विश्वं पश्यन्तु·मध्यपूर्वस्य स्थितिः इजरायलदेशः पुनः अमेरिकीसैन्यसहायतां प्राप्नोति, हिजबुल-सङ्घस्य युद्धं विरामं कर्तुं च नकारयति
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, बीजिंग, २७ सितम्बर् (सिन्हुआ) इजरायल-सर्वकारेण २६ तमे दिनाङ्के अमेरिका-देशात् ८ अरब-डॉलर्-अधिकं सैन्यसहायता प्राप्ता इति घोषितं, यावत् सः न साधयति तावत् लेबनान-देशे हिज्बुल-सङ्घस्य सह अस्थायी-युद्धविरामं न प्राप्स्यति इति च अवदत् रणनीतिक लक्ष्य। तस्मिन् एव दिने प्यालेस्टिनी-राष्ट्रपतिः महमूद-अब्बासः संयुक्तराष्ट्रसङ्घस्य महासभायां निन्दितवान् यत् अमेरिकी-सर्वकारः इजरायल्-देशाय "नागरिकाणां वधार्थं" शस्त्राणि निरन्तरं प्रदाति इति
मे ८ दिनाङ्के अमेरिकी रक्षासचिवः ऑस्टिन् वाशिङ्गटननगरे काङ्ग्रेस-सङ्घस्य सुनवायीयां भागं गृहीतवान् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो हारून)अमेरिकादेशः सैन्यसाहाय्यं न स्थगयिष्यति
इजरायलस्य रक्षामन्त्रालयेन तस्मिन् एव दिने घोषितं यत् सः ८.७ अरब अमेरिकीडॉलर् सैन्यसहायतां प्राप्तवान्, यस्मात् ३.५ अरब अमेरिकीडॉलर् "महत्त्वपूर्णयुद्धकाले क्रयणार्थं" अस्ति, अपरं ५.२ अरब अमेरिकीडॉलर् "आयरन" सहितं वायुरक्षाव्यवस्थानां उन्नयनार्थं उपयुज्यते गुम्बज" तथा "डेविड्स स्टोन्" केबल" तथा उन्नतलेजरवायुरक्षाशस्त्राणि ।
इजरायलस्य रक्षामन्त्रालयेन उक्तं यत् इजरायल-अमेरिका-देशयोः मध्ये वाशिङ्गटननगरे उच्चस्तरीयसमागमस्य श्रृङ्खलायाः अनन्तरं प्राप्तः सैन्यसहायतासम्झौता इजरायलस्य “महत्त्वपूर्णानि” वायुरक्षाव्यवस्थासु “महत्त्वपूर्णतया” वर्धयिष्यति।
इजरायलस्य महत्त्वपूर्णः मित्रराष्ट्रः इति नाम्ना अमेरिकादेशः इजरायल्-देशाय चिरकालात् शस्त्राणि, उपकरणानि च प्रदाति । गतवर्षस्य अक्टोबर् मासे इजरायल्-देशस्य प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास-सङ्घस्य) च मध्ये बृहत्-परिमाणस्य संघर्षस्य अनन्तरं अमेरिका-देशः इजरायल्-देशाय महतीं सैन्यसाहाय्यं निरन्तरं प्रदातुं युद्धविरामस्य आह्वानं कृतवान्
अमेरिकी रक्षासचिवः लॉयड् ऑस्टिनः २६ तमे दिनाङ्के अवदत् यत् इजरायल्-लेबनान-हिजबुल-सङ्घस्य तीव्रः संघर्षः “पूर्णयुद्धे” विकसितः भवितुम् अर्हति ।
उत्तरे इजरायल्-देशस्य सेइफेड्-नगरे २६ सेप्टेम्बर्-दिनाङ्के इजरायल-वायुरक्षा-व्यवस्थायाः अवरुद्धः रॉकेट्-इत्यनेन धूमस्य मार्गः त्यक्तः । सिन्हुआ न्यूज एजेन्सी रिपोर्टर चेन् जुन्किङ्ग् इत्यस्य चित्रम्पाकिस्तानदेशः इजरायल्-देशाय अमेरिकी-सहायतायाः निन्दां करोति
तस्मिन् दिने संयुक्तराष्ट्रसङ्घस्य महासभायां स्वभाषणे प्यालेस्टिनीराष्ट्रपतिः अब्बासः इजरायल्-देशाय राजनैतिक-सैन्य-समर्थनं निरन्तरं प्रदातुं अमेरिकी-सर्वकारस्य निन्दां कृतवान्, तथैव गाजा-पट्ट्यां इजरायलस्य सैन्यकार्यक्रमेषु दशसहस्राणि प्यालेस्टिनी-मृत्युः अभवत् इति अवहेलितवान्
"अमेरिका एकः एव उत्थाय अवदत् - 'न, युद्धं निरन्तरं भविष्यति।' राष्ट्रसुरक्षापरिषदः ये इजरायलस्य अनुकूलाः न आसन्।
"एतत् इजरायल्-देशाय घातक-शस्त्राणि प्रदाति, येषां उपयोगेन महिलानां बालकानां च सह असंख्य-निर्दोष-नागरिकाणां नरसंहारः भवति, इजरायलस्य आक्रामकतां च अधिकं प्रोत्साहयति यत् अब्बासः उद्घोषितवान् यत् "एतत् अपराधं स्थगयतु! नरसंहारं स्थगयतु!
