अधुना टिप्पणीं कुर्वन्तु |.मध्यमदीर्घकालीननिधिं विपण्यां प्रवेशार्थं प्रबलतया मार्गदर्शनं कुर्वन्तु, तथा च शेयरबजारस्य "दीर्घकालीनलालः" इति अपेक्षा कर्तुं शक्यते।
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२६ सितम्बर् दिनाङ्के झेजियाङ्ग-नगरस्य निङ्गबो-नगरे शेयरधारकाः स्वस्य मोबाईल-फोनस्य उपयोगेन शेयर-बजारस्य उफानस्य जाँचं कृतवन्तः । दृश्य चीन मानचित्र
२६ सितम्बर् दिनाङ्के सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो मध्यमदीर्घकालीननिधिनां विपण्यां प्रवेशाय सशक्ततया मार्गदर्शनं कर्तुं, सामाजिकसुरक्षा, बीमा, वित्तीयप्रबन्धनम् इत्यादीनां निधिनां विपण्यां प्रवेशाय अवरोधबिन्दून् उद्घाटयितुं व्यवस्थां कृतवान् , तथा पूंजीविपण्यं वर्धयितुं प्रयतन्ते। तस्मिन् एव दिने केन्द्रीयवित्तीयसेवाकार्यालयेन चीनप्रतिभूतिनियामकआयोगेन च संयुक्तरूपेण "मध्यमदीर्घकालीननिधिनां विपण्यां प्रवेशं प्रवर्तयितुं मार्गदर्शकमतानि" (अतः परं "मतानि" इति उच्यन्ते) जारीकृतानि
"मतानाम्" मुख्यपरिमाणानां मध्ये दीर्घकालीननिवेशं प्रोत्साहयति इति पूंजीबाजारपारिस्थितिकीतन्त्रस्य निर्माणं, निजीप्रतिभूतिनिवेशनिधिनां स्थिरविकासस्य समर्थनं च विभिन्नमध्यमदीर्घकालीननिधिषु विपण्यां प्रविशति। पारिस्थितिकनिर्माणस्य, उत्पादसुधारस्य अपि च प्रणालीसुधारस्य त्रयाणां स्तरात् वयं मध्यमदीर्घकालीननिधिनां विपण्यप्रवेशार्थं सक्रियरूपेण मार्गदर्शनं कुर्मः तथा च "दीर्घकालीनधनं दीर्घकालीननिवेशं च" प्रवर्धयितुं प्रयत्नशीलाः स्मः।
वित्तं पूंजीबाजारं च सम्बद्धानां हाले नीतीनां समीक्षायां ज्ञायते यत् धैर्यपूर्णपूञ्जी तथा मध्यमदीर्घकालीननिवेशेषु ध्यानं वर्धमानं वर्तते। अस्मिन् "मते" पुनः स्पष्टतया उल्लेखः अस्ति यत् बीमानिधिः इत्यादीनां रोगीपुञ्जस्य संवर्धनं विस्तारं च, बीमासंस्थानां दृढमूल्यनिवेशकाः भवितुं प्रवर्धनं, पूंजीबाजारस्य कृते स्थिरदीर्घकालीननिवेशः च प्रदातुं शक्यते
प्राथमिकविपण्यं गौणविपण्यं वा न कृत्वा वित्तीयनीतौ दीर्घकालीननिवेशः किमर्थं प्रमुखशब्दः जातः? कारणं सरलम् अस्ति।
अल्पकालिकप्रचारस्य अनुमानस्य च तुलने, ये कथाः कथयितुं बुलबुलान् फूत्कयितुं च रोचन्ते, दीर्घकालीननिवेशः प्रायः निधिविशेषप्रकृतेः कारणात् निवेशलक्ष्यस्य दीर्घकालीनमूल्ये स्थायित्वे च अधिकं ध्यानं ददाति अस्य कारणात् "दीर्घकालीनधनम्" उद्यमानाम् उपरि अधिकं ध्यानं ददाति विकासस्य सम्भावनासु च। इदं न केवलं विपण्यां दीर्घकालीननिवेशसंकल्पनानां संवर्धनं कर्तुं सहायकं भवति तथा च सूचीकृतकम्पनीनां शासनसंरचनानां सुधारणाय प्रचारं करोति, अपितु प्रदर्शनप्रभावं अपि निर्माति, यत् वास्तविकमूल्येन सह कम्पनीनां कृते "द्रष्टुं" अधिकान् अवसरान् आनयति, अन्ततः पूंजीबाजारस्य साक्षात्कारं करोति च तथा उच्चगुणवत्तायुक्तानि सूचीकरणानि एकं सद्गुणं चक्रं यस्मिन् कम्पनयः परस्परं प्रचारयन्ति।
