पञ्चमे मेखला-मार्गकर-प्रशासन-सहकार-मञ्चे नव परिणामाः प्रकाशिताः, अग्रिमः मञ्चः नेपाल-देशाय समर्पितः भविष्यति
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी, बीजिंग, २७ सितम्बर (रिपोर्टर फैन रुई) २६ सितम्बर् दिनाङ्के हाङ्गकाङ्ग-नगरे त्रिदिवसीयः पञ्चमः “बेल्ट् एण्ड् रोड्” करसंग्रहणं प्रशासनसहकारमञ्चः सफलतया समाप्तः। प्रायः ५० देशानाम् क्षेत्राणां च कराधिकारिणां ५०० तः अधिकाः जनाः, १३ अन्तर्राष्ट्रीयसङ्गठनानि, ४० तः अधिकाः चीनीयविदेशीयबहुराष्ट्रीयउद्यमाः च "'बेल्ट् इत्यस्य उच्चगुणवत्तायुक्तस्य संयुक्तनिर्माणस्य सेवां कर्तुं करसंग्रहणं प्रशासनसहकार्यं च गभीरं करणं" इति विषयस्य परितः एकत्रिताः अभवन् रोड'" इति कृत्वा करनिश्चिततां सुधारयितुम् अनुकूलनं च करव्यापारवातावरणं, करसंग्रहणं सुदृढं करणं प्रबन्धनक्षमतानिर्माणं च अन्यविषयेषु गहनतया चर्चा कृता।
मञ्चे सहमतिः श्रृङ्खला प्राप्ता, राज्यकरप्रशासनस्य निदेशकः हू जिंग्लिन् मञ्चे उपस्थितिम् अवाप्तवान् । समापनसभायां घोषितं यत् षष्ठं सप्तमं च मञ्चं क्रमशः नेपाले, इन्डोनेशियादेशे च भविष्यति।
हाङ्गकाङ्ग-मुख्यभूमियोः मध्ये कर-अन्तर्सम्बन्धं सुदृढं कुर्वन्तु
मञ्चस्य उद्घाटनसमारोहे हू जिंगलिन् चीनशैल्या आधुनिककरप्रथानां प्रवर्धनार्थं चीनस्य कराधिकारिणां अन्वेषणं अनुभवं च प्रतिभागिभिः सह साझां कृतवान्, तथा च “मुक्ततायाः समावेशीत्वस्य च पालनम्, सहकारतन्त्राणां निर्माणं निरन्तरं सुदृढं कर्तुं” प्रस्तावितवान् , “आदानप्रदानं परस्परं च शिक्षणं च निरन्तरं कुर्वन्ति, तथा च निरन्तरं "करसङ्ग्रहप्रशासनक्षमतासु सुधारः" तथा "विजय-विजयसहकार्यस्य पालनम्, 'बेल्ट् एण्ड् रोड्' इत्यस्य उच्चगुणवत्तायुक्तनिर्माणे हस्तं मिलित्वा" इत्यादीनि उपक्रमाः सभायां प्रतिनिधिभिः एतस्य अत्यन्तं सहमतिः अभवत् तथा च विश्वासः आसीत् यत् अन्तिमेषु वर्षेषु चीनस्य कर-अधिकारिणः कर-संग्रहण-प्रशासन-सुधारयोः गहनतां निरन्तरं कृतवन्तः, कर-संग्रहण-प्रशासन-क्षमतासु निरन्तरं सुधारं कृतवन्तः, बहुपक्षीय-सहकार्य-मञ्चानां निर्माणं सक्रियरूपेण प्रवर्धितवन्तः, तथा च फलदायी परिणामाः, येषां महत् सन्दर्भमहत्त्वम् अस्ति।
मञ्चस्य कालखण्डे हू जिंगलिन् हाङ्गकाङ्ग विशेषप्रशासनिकक्षेत्रस्य मुख्यकार्यकारी ली जियाचाओ इत्यनेन सह करक्षेत्रे हाङ्गकाङ्गस्य मुख्यभूमिस्य च मध्ये अन्तरसंयोजनं परस्परं शिक्षणं च सुदृढं कर्तुं वार्तालापं कृतवान्, येन गुआंगडोङ्ग- हाङ्गकाङ्ग-मकाओ ग्रेटर बे एरिया उच्चस्तरीय उद्घाटने, तथा च उच्चगुणवत्तायुक्तं संयुक्तनिर्माणं "एकमेखला, एकः मार्गः" संचारं विचाराणां आदानप्रदानं च।
