प्रवर्धयिष्यति तथा च एकं कुशलं, बुद्धिमान्, शून्य- कार्बन आधारभूतसंरचना प्रणाली।
विशेषतः सः मन्यते यत् "शून्य-कार्बन-नवीन-अन्तर्निर्मित-संरचनायाः" त्रीणि प्रमुखाणि लक्षणानि भवेयुः । प्रथमं विहङ्गमं एकीकृतं समाधानम् अस्ति । जलवायुपरिवर्तनस्य निवारणाय परिवहनस्य विद्युत्करणं केवलं बन्दरगाहात्, टर्मिनल्-कारखानानि, वयं येषु नगरेषु निवसेम, तेषु शून्य-कार्बन-समाधानस्य माध्यमेन प्रायः सर्वेषां परिदृश्यानां पुनराविष्कारस्य आवश्यकता वर्तते | .
द्वितीयं, "शून्य-कार्बन-नवीन-अन्तर्निर्मित-संरचना" स्थायि-रूपेण अस्ति, तस्य डिजाइनस्य आरम्भात् एव स्थायि-विकासः प्राप्तुं प्रतिबद्धः भवितुम् अर्हति तथा च दीर्घकालीन-पर्यावरण-आर्थिक-स्थायित्वं भवितुमर्हति ज़ेङ्ग युकुन् इत्यनेन उक्तं यत् "शून्य-कार्बन-नवीन-अन्तर्गत-संरचनायाः" मूलतत्त्वत्वेन बैटरी-पुनःप्रयोगयोग्याः भवितुमर्हन्ति, अन्यथा ते नूतनाः पर्यावरणसमस्याः आनयिष्यन्ति
सः अवदत् यत् catl इत्यनेन बैटरीणां कृते पूर्णजीवनचक्रप्रबन्धनव्यवस्था निर्मितवती, बैटरीषु १५,००० वारं यावत् पुनःप्रयोगः कर्तुं शक्यते। २०२३ तमे वर्षे catl 100,000 टन प्रयुक्तानां बैटरीणां पुनः प्रयोगं करिष्यति तथा च 13,000 टन लिथियमकार्बोनेट् इत्यस्य पुनः उत्पादनं करिष्यति ।
तदतिरिक्तं "शून्य-कार्बन-नवीन-अन्तर्निर्मित-संरचना" एकः नूतनः वैश्विकः पारिस्थितिकी अस्ति । सः अवदत् यत् ऊर्जासंक्रमणे असन्तुलितविकासः अन्यः प्रमुखः समस्या अस्ति जलवायुपरिवर्तनस्य निवारणाय केवलं केषुचित् क्षेत्रेषु शून्यकार्बनप्राप्त्यर्थं अवलम्बनं पर्याप्तं नास्ति।
"एतत् प्रौद्योगिक्याः उद्घाटनं, साझेदारी च आवश्यकी अस्ति, नीति-उद्योग-विपण्य-दृष्ट्या च देशानाम् निकट-सहकार्यस्य आवश्यकता वर्तते।" हरितरूपान्तरणप्रक्रियायां हरितं, स्थिरं, विश्वसनीयं च "शून्य-कार्बन-नवीनमूलसंरचना" पारिस्थितिकीतन्त्रं निर्मातुम्। (उपरि)
(स्रोतः चीन न्यूज नेटवर्क्)