"मतानाम्" "दीर्घकालीनधनस्य" स्पष्टाः संस्थागतव्यवस्थाः सन्ति यथा बीमानिधिः, सामाजिकसुरक्षानिधिः, निगमवार्षिकी, विभिन्नप्रकारस्य पेन्शनः, वित्तीयप्रबन्धनं च: उदाहरणार्थं, संस्थागतनिवेशकाः यथा बीमानिधिः, विभिन्नप्रकारस्य पेन्शनः , इत्यादिषु कानूनानुसारं रणनीतिकनिवेशकरूपेण कार्यं कर्तुं अनुमतिः भवति तथा दीर्घकालीननिधिषु, मूल्याङ्कनमूल्यांकनतन्त्रे सुधारं कर्तुं, तथा च बीमानिधिनां दीर्घकालीननिवेशप्रतिरूपं समृद्धं कर्तुं तथा च राष्ट्रीयसामाजिकसुरक्षानिधिनां निवेशस्य तथा मूलभूतपेंशनबीमानिधिनीतिव्यवस्थायाः सुधारणम्; इत्यादि।
निवेशः भविष्ये विश्वासस्य प्रतिनिधित्वं करोति, विश्वासः च विपण्यनिष्पक्षतायाः, न्यायस्य, पारदर्शितायाः च पृथक् कर्तुं न शक्यते । अस्मिन् "मतेन" एतदपि बोधितं यत् "पूञ्जीबाजारे विविधानि अवैधक्रियाकलापाः गम्भीररूपेण दमनं कुर्वन्तु तथा च स्वस्थं विपण्यपारिस्थितिकीं निरन्तरं निर्मातुं शक्नुवन्ति। दीर्घकालीननिवेशार्थं उपयुक्तायाः पूंजीबाजारस्य मूलभूतव्यवस्थायां सुधारं कुर्वन्तु, मध्यमदीर्घस्य च पर्यवेक्षणं सुधारयन्तु -अवधिं पूंजीव्यवहारं, तथा च सूचीबद्धकम्पनीषु संस्थागतनिवेशकानां सहभागितायाः सुधारं करोति।" शासनसमर्थनतन्त्रम्" वस्तुतः पूंजीबाजारसुधारस्य प्रवर्धनार्थं महत्त्वपूर्णं कदमम् अस्ति।
अनुकूलनीतीनां श्रृङ्खलायाम् विषये विपण्यस्य प्रतिक्रिया अत्यन्तं सकारात्मका अभवत् । २४ सितम्बर् दिनाङ्के वित्तीय "संयोजननीतेः" विमोचनात् परं त्रयः प्रमुखाः ए-शेयर-स्टॉक-सूचकाङ्काः क्रमशः चतुर्दिनानि यावत् उत्थिताः सन्ति । निवेशकानां उत्साहः सम्पूर्णतया प्रज्वलितः, विपण्यं च "वृषभविपण्यम् आगच्छति" इति जयजयकारं कृतवान् ।
तत्कालं परिणामाः नीतिमार्गदर्शनस्य विपण्यस्य उच्चा मान्यतां सिद्धयितुं पर्याप्ताः सन्ति । यथा यथा शेयरबजारः पुनः स्वस्थः भवति तथा तथा निवेशकानां विश्वासः अपि महत्त्वपूर्णतया पुनर्स्थापितः, यस्य भविष्ये पूंजीबाजारस्य दीर्घकालीनसुधारस्य सकारात्मकः प्रभावः अपि भविष्यति।
स्मर्तव्यं यत् यद्यपि उच्चविपण्यभावना अल्पकालीनरूपेण लेनदेनस्य उत्साहं जनयति तथापि दीर्घकालीनमूलसंरचनानिर्माणे संरचनात्मकसुधारेषु च अधिकं ध्यानं दातव्यम्। अस्मात् दृष्ट्या "दीर्घकालीननिवेशस्य" प्रोत्साहनस्य वकालतस्य च महत्त्वं च निरन्तरं प्रकाशितं भवति तथा च उत्तमं पूंजीबाजारपारिस्थितिकीनिर्माणं भवति - केवलं यथार्थतया उत्तमं कार्यं कृत्वा "दीर्घकालीननिवेशस्य" कार्यान्वयनेन एव शेयरबजारः निवेशकरूपेण भवितुम् अर्हति अपेक्षितम्।
द पेपर विशेष टिप्पणीकार चेन बाई
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)