समापनसमारोहे हाङ्गकाङ्ग-आन्तरिकराजस्वविभागस्य आयुक्तः ताम डापेङ्गः स्वभाषणे अवदत् यत् “बेल्ट् एण्ड् रोड्” इत्यस्य सहनिर्माणं कुर्वतां देशानाम्, प्रासंगिकानां अन्तर्राष्ट्रीयसङ्गठनानां बहुराष्ट्रीय-उद्यमानां च कृते संचारं आदान-प्रदानं च गहनं कर्तुं एषः मञ्चः महत्त्वपूर्णः कार्यक्रमः अस्ति करक्षेत्रे बहुपक्षीयकरसहकार्यं प्रवर्धयति तथा च परिणामाः प्रभावीरूपेण विभिन्नदेशानां करसंग्रहणप्रशासनक्षमतां वर्धयिष्यन्ति तथा च वैश्विक आर्थिककरशासनयोः अधिकं योगदानं दास्यन्ति।
करसंग्रहणं प्रशासनसहकार्यं च सहितं नव प्रमुखसहमतिः प्राप्ता
“बेल्ट एण्ड रोड” करसंग्रहणप्रशासनसहकारतन्त्रसचिवालयस्य महासचिवः तथा राज्यकरप्रशासनस्य उपनिदेशकः वाङ्गदाओशुः मञ्चेन प्राप्तानां नव महत्त्वपूर्णपरिणामानां परिचयं दत्तवान्।
"पञ्चमस्य "बेल्ट एण्ड रोड" करसंग्रहणप्रशासनसहकारमञ्चस्य संयुक्तवक्तव्यं" प्रकाशितम्। सहकार्यतन्त्रस्य स्थापनातः परं परिणामानां सारांशं कृत्वा पञ्चममञ्चस्य परिणामान् प्रदर्शयन्तु, करसंग्रहणप्रशासनसहकार्यं गभीरं कर्तुं प्राप्तानां सहमतिनां श्रृङ्खलां स्पष्टीकरोतु, साधारणचिन्तानां विषयेषु चर्चां कृत्वा समाधानं सूत्रयन्तु, प्रासंगिकानां संयुक्तसहभागितायाः वकालतम् च कुर्वन्तु पक्षेभ्यः अधिकं पारदर्शकं, कुशलं, पूर्वानुमानीयं च करसहकार्यतन्त्रं निर्मातुं, अन्यैः क्षेत्रीयैः अन्तर्राष्ट्रीयैः च संस्थाभिः सह सहकार्यं सुदृढं कर्तुं उद्यमानाम् अधिकं स्थिरं, निष्पक्षं, पारदर्शकं, पूर्वानुमानीयं च करवातावरणं प्रदातुं।
"हाङ्गकाङ्गकार्ययोजना (२०२५-२०२७)" इति प्रकाशितम् । स्थिरं स्पष्टं च करकानूनीव्यवस्थां तथा संग्रहणप्रशासनप्रक्रियाणां स्थापनां प्रवर्धयितुं, करनिश्चये सुधारं करानुपालनं च प्रवर्धयितुं, करसंग्रहणप्रशासनस्य डिजिटलरूपान्तरणं त्वरयितुं, संग्रहप्रशासनक्षमतानिर्माणं च मध्य-दीर्घ- करविकासाय अवधियोजनानि, वयं आगामित्रिवर्षेभ्यः कार्ययोजनां निर्मास्यामः तथा च सहकार्यस्य कार्यप्राथमिकताः निर्धारयिष्यामः तथा च कार्यान्वयनरूपरेखां विकसयिष्यामः।
मालदीवराजस्वप्राधिकरणं परिषदः नूतनः सदस्यः भवति । संचालकमण्डलस्य बैठक्या सहकारतन्त्रे सम्मिलितुं मालदीवराजस्वप्राधिकरणस्य आवेदनस्य समीक्षां कृत्वा अनुमोदनं कृतम्, तथा च सहकारतन्त्रस्य निदेशकमण्डलस्य सदस्यानां संख्या ३७ यावत् वर्धिता।