गाजा-पट्टिकायां स्वास्थ्यविभागस्य आँकडानुसारं प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् इजरायल-सैन्य-कार्यक्रमेषु ४१,००० तः अधिकाः प्यालेस्टिनी-जनाः मृताः सन्ति
२६ सितम्बर् दिनाङ्के न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शे प्यालेस्टिनीराष्ट्रपतिः अब्बासः वदति स्म । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली रुईलेबनान-इजरायल-देशयोः स्थितिः तीव्ररूपेण वर्धते
विगतदिनेषु लेबनानदेशे इजरायल्-हिजबुल-सङ्घयोः मध्ये द्वन्द्वः तीव्ररूपेण वर्धितः अस्ति, येन अन्तर्राष्ट्रीयसमुदायः पक्षद्वयस्य सर्वाङ्गयुद्धस्य चिन्ताम् अनुभवति।
लेबनानसर्वकारेण २६ दिनाङ्के सायंकाले उक्तं यत् विगत २४ घण्टेषु इजरायलस्य वायुप्रहारैः लेबनानदेशे न्यूनातिन्यूनं ९२ जनाः मृताः, १५३ जनाः घातिताः च। २३ दिनाङ्कात् आरभ्य इजरायलस्य वायुप्रहारैः ७०० तः अधिकाः जनाः मृताः, येन गतवर्षस्य अक्टोबर्-मासस्य आरम्भात् हिज्बुल-इजरायल-योः संघर्षे कुलमृतानां प्रायः आधा भागः अस्ति
२६ दिनाङ्के हिज्बुल-सङ्घः इजरायल्-देशे आक्रमणं कुर्वन् आसीत् । इजरायलसैन्येन उक्तं यत् हिजबुल-सङ्घः प्रायः १७५ रॉकेट्-आदि-शस्त्राणि प्रहारितवान्, येषु अधिकांशं इजरायल्-देशेन अवरुद्धम् अथवा निर्जनक्षेत्रेषु पतितम्
तस्मिन् दिने इजरायल्-देशस्य विमान-आक्रमणेन हिज्बुल-सङ्घस्य अन्यः वरिष्ठः सेनापतिः मृतः । लेबनानदेशस्य लक्ष्येषु वायुप्रहारस्य अतिरिक्तं इजरायलसेना इजरायल-लेबनानसीमायां टङ्काः, बखरीवाहनानि च प्रेषितवती । जनमतविश्लेषणस्य अनुसारं इजरायलसैन्यं अवसरे हिजबुल-लक्ष्याणां विरुद्धं स्थल-आक्रमणं कर्तुं सज्जा अस्ति।
अमेरिकीराष्ट्रपतिः जोसेफ् बाइडेन्, फ्रांसदेशस्य राष्ट्रपतिः इमैनुएल मैक्रोन् च २५ दिनाङ्के मिलित्वा लेबनान-इजरायल-देशयोः स्थितिविषये चर्चां कृतवन्तौ । अमेरिकादेशेन तस्मिन् एव दिने फ्रान्स, यूनाइटेड् किङ्ग्डम्, जर्मनी, