समाचारं

पर्वतानाम् समुद्राणां च पारं चीनदेशः आसियानदेशः च समीपं समीपं गच्छतः।

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[आसियान विशेषरेखा] परस्परं हृदयं हृदयं सम्बद्धं कर्तुं पर्वतानाम् समुद्राणां च पारं गमनम् चीनं आसियानं च समीपं समीपं गच्छन्ति
चीनसमाचारसेवा, नैनिङ्ग्, सितम्बर् २७, शीर्षकम् : पर्वतानाम् समुद्रानां च पारं चीनदेशः आसियानः च समीपं समीपं गच्छतः।
चीनसमाचारसेवायाः संवाददाता हुआङ्ग यान्मेई
थाई पारम्परिकं गायनम् नृत्यं च, वियतनामी महोगनी-फर्निचरं, मलेशिया-देशस्य मुसाङ्ग-किङ्ग्-ड्यूरियनं, इन्डोनेशिया-देशस्य लकड़ी-उत्कीर्णन-शिल्पं... 21 तमे चीन-आसियान-एक्सपो-इत्यस्य (अतः उल्लिखितं) मुख्यं प्रदर्शनीक्षेत्रं गुआंगक्सी-नानिङ्ग्-अन्तर्राष्ट्रीय-सम्मेलन-प्रदर्शन-केन्द्रे प्रवेशः the china-asean expo), आसियानस्य विदेशीयरीतिरिवाजैः भवतः स्वागतं भविष्यति।
२१ तमे चीन-आसियान एक्स्पो नानिङ्ग्-नगरे सितम्बर्-मासस्य २४ दिनाङ्कात् २८ दिनाङ्कपर्यन्तं भविष्यति । कम्बोडियादेशे काजूव्यापारं चालयति सासो पेप् चीन-आसियान् एक्स्पो इत्यस्य पुरातनसखी अस्ति, अस्मिन् वर्षे पुनः सा आयोजनं गता। “अहं बहु प्रसन्ना अस्मि यत् चीनीयमित्राः अस्माकं काजू-वृक्षाः रोचन्ते, अस्मिन् वर्षे नूतनानि फलानि भविष्यन्ति इति आशासे” इति सा अवदत् ।
21तमः चीन-आसियान एक्स्पो गुआङ्गक्सी-नगरस्य नानिङ्ग्-नगरे सितम्बर्-मासस्य २४ दिनाङ्कात् २८ दिनाङ्कपर्यन्तं आयोजितः । चित्रे वियतनामदेशस्य राष्ट्रियवाद्ययन्त्राणां प्रदर्शनं दृश्यते यत् आगन्तुकान् आकर्षयति । चेन गुआन्यान् द्वारा चित्रितम्
थाईलैण्ड्देशस्य झुओ बिङ्ग्युए इत्यनेन अपि अनेकेषु caexpo इत्यत्र भागः गृहीतः अस्ति । अधुना एव सा चीन-आसियान-एक्स्पो-मध्ये खादितुम्, शॉपिङ्गं कर्तुं, क्रीडितुं च "विदेशीय-एंकर-रूपेण" परिणता, येन नेटिजनाः "दश-आसियान-देशेषु" परिभ्रमणं कृत्वा एक-विराम-अन्तर्राष्ट्रीय-सांस्कृतिक-अन्वेषण-यात्रायाः अनुभवं कृतवन्तः
झुओ बिङ्ग्युए चीनभाषां प्रवाहपूर्णं वदति, प्रसन्नः, वार्तालापशीलः च अस्ति । थाईलैण्ड्देशे विदेशीयछात्रात् थाई खाद्यव्यापारकम्पन्योः मुख्यकार्यकारी, सीमापारं ई-वाणिज्यस्य एंकरः, चीनीयपत्नी च यावत्, झूओ बिङ्ग्युए चीनदेशे "बहुपक्षीयजीवनं" प्राप्तवान् सा चीनदेशे निवसन् अतीव प्रसन्ना इति अवदत् ।
"२००९ तमे वर्षे मम पतिः गुआङ्ग्क्सी विश्वविद्यालये डॉक्टरेट् पदवीं प्राप्तवान्। अधुना गुआङ्ग्क्सी विश्वविद्यालये स्नातकस्य चीनीयप्रमुखं कृत्वा मम पुत्री ग्वाङ्ग्क्सी विश्वविद्यालये स्नातकोत्तरपदवीं प्राप्तुं निरन्तरं अध्ययनं करिष्यति। मम दृढं विश्वासः अस्ति यत् एषः विकल्पः बुद्धिमान् अस्ति। from vietnam to thi huong इत्यनेन उक्तं यत् चीनस्य उच्चगुणवत्तायुक्ते शिक्षाव्यवस्थायां तस्याः महत् विश्वासः अस्ति।
चीन-देशस्य आसियान-देशस्य च सुसम्बन्धस्य दीर्घः इतिहासः अस्ति, ते च उत्तमाः प्रतिवेशिनः, सुहृदः, उत्तमाः भागिनः च सन्ति । वर्षेषु द्वयोः पक्षयोः परस्परसम्मानद्वारा अवगमनं विश्वासं च निरन्तरं वर्धितम्, विजय-विजय-सहकारेण क्षेत्रीय-आर्थिक-एकीकरणं निरन्तरं गभीरं कृतम्, मैत्रीपूर्ण-आदान-प्रदानेन सांस्कृतिक-सम्बन्धाः कठिनाः च अभवन्