“बेल्ट् एण्ड् रोड्” करसंस्था·अल्जीयर् इत्यस्य आधिकारिकरूपेण स्थापना अभवत् । अल्जीरियाकरसेवायाः सहकार्यतन्त्रस्य सचिवालयस्य च संयुक्तप्रयत्नेन “बेल्ट् एण्ड् रोड्” कर अकादमी अल्जीयर्स इत्यस्य आधिकारिकरूपेण स्थापना अभवत् आफ्रिकादेशेभ्यः कराधिकारिभ्यः फ्रेंचभाषायां अरबीभाषायां च प्रशिक्षणं दातुं अकादमी समर्पिता भविष्यति। एतावता “बेल्ट् एण्ड् रोड्” करविद्यालयानाम् संख्या षट् यावत् वर्धिता, ये चीनदेशे (यांग्झौ, बीजिंग, मकाऊ), कजाकिस्ताने (अस्ताना), सऊदी अरबदेशे (रियाद्) अल्जीरियादेशे (अल्जीयर्स्) च स्थिताः सन्ति
"करनिश्चयतासुधारविषये कार्यसमूहस्य प्रतिवेदनं (२०२२-२०२४)" इति प्रकाशितम् । “मेखला-मार्गस्य” संयुक्तरूपेण निर्माणं कुर्वन्तः देशेषु क्षेत्रेषु च कर-निश्चयस्य वर्तमान-स्थितिं प्रदर्शयन्तु, कर-निश्चयस्य उन्नयनार्थं उपायान् च, उत्तम-व्यावहारिक-प्रकरणानाम् उन्नत-अनुभवस्य च साझेदारी-करणं, सुधारार्थं सुझावः च अग्रे स्थापयन्ति |.
"करसंग्रहणं प्रशासनसूचनाकरणं च प्रवर्तयितुं कार्यसमूहस्य प्रतिवेदनं (२०२२-२०२४)" प्रकाशितम् । एतत् सहकारतन्त्रस्य सदस्यानां पर्यवेक्षकाणां च करसंग्रहणस्य प्रशासनसूचनानिर्माणस्य अवलोकनस्य, कठिनतानां, विचाराणां, सम्भावनानां च प्रदर्शने, “मेखला-मार्गस्य” अन्येषां च देशानाम् सह-निर्माणं कुर्वतां देशानाम् क्षेत्राणां च मुख्यप्रथानां प्रदर्शनं, सुझावः च प्रदातुं केन्द्रितः अस्ति सुधारार्थं।
"करव्यापारवातावरणस्य अनुकूलनविषये कार्यसमूहस्य प्रतिवेदनं (२०२२-२०२४)" इति प्रकाशितम् । विभिन्नेषु देशेषु करस्य व्यावसायिकवातावरणस्य च वर्तमानस्थितेः व्यापकरूपेण विश्लेषणं कुर्वन्तु, संयुक्तरूपेण "बेल्ट् एण्ड् रोड्" निर्मायन्ते इति देशेषु क्षेत्रेषु च सुधारप्रथानां विशिष्टप्रकरणानाम् साझेदारी कुर्वन्तु, उन्नतप्रथानां व्यावहारिकानाञ्च आधारेण लक्षितसुधारमतानि सुझावानि च अग्रे स्थापयन्तु प्रासंगिक अर्थव्यवस्थानां अनुभवः।
"बेल्ट एण्ड रोड" कर संग्रहण तथा प्रशासन क्षमता संवर्धन गठबन्धन कार्य स्थिति प्रतिवेदन (2022-2024) जारी किया। “बेल्ट एण्ड् रोड” करसंग्रहणं प्रशासनक्षमताप्रवर्धनगठबन्धनस्य (अतः गठबन्धनम् इति उच्यते) कार्यप्रगतिं व्यवस्थितरूपेण सप्तपक्षेभ्यः क्रमेण व्यवस्थितं कुर्वन्तु: पाठ्यक्रमव्यवस्था, प्रशिक्षणक्रियाकलापाः, महाविद्यालयनिर्माणं, शिक्षणकर्मचारिणः, प्रभावः मूल्याङ्कनं च, उत्पादनं च the "alliance training achievements display (2022)" -2024)" video and the "one belt, one road" tax academy training achievements display brochure" सर्वेषां पक्षानाम् समर्थनं प्रदातुं संग्रहणस्य प्रबन्धनक्षमतायाः निर्माणं सुदृढं कर्तुं निर्माणं च प्रवर्धयितुं "बेल्ट एण्ड रोड" कर अकादमी इत्यस्य।
