यिन युआन, शिजिंगशान-मण्डलस्य उपजिल्लामेयरः : डब्ल्यूटीटी चीन-ग्राण्डस्लैम-क्रीडां राजधानी-लक्षणैः सह प्रथमश्रेणी-क्रीडा-कार्यक्रमं कुर्वन्तु
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२७ सितम्बर् दिनाङ्के डब्ल्यूटीटी चीनग्राण्डस्लैम् आयोजकसमित्या पत्रकारसम्मेलनं कृतम् । शिजिंगशानमण्डलस्य उपजिल्लाप्रमुखः यिन युआन् इत्यनेन सभायां उक्तं यत् शिजिंगशानः सर्वं कृत्वा उत्कृष्टतायाः प्रयासं करिष्यति यत् एतत् आयोजनं अन्तर्राष्ट्रीयमानकैः, चीनीयशैल्या, राजधानीलक्षणैः च प्रथमश्रेणीयाः क्रीडाकार्यक्रमः भवतु, यत्र बीजिंगस्य "डबल ओलम्पिकनगरं" प्रदर्शयिष्यति ", शिजिंगशान "डबल ओलम्पिया क्षेत्र" के अद्वितीय आकर्षण।
टेबलटेनिस् चीनदेशस्य "राष्ट्रीयक्रीडा" अस्ति । १९६१ तमे वर्षे एव बीजिंग-नगरे २६ तमे विश्व-मेज-टेनिस्-प्रतियोगितायाः सफलतया आयोजनं कृतम् । ६३ वर्षाणां अनन्तरं शिजिंगशान्-मण्डलेन २०२४ तः २०२८ पर्यन्तं डब्ल्यूटीटी-चाइना-ग्राण्ड्-स्लैम्-क्रीडायाः आतिथ्यं कर्तुं अधिकारः सफलतया प्राप्तः, विश्व-टेबल-टेनिस्-सङ्घस्य शीर्ष-क्रीडायाः आयोजनं च शिजिङ्ग्शान्-नगरम् आगतं
सफलस्य बोलीयाः अनन्तरं शिजिंगशानमण्डलेन "सरल, सुरक्षितं, रोमाञ्चकं विशिष्टं च" इति लक्ष्यस्य लंगरं स्थापयितुं शौगाङ्गसमूहेन सह निकटतया कार्यं कृतम् अस्ति तथा च विविधप्रस्तुतिकार्यस्य व्यवस्थितरूपेण प्रचारः कृतः। प्रथमश्रेणीयाः स्थलसुविधानां, प्रथमश्रेणीयाः आयोजनसङ्गठनस्य, प्रथमश्रेणीसेवागारण्टीयाश्च मानकानुसारं सम्पूर्णे मण्डले गहनतया कुशलतया च सज्जतायै अर्धवर्षस्य उपयोगः कृतः, अधुना आयोजनस्य कृते सर्वं गारण्टीकार्यं पूर्णतया सज्जम् अस्ति .
मण्डलं शीतकालीन ओलम्पिकविरासतां स्थायिरूपेण उपयोगं कुर्वन् अस्ति तथा च अभिनवरूपेण "हिम-टेबल-टेनिस-रूपान्तरणं" करोति court and no. 2 व्यायामशाला प्रशिक्षणभवनं च सर्वाणि उपयोगे स्थापितानि सन्ति, सामान्यतया च कार्यं कुर्वन्ति।
आयोजनस्थले बीजिंगनगरस्य अनेकविश्वविद्यालयानाम् ४१२ आयोजनस्वयंसेवकाः सर्वे स्वपदं स्वीकृतवन्तः, आयोजनस्य कृते "सटीकपूर्णाः, उष्णाः, विचारणीयाः च" सेवाः प्रदास्यन्ति तस्मिन् एव काले wtt china grand slam 2024 इत्यस्य led बृहत् स्क्रीनः प्रकाशपेटिकाः च महत्त्वपूर्णेषु परिवहनकेन्द्रस्थानांतरणस्थानेषु, चहलपहलेषु व्यापारिकजिल्हेषु, प्रमुखेषु दर्शनीयस्थलेषु च वायुना लम्बितानि सन्ति प्रचार-वीडियो, प्रशिक्षणं मुख्यविषयाणि ऑनलाइन-अफलाइन-रूपेण च प्रसारितानि, शिजिंगशान-कार्यक्रमस्य वातावरणं च पूर्णतया वर्धितम् ।
२६ सितम्बर् दिनाङ्के डब्ल्यूटीटी चाइना ग्राण्डस्लैम् २०२४ क्वालिफाइङ्ग टूर्नामेण्ट् हॉल २ इत्यत्र आरब्धम् । २७ दिनाङ्के अपराह्णे शौगाङ्ग् पार्क् इत्यस्मिन् ग्राण्ड् स्लैम् पार्क् परीक्षणसञ्चालनार्थं उद्घाटितं भविष्यति नागरिकाः टेबलटेनिस् संस्कृतिषु डुबकी मारितुं शक्नुवन्ति, स्वप्रियक्रीडकैः सह संवादं कर्तुं शक्नुवन्ति, क्रीडां द्रष्टुं च आरामदायकं रोचकं च वातावरणं भोक्तुं शक्नुवन्ति। २९ सितम्बर् दिनाङ्के प्रातःकाले मुख्यस्थलस्य अष्टमस्तरीयक्रीडाङ्गणे अपि "प्रेमस्य कृते समागमः" इति विषये उद्घाटनसमारोहः भविष्यति ।
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : सूर्य युन्के