समाचारं

तियानजिन्-स्थानकस्य द्रुततमा यात्रा २५ मिनिट्-पर्यन्तं भवति! बीजिंग-नगरे नूतनं उच्चगतिरेलस्थानकं योजितम् अस्ति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [beijing daily wechat public account] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
बीजिंग-तिआन्जिन्-हेबेई-प्रदेशस्य नूतनः सदस्यः स्वस्य पटले अस्ति ।
२७ सितम्बर् दिनाङ्के प्रातःकाले चीनरेलवे बीजिंगब्यूरो इत्यनेन आयोजितया पत्रकारसम्मेलनात् बीजिंग-तियान्जिन्-अन्तर्नगरीयरेलमार्गे स्थितं रेलस्थानकं ज्ञातम्यिझुआङ्ग रेलस्थानकं २९, ३० सितम्बर् दिनाङ्के परीक्षणसञ्चालने स्थापितं भविष्यति, आधिकारिकतया च अक्टोबर् १ दिनाङ्के परिचालनाय उद्घाटितं भविष्यति।
यिझुआङ्ग-स्थानकं बीजिंग-आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रस्य समीपे अस्ति तथा च बीजिंग-तियान्जिन्-अन्तर्नगरीयरेलमार्गे अस्ति ।बीजिंग दक्षिणरेलस्थानकस्य वुकिङ्ग् रेलस्थानकस्य च मध्ये स्थितम्,बीजिंग-दक्षिणरेलस्थानकात् २२ किलोमीटर् दूरे, वुकिङ्ग्-रेलस्थानकात् ६२ किलोमीटर् दूरे च अस्ति ।यिझुआङ्ग-स्थानकस्य उद्घाटनानन्तरं बीजिंग-दक्षिणरेलस्थानकं प्राप्तुं शीघ्रतमः समयः १० मिनिट्, तियानजिन्-स्थानकं प्रति शीघ्रतमः समयः २५ मिनिट् भवति२९ सितम्बर् दिनाङ्के परीक्षणसञ्चालनस्य प्रथमदिने उच्चगतिरेलयानानि स्थगयिष्यन्ति३ युग्मानि, २.प्रतिदिनं उच्चगतियुक्तानि रेलयानानि स्थगयिष्यन्ति६ युग्मम् ।
यिझुआङ्ग-स्थानकस्य उद्घाटनानन्तरं 1999 तमे वर्षे ।बीजिंग-तियान्जिन्-नगरयोः मध्ये ७ उच्चगतिरेलस्थानकानि प्रचलन्ति ।ते सन्ति बीजिंग दक्षिणः, यिझुआङ्ग्, वुकिङ्ग्, तियानजिन्, जुन्लियाङ्गचेङ्ग उत्तरः, तङ्गु, बिन्हाई च । यिझुआङ्ग-स्थानकस्य उद्घाटनं अवसररूपेण गृहीत्वा राष्ट्रियरेलवे-बीजिंग-ब्यूरो-संस्थायाः एकत्रैव बीजिंग-तियानजिन्-अन्तर्नगरीय-उच्चगति-रेल-परिवहन-क्षमतायाः विस्तारः, ईएमयू-पुनः-संयोजन-परीक्षाः सुदृढाः, विद्युत्-आपूर्ति-उपकरणानाम् उन्नयनं, बीजिंग-तियानजिन्-अन्तर्नगर-क्षमता-विस्तारस्य च सुधारः कृतः
अवगम्यते यत् बीजिंग-तिआन्जिन्-अन्तर्नगररेखायाः २४ सितम्बर्-मासात् आरभ्य नूतनं रेल-कार्यक्रमं कार्यान्वितम् अस्ति ।एतत् विगतवर्षेषु बीजिंग-तिआन्जिन्-अन्तर्नगररेखायां ईएमयू-सङ्घस्य बृहत्तमं पुनः संयोजन-सञ्चालनम् अस्ति सम्प्रति सम्पूर्णस्य रेखायाः गोलयात्रायाः परिवहनक्षमता १९,००० इत्येव वर्धिता अस्ति ।दिनभरि भाग्यस्य ११.३% वृद्धिः कर्तुं शक्यते ।राष्ट्रियदिवसस्य अवकाशकाले बीजिंग-तियानजिन्-नगरयोः मध्ये यात्रिकाणां यात्राक्षमतायां सुधारः अभवत् ।
परवर्तीपदे राष्ट्रियरेलवेबीजिंगब्यूरो उत्सवेषु सप्ताहान्ते च यात्रिकप्रवाहमागधायाः सुरक्षाअतिरिक्ततायाः च समन्वयं करिष्यति, तथा च नूतननक्शे १२३ युग्मानां क्रमेण १८ युग्मानां भारीनां रेलयानानां वृद्धिः भविष्यति ६० युग्मानि यावत्, तथा च सम्पूर्णा रेखा गोलयात्रा भविष्यति परिवहनक्षमता ४५,००० खण्डैः वर्धते, २६.८% वृद्धिः ।
यिझुआङ्ग-स्थानकस्य संचालनं कृत्वा, एतत् यिझुआङ्ग-नव-नगरस्य परिसरेषु च नवनगरेषु निवासिनः यात्रा-आवश्यकतानां अधिकं सेवां करिष्यति, बीजिंग-तियान्जिन्-योः आवागमन-आवश्यकतानां प्रभावीरूपेण पूर्तिं करिष्यति, यिझुआङ्ग-नव-नगरस्य परिवहन-सुलभतायां सुधारं करिष्यति, तथा च सघनरूपेण एकीकरणं निरन्तरं करिष्यति बीजिंग-तिआन्जिन्-हेबेई-क्षेत्रे उच्चगतिरेलजालम् ।बीजिंग-तियान्जिन्-नगरयोः सम्पर्कः निकटतरः सुचारुतरः च अस्ति ।
बीजिंग दैनिक संवाददाता हू हू आओ
प्रतिवेदन/प्रतिक्रिया