"बेल्ट एण्ड रोड" कर संग्रहण तथा प्रशासन सहयोग तन्त्र वार्षिक प्रतिवेदन (२०२४) जारी किया वेबसाइट्-पत्रिकाणां स्थितिः, विशेषज्ञपरामर्शसमितीनां स्थितिः च समाविष्टाः अष्टपक्षाः विगतवर्षे सहकार्यतन्त्रस्य विकासनिर्माणपरिणामानां प्रदर्शने केन्द्रीभवन्ति येन प्रासंगिकपक्षेभ्यः गहनसमझं प्राप्तुं साहाय्यं भवति तथा च निरन्तरं प्रचारं भवति सहयोगतन्त्रस्य निर्माणम्।
अग्रिमः मञ्चः नेपालाय समर्पितः भविष्यति
मञ्चस्य समापनसमारोहे एतदपि घोषितं यत् सहकारतन्त्रपरिषदः अनुमोदनेन षष्ठं मञ्चं नेपालदेशे, सप्तमं मञ्चं च इन्डोनेशियादेशे भविष्यति। ध्वजहस्तसमारोहे नेपालराजस्वसेवायाः उपनिदेशिका कविता लेग्मी षष्ठमञ्चस्य सफलतया आतिथ्यं कृत्वा नेपालस्य अद्वितीयशैल्याः प्रदर्शनं कर्तुं सर्वप्रयत्नाः करिष्यामि इति उक्तवती यत् सा परस्परविश्वासं वर्धयितुं, सहमतिः निर्मातुं, सहकार्यं गभीरं कर्तुं च प्रतीक्षां करोति सक्रियरूपेण क्षेत्रीयवैश्विक आर्थिकविकासं प्रवर्धयन्, तथा च “बेल्ट एण्ड् रोड्” इत्यस्य उच्चगुणवत्तायुक्तस्य संयुक्तनिर्माणस्य प्रवर्धनेन नूतनानि परिणामानि निरन्तरं प्राप्तानि सन्ति।
अस्मिन् मञ्चे विभिन्नदेशानां कराधिकारिणः अन्तर्राष्ट्रीयसङ्गठनानां च प्रमुखाः बहुपक्षीयकरसहकार्यं प्रवर्धयितुं वैश्विककरशासनस्य सेवायां च “बेल्ट् एण्ड् रोड्” करसंग्रहणप्रशासनसहकार्यतन्त्रेण निर्वाहितायाः महत्त्वपूर्णायाः भूमिकायाः विषये सकारात्मकरूपेण उक्तवन्तः।
मालदीव-कर-ब्यूरो-निदेशकः हसन-जलीलः अवदत् यत् "बेल्ट्-एण्ड्-रोड्"-कर-संग्रहण-प्रशासन-सहकार-तन्त्रस्य निदेशक-मण्डलस्य सदस्यत्वेन सः अतीव गौरवान्वितः अस्ति इति सः मन्यते यत् सहकार-तन्त्रस्य माध्यमेन, तत्र भविष्यति | शिक्षणस्य आदानप्रदानस्य च अधिकानि अवसरानि, तथा च घरेलुकरव्यवस्थायाः सुधारः प्रवर्धितः भविष्यति तथा च करसंग्रहणस्य प्रशासनस्य च क्षमतायाः निर्माणं निरन्तरं भविष्यति।
अल्जीरिया-कर-ब्यूरो-निदेशकः अमेर-अब्देलाटिफ् इत्यनेन उक्तं यत् “बेल्ट् एण्ड् रोड्”-कर-अकादमी-अल्जीयर्-इत्यस्य स्थापनायाः कारणात् आफ्रिका-देशस्य कर-अधिकारिणां कृते अधिकानि शिक्षण-संसाधनाः अवसराः च प्राप्यन्ते, आफ्रिका-देशेषु कर-संग्रहण-प्रबन्धन-क्षमतासु सुधारं च प्रवर्धयिष्यति |.
