शिगेरु इशिबा चीनस्य बाजान् पराजितवान् चेत् चीन-जापान-सम्बन्धे सुधारः भविष्यति वा?
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शिगेरु इशिबा लिबरल डेमोक्रेटिक पार्टी इत्यस्य नूतनाध्यक्षत्वेन निर्वाचितः विशेषज्ञः : जापानीनेतृणां परिवर्तनस्य कारणेन चीन-जापान-सम्बन्धानां महत्त्वं न परिवर्तयिष्यति
२७ दिनाङ्के जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य पूर्वमहासचिवः शिगेरु इशिबा लिबरल् डेमोक्रेटिक पार्टी इत्यस्य २८ तमे अध्यक्षत्वेन निर्वाचितः । नूतनराष्ट्रपतिस्य कार्यकालः २०२७ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य ३० दिनाङ्कपर्यन्तं वर्षत्रयं भविष्यति । जापानी-माध्यमानां समाचारानुसारं लिबरल्-डेमोक्रेटिक-पक्षस्य नवनिर्वाचितः अध्यक्षः शिगेरु इशिबाः अक्टोबर्-मासस्य प्रथमे दिने असाधारणसंसदे जापानस्य १०२तमः प्रधानमन्त्रीरूपेण औपचारिकरूपेण कार्यं करिष्यति, नूतनमन्त्रिमण्डलस्य निर्माणं च करिष्यति इति अपेक्षा अस्ति
२७ सेप्टेम्बर् दिनाङ्के लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षः निर्वाचितः शिगेरु इशिबा उत्थाय हस्तं कृतवान् । जापानीमाध्यमेभ्यः चित्रम्
जापानविषयेषु विशेषज्ञाः २७ दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः संवाददात्रेण सह साक्षात्कारे अवदन् यत् इशिबा शिगेरु इत्यस्य निर्वाचनं लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अन्तः परिवर्तनस्य स्थिरतायाः च इच्छां प्रतिबिम्बयति, आशां कुर्वन्ति यत् तस्य नेतृत्वे "कृष्णसुवर्ण" काण्डस्य प्रभावः समाप्तं भविष्यति, अग्रिमः प्रतिनिधिसभायाः निर्वाचनं च लिबरल डेमोक्रेटिक पार्टी इत्यस्य सत्ताधारी स्थितिः निर्वाहिता भविष्यति। चीननीतेः दृष्ट्या जापानीनेतृणां परिवर्तनस्य कारणेन चीन-जापान-सम्बन्धानां महत्त्वं न परिवर्तते।
अस्मिन् समये कुलम् नव अभ्यर्थिनः निर्वाचनाय धावितवन्तः, येन इतिहासे सर्वाधिकं अभ्यर्थीनां अभिलेखः स्थापितः । अभ्यर्थिनः वर्तमानस्य आर्थिकसुरक्षामन्त्री सनाए ताकाइची, पूर्व आर्थिकसुरक्षामन्त्री कोबायशी ताकायुकी, वर्तमानस्य मुख्यमन्त्रिमण्डलसचिवः हयाशी मासारु, पूर्वपर्यावरणमन्त्री कोइजुमी शिन्जिरो, वर्तमानविदेशमन्त्री कामिकावा योको, पूर्वमुख्यमन्त्रिमण्डलसचिवः काटो च सन्ति , वर्तमानः डिजिटलमन्त्री तारो कोनो, लिबरल डेमोक्रेटिकपार्टी इत्यस्य पूर्वमहासचिवः शिगेरु इशिबा, वर्तमानः लिबरल डेमोक्रेटिकपार्टी इत्यस्य महासचिवः तोशिमित्सु मोटेगी च