२६ सितम्बर् दिनाङ्के गुआङ्गक्सी-नगरस्य नानिङ्ग्-अन्तर्राष्ट्रीय-सम्मेलन-प्रदर्शन-केन्द्रे २१ तमे चीन-आसियान-प्रदर्शनस्य प्रदर्शनक्षेत्रं जनाः गतवन्तः । चीनसमाचारसेवायाः संवाददाता हुआङ्ग यान्मेई इत्यस्य चित्रम्
चीन-आसियान-देशयोः शिक्षा, विज्ञान-प्रौद्योगिकी, संस्कृति-पर्यटन-आदिक्षेत्रेषु आदान-प्रदानस्य सहकार्यस्य च विस्तारः निरन्तरं कृतः अस्ति सांस्कृतिकमञ्चः, चीन-आसियान-संगीत-सप्ताहः, चीन-आसियान-श्रव्य-दृश्य-सप्ताहः इत्यादयः द्वयोः पक्षयोः मध्ये जनानां-जनानाम्, सांस्कृतिक-आदान-प्रदानस्य च महत्त्वपूर्णः ब्राण्ड् अभवत्
सम्प्रति चीन-आसियान-देशयोः मध्ये प्रत्यक्षविमानयानानां संख्या प्रतिसप्ताहं २३०० तः अधिका भवति । जनाः सीमापारं उभयदिशि गच्छन्ति, जनानां जनानां आदानप्रदानं निरन्तरं उष्णं भवति, सम्बन्धाः च समीपं गच्छन्ति ।
चीनस्य राष्ट्रिय-आप्रवासन-प्रशासनेन प्रकाशित-आँकडानां अनुसारम् अस्मिन् वर्षे प्रथमाष्टमासेषु १६.२०५ मिलियन-चीनी-नागरिकाः आसियान-देशेषु गतवन्तः, यत् आसियान-देशेभ्यः ९.६९ मिलियन-जनाः मुख्यभूमि-चीन-देशे प्रविष्टाः, वर्षे वर्षे १०५.२% वृद्धिः अभवत् वर्षे वर्षे ११३.१% वृद्धिः अभवत् ।
"थाईलैण्ड्-जनानाम् गुआङ्ग्सी-नगरस्य झुआङ्ग-जनानाञ्च मध्ये यः निकटसम्बन्धः, समानता च अस्ति, सः 'थाईलैण्ड्-चीन-देशः च एकः परिवारः' इति सम्यक् प्रतिबिम्बयति' इति ।
चीनदेशस्य एकमात्रः प्रान्तः यः स्थले समुद्रे च आसियान-सङ्घस्य समीपस्थः अस्ति इति नाम्ना गुआङ्गक्सी चीनदेशस्य तेषु प्रान्तेषु क्षेत्रेषु च अन्यतमः अभवत् यत्र आसियान-देशात् सर्वाधिकं अन्तर्राष्ट्रीयछात्राणां नियुक्तिः भवति सम्प्रति गुआङ्गक्सी-नगरेण आसियान-देशैः सह ६१ अन्तर्राष्ट्रीयभगिनीनगरानां युग्मानि स्थापितानि, चीनदेशे प्रथमस्थानं प्राप्तम् ।
चीन-आसियान-एक्सपो न केवलं भव्यः राजनैतिक-आर्थिक-व्यापार-कार्यक्रमः, अपितु जनान् सम्बध्दयति इति मानवतावादी-बन्धनम् अपि अस्ति । चीन-आसियान-युवानां कृते परस्परं शिक्षितुं उत्कृष्टयुवानां विकासाय अधिकं स्थानं प्राप्तुं च सहायतार्थं अन्तर्राष्ट्रीय-आदान-प्रदान-सहकार्य-मञ्चस्य निर्माणार्थं चीन-आसियान-युवनेतृणां विकास-कार्यक्रमः इत्यादीनां क्रियाकलापानाम् अभिनवरूपेण आयोजनं करोति |.
"अस्मिन् वर्षे चीन-मालदीव-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि च 'चीन-मालदीव-मैत्री-वर्षम्' इति। चीन-मालदीव-मैत्रीयाः आधारः गहनः अस्ति, सहकार्यस्य सम्भावना च विस्तृता अस्ति। अहं पूर्णं क्रीडां दास्यामि मम सामर्थ्यं प्रति च अधिकव्यावसायिकप्रतिभानां संवर्धनार्थं, अधिकशास्त्रीयकार्यस्य अनुवादं कर्तुं, चीनस्य विकासे च योगदानं दातुं सर्वोत्तमं करोमि।" वयं मलयशिक्षणे स्वशक्तिं योगदानं करिष्यामः," इति विद्यालये मलयभाषायां मुख्यशिक्षकः युवा शिक्षकः झाओ दानः अवदत् दक्षिणपूर्व एशियाई भाषाः संस्कृतिश्च राष्ट्रियतायाः कृते गुआंगक्सी विश्वविद्यालयस्य।
समानाभिलाषाः पर्वतसमुद्राः दूरं न भवेयुः । अस्मिन् वर्षे चीन-आसियान-जनानाम् आदान-प्रदानस्य वर्षम् अस्ति एकैकस्य "लघु परन्तु सुन्दरस्य" जनानां आजीविकायाः ​​परियोजनायाः वास्तविकं लाभस्य भावः आनयत् उभयपक्षस्य जनानां कृते परस्परं अवगमनस्य, परस्परं स्नेहस्य च मैत्रीयां नूतनं अध्यायं लिखित्वा। (उपरि)
प्रतिवेदन/प्रतिक्रिया