उरुग्वे-करसेवायाः निदेशिका मार्गारिटा फरार इत्यस्याः कथनमस्ति यत् जटिला नित्यं परिवर्तमानः च अन्तर्राष्ट्रीय-आर्थिक-स्थितिः कर-शासन-क्षमतायाः गहनतया परीक्षणं कुर्वती अस्ति। आशास्ति यत् सहयोगतन्त्रस्य मञ्चद्वारा वयं सर्वैः पक्षैः सह परस्परसहायतां अधिकं सुदृढां कर्तुं शक्नुमः, संयुक्तरूपेण क्षेत्रीयविकासे वैश्विक-आर्थिक-वृद्धौ च अधिकं योगदानं दातुं शक्नुमः |.
अन्तर्राष्ट्रीयमुद्राकोषस्य राजकोषीयकार्याणां विभागस्य राजस्वप्रबन्धनविभागस्य निदेशिका डेबरा एडम्स् इत्यनेन उक्तं यत् "बेल्ट् एण्ड् रोड्" करसंग्रहणं प्रशासनसहकार्यं च अतीव उत्तमं बहुपक्षीयं मञ्चं वर्तते यत् विभिन्नक्षेत्रेभ्यः, विकासस्य विभिन्नचरणस्य जनान् एकत्र आनयति , तथा विश्वस्य विभिन्नसंस्कृतीनां मिलित्वा करसंग्रहणप्रशासनस्य अनुभवस्य आदानप्रदानं करसंग्रहणप्रशासनक्षमतासु सुधारः च महत् लाभाय भविष्यति। वयं सहकारतन्त्रस्य निरन्तरप्रगतेः दृढतया समर्थनं कुर्मः, अधिकफलं प्राप्तुं च प्रतीक्षामहे।
अन्तर्राष्ट्रीयकरनिवेशकेन्द्रस्य अध्यक्षः डैनियल विट्टे “एकमेखला, एकः मार्गः” करसंग्रहणप्रशासनसहकार्यतन्त्रस्य निर्माणे सक्रियरूपेण भागं गृह्णाति, तथा च चीनीयकरप्राधिकारिणां स्थापनायाः निरन्तरप्रवर्धनस्य च वकालतम् अकरोत् सहकारतन्त्रस्य सुधारस्य। सः मन्यते यत् सहकारतन्त्रस्य सदस्यदेशानां करशासनक्षमता विषमा अस्ति, तथा च सर्वेषां पक्षेभ्यः व्यावहारिक-अनुभवस्य आदान-प्रदानार्थं, शिक्षितुं, सुधारं कर्तुं, तेषां निबद्ध-क्षमतायां निरन्तरं सुधारं कर्तुं च सहकार-तन्त्रस्य मुक्त-समावेशी-मञ्चस्य उपयोगः आवश्यकः अस्ति जोखिमाः आव्हानानि च।
अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "yangguang.com" क्लायन्ट् डाउनलोड् कुर्वन्तु। समाचारसूचनानां स्वागतं भवति, तथा च २४ घण्टानां समाचारसञ्चारस्य हॉटलाइनः ४००-८००-००८८ अस्ति, उपभोक्तारः cctv.com इत्यस्य "woodpecker consumer complaint platform" इत्यस्य माध्यमेन अपि ऑनलाइन शिकायतां कर्तुं शक्नुवन्ति प्रतिलिपिधर्मकथनम् : अस्य लेखस्य प्रतिलिपिधर्मः cctv इत्यस्य अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते । पुनर्मुद्रणार्थं कृपया सम्पर्कं कुर्वन्तु: [email protected] इत्यत्र वयं कस्यापि अनादरपूर्णव्यवहारस्य उत्तरदायी भविष्यामः।