नूतनानि वार्षिकनिरीक्षणविनियमाः प्रकाशिताः सन्ति, ये आगामिवर्षस्य मार्चमासे कार्यान्विताः भविष्यन्ति
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चाङ्गशा सायं समाचारः चाङ्गशा, सितम्बर २७ (सर्वमीडिया संवाददाता हे ले प्रशिक्षु लिआओ येटिंग) अद्यैव राष्ट्रियमानकं "नवीन ऊर्जावाहनसञ्चालनसुरक्षाप्रदर्शननिरीक्षणविनियमाः" विमोचितः, आधिकारिकतया १ मार्च २०२५ दिनाङ्के कार्यान्वितः भविष्यति। एषः मानकः मम देशस्य प्रथमः सुरक्षापरीक्षणमानकः अस्ति यत् विशेषतया नूतनानां ऊर्जावाहनानां वार्षिकनिरीक्षणस्य कृते एतत् न केवलं शुद्धविद्युत्वाहनानां कृते अपि प्रवर्तते, अपितु प्लग-इन्-संकरस्य (विस्तारित-परिधि-सहितस्य) कृते अपि प्रवर्तते | ) वाहनम् ।
लोकसुरक्षामन्त्रालयस्य नवीनतमदत्तांशैः २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते मम देशे नूतनानां ऊर्जावाहनानां संख्या २४.७२ मिलियनं यावत् अभवत्, यत् कुलवाहनसङ्ख्यायाः ७.१८% अस्ति यथा यथा नूतन ऊर्जावाहनानां संख्या वर्धते तथा तथा तेषां शक्तिबैटरी, इलेक्ट्रॉनिकनियन्त्रणप्रणाली च कारणेन अग्निः, नियन्त्रणस्य हानिः इत्यादयः दुर्घटनाः वर्धन्ते
"नवीन ऊर्जावाहनसञ्चालनसुरक्षाप्रदर्शननिरीक्षणविनियमेषु" बैटरीचार्जिंगतापमानं वर्तमानवाहनवार्षिकनिरीक्षणमानकस्य "मोटरवाहनसुरक्षातकनीकीनिरीक्षणवस्तूनाम् पद्धतीनां च" अनुसारं, नवीनशक्तिसहितयात्रीवाहनानां वार्षिकनिरीक्षणम् vehicles is , मुख्यनिरीक्षणसामग्रीयां वाहनस्य स्वरूपं, सुरक्षायन्त्राणि, चेसिस् तथा ब्रेक इत्यादयः सन्ति। पारम्परिक-इन्धन-वाहनानां कृते अधिकं सटीकं न्यायं कर्तुं शक्यते यत् ते सुरक्षिततया मार्गे चालयितुं शक्नुवन्ति वा, परन्तु नूतन-ऊर्जा-वाहनानां कृते, या त्रि-विद्युत्-प्रणाली या वाहनस्य मूल-सुरक्षां प्रभावितं करोति, तस्याः प्रभावीरूपेण अन्वेषणं न कृतम्
तस्मिन् एव काले नूतनस्य "विनियमानाम्" आवश्यकतानुसारं नवीन ऊर्जावाहनानां शक्तिबैटरीणां सुरक्षाचार्जिंगपरीक्षणं विद्युत्सुरक्षापरीक्षणं च आवश्यकानि निरीक्षणवस्तूनि भविष्यन्ति। नवीन ऊर्जावाहनानां संचालनाय चार्जिंग्, डिस्चार्जिंग् च समये शक्तिबैटरी इत्यस्य तापमानं वोल्टेजं च अन्वेषणवस्तूनि भविष्यन्ति ।
चाङ्गशा नगरपालिका जनसुरक्षा ब्यूरो इत्यस्य यातायातपुलिसदलस्य प्रभारी सम्बद्धस्य व्यक्तिस्य अनुसारं चाङ्गशानगरे सम्प्रति ४,००७,२०० मोटरवाहनानि सन्ति, येषु ३८३,००० नवीन ऊर्जावाहनानि सन्ति आगामिवर्षे मार्चमासे नूतनविनियमानाम् कार्यान्वयनेन सह यातायातपुलिसः वाहनप्रबन्धनविभागः " "नवीन ऊर्जावाहनसञ्चालनसुरक्षाप्रदर्शननिरीक्षणविनियमानाम्" सख्तीपूर्वकं अनुसरणं करिष्यति यत् नूतन ऊर्जावाहनानां वार्षिकनिरीक्षणं योग्यवाहनानां वार्षिकनिरीक्षणचिह्नानि निर्गतानि भवेयुः।