लिबरल डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचननियमानुसारं मतदानस्य प्रथमचरणस्य संसदस्य ३६८ लिबरल डेमोक्रेटिक पार्टी सदस्यानां प्रत्येकस्य एकं मतं आसीत्, तथा च स्थानीयपार्षदानां, साधारणपक्षस्य सदस्यानां, "पार्टीमित्राणां" (अर्थात् पञ्जीकृतसमर्थकानां" मतं च आसीत् ) ३६८ मतानाम् बराबरम् आसीत्, कुलम् ७३६ मतं, यत्र राष्ट्रपतित्वेन निर्वाचितस्य बहुमतं प्राप्तम् । यदि प्रथमपरिक्रमे अर्धाधिकं मतं कोऽपि न प्राप्नोति तर्हि शीर्षद्वयं द्वितीयपरिक्रमं प्रति गमिष्यति, यत् निर्णायकपरिक्रमं भवति । द्वितीयचरणस्य मतदानस्य मध्ये सांसदमतानाम् भारः वर्धितः, ३६८ सांसदानां प्रत्येकं एकं मतं प्राप्तवान्, ४७ प्रान्तीयएलडीपीशाखासङ्घस्य प्रत्येकं एकं मतं प्राप्तवान् यस्य मतं अधिकं भवति सः विजयते।
चीन-अन्तर्राष्ट्रीय-अध्ययन-संस्थायाः एशिया-प्रशांत-संस्थायाः विशिष्टः शोधकः क्षियाङ्ग-हाओयुः २७ दिनाङ्के ग्लोबल-टाइम्स्-पत्रिकायाः संवाददात्रे अवदत् यत् शिगेरु-इशिबा-इत्यस्य समृद्धः राजनैतिक-अनुभवः अस्ति, जापानी-समाजस्य सुप्रसिद्धः, वाक्पटुः च अस्ति सः "पास" इत्यस्मिन् कतिपयेषु "नीतिनेतृषु" अन्यतमः अस्ति, अस्मिन् समये निर्वाचितः भवितुं दलस्य परिवर्तनस्य स्थिरतायाः च माङ्गल्याः प्रतिबिम्बं भवति आशास्ति यत् सः लिबरल डेमोक्रेटिक दलस्य नेतृत्वं करिष्यति यत् सः... "black gold" घोटाले, तथा च विपक्षदलानां विरुद्धं लाभं प्राप्तुं तथा च लिबरल डेमोक्रेटिक पार्टी अग्रिमस्य प्रतिनिधिसभानिर्वाचनस्य विरुद्धं युद्धस्य नेतृत्वं कर्तुं सत्तायां स्वस्थानं निर्वाहयितुं च स्वस्य समृद्धानुभवस्य नीतिक्षमतायाः च उपयोगं करोति।
क्षियाङ्ग हाओयुः अपि अवदत् यत् शिगेरु इशिबा इत्यस्याः प्रतियोगिषु अन्यतमः इति नाम्ना सनाए ताकाइची इत्यस्य राजनैतिकदर्शनं "हॉकी" अस्ति तथा च सा इतिहासस्य विषये गलत् दृष्टिकोणं धारयति तथा च उक्तवती यत् सा कार्यभारं स्वीकृत्य यासुकुनी तीर्थस्य दर्शनं करिष्यति जापान एशियायाः प्रतिवेशिनः सह सम्बन्धेन प्रमुखाः गुप्ताः संकटाः सृज्यन्ते । ताकाइची सनाए इत्यस्य सम्बद्धानि टिप्पण्यानि जापानदेशे अपि आलोचनां आकर्षितवन्तः अस्मिन् समये ते द्वितीयपक्षे विजयं प्राप्तुं असफलाः अभवन्, येन ज्ञायते यत् लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अन्तः तुल्यकालिकरूपेण सन्तुलितस्य स्थिरस्य च नेतारस्य इच्छा प्रबलतां प्राप्तवती, ते च ताकाइची सनाए इत्यस्य विषये अपि चिन्तिताः सन्ति अत्यधिकं दक्षिणपक्षीयं चरमनीतिं च अनावश्यकं जोखिमं घर्षणं च जनयितुं शक्नोति।
"निर्वाचने 'शीर्षत्रयस्य' प्रमुखप्रतिमानात् द्रष्टुं शक्यते यत् तेषु त्रयेषु रूढिवादीनां ओवरटोनानां भिन्नता अस्ति, यत् स्वयमेव जापानीसमाजस्य रूढिवादीनां शक्तिनां पुनरागमनस्य प्रतिनिधित्वं करोति, यः शोधकः अस्ति the institute of northeast asia, heilongjiang academy of social sciences २७ दिनाङ्के "ग्लोबल टाइम्स्" इत्यस्य संवाददात्रेण सह साक्षात्कारे इशिबा इत्यनेन संयुक्तराज्यसंस्था, जापान, तथा च इत्यादीनां गठबन्धनानां एकीकरणेन "नाटो इत्यस्य एशियाई संस्करणस्य" निर्माणस्य वकालतम् अकरोत् अमेरिका दक्षिणकोरिया च, चीनदेशः च अस्मिन् विषये सजगः तिष्ठेत्। सः अपि अवदत् यत् जापानदेशस्य वर्तमान आन्तरिककार्याणां स्थितिः तुल्यकालिकरूपेण जटिला अस्ति, कोऽपि सत्तायां न भवतु, अर्थव्यवस्थायाः उन्नयनं, जनानां आजीविकायाः सुधारः इत्यादीनां सामाजिकविषयाणां निवारणं सर्वोच्चप्राथमिकता अस्ति।
चीननीतेः विषये वदन् क्षियाङ्ग हाओयुः ग्लोबल टाइम्स्-पत्रिकायाः संवाददात्रे अवदत् यत् चीन-जापान-सम्बन्धानां समग्र-स्थिरतां निर्वाहयितुम् आधारेण अपेक्षा अस्ति यत् जापानस्य नीति-अभिमुखीकरणं “चीन-नियन्त्रणार्थं अमेरिका-देशे सम्मिलितुं” “उपयोगं च” इति प्रयत्नः ताइवान चीनं नियन्त्रयितुं” न भविष्यति प्रमुखाः समायोजनानि सन्ति। सः अवदत् यत् यद्यपि शिगेरु इशिबा लिबरल डेमोक्रेटिक पार्टी इत्यस्य अन्तः रूढिवादी अस्ति तथापि तस्य नीतिप्रस्तावाः तुल्यकालिकरूपेण स्थिराः सन्तुलिताः च सन्ति यद्यपि सः चीनस्य सैन्यविकासं नियन्त्रयितुं चेक एण्ड् बैलेन्स इत्यस्य वकालतम् करोति तथापि सः चीनेन सह रक्षासंवादद्वारा संवादं कर्तुं विश्वासं वर्धयितुं च आशास्ति संशयानां निराकरणम् ।
चीनस्य विदेशमन्त्रालयस्य नियमितरूपेण पत्रकारसम्मेलने २७ दिनाङ्के आयोजिते शिगेरु इशिबा इत्यस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षत्वेन निर्वाचितस्य जापानस्य नूतनप्रधानमन्त्रीत्वस्य च विषये पृष्टः विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् अवदत् यत् अस्माभिः प्रासंगिकनिर्वाचनपरिणामान् अवलोकितवान् एतत् जापानस्य आन्तरिककार्याणि चीनदेशः च टिप्पणीं न करिष्यति। चीन-जापान-सम्बन्धानां दीर्घकालीनः, स्वस्थः, स्थिरः च विकासः द्वयोः जनयोः मौलिकहिते अस्ति, एकमात्रः सम्यक् विकल्पः च अस्ति । आशास्ति यत् जापानदेशः इतिहासात् शिक्षयिष्यति, शान्तिपूर्णविकासमार्गस्य पालनं करिष्यति, चीन-जापानयोः मध्ये चतुर्षु राजनैतिकदस्तावेजेषु स्थापितानां सिद्धान्तानां सहमतिश्च पालनं करिष्यति, चीनस्य विषये वस्तुनिष्ठं सम्यक् च अवगमनं स्थापयति, सकारात्मकं तर्कसंगतं च नीतिं अनुसरिष्यति चीनं प्रति, तथा च सामरिकं परस्परं लाभप्रदं च सम्बन्धं व्यापकरूपेण प्रवर्धयितुं चीन-जापान-सम्बन्धानां निरन्तरं, स्वस्थं, स्थिरं च विकासं समीचीनमार्गेण प्रवर्धयितुं चीन-देशेन सह अस्माकं स्थितिं कार्यान्वितुं च कार्यं कर्तव्यम् |.
साक्षात्कारे क्षियाङ्ग हाओयुः अवदत् यत् जापानी-नेतृणां परिवर्तनेन चीन-जापान-सम्बन्धानां महत्त्वं परिवर्तनं न भविष्यति। "स्थिरः चीन-जापान-सम्बन्धः उभयोः देशयोः साधारणहिते अस्ति।" व्यापारिकसमुदायः चीनेन सह सहकार्यं कृत्वा, तथा च स्थितिं सम्यक् सम्पादयति संयुक्तराज्यसंस्था, चीनेन सह समीपस्थैः देशैः सह सम्बन्धाः। नीतिलचीलतां वर्धयितुं, सक्रियरूपेण संचारस्य संवादस्य च अवसरान् निर्मातुं, स्वस्थं स्थिरं च चीन-जापानसम्बन्धं निर्वाहयितुम् अधिकसकारात्मकप्रयत्नाः करणीयाः।
ग्लोबल टाइम्स्-ग्लोबल नेटवर्क् रिपोर्टरः xing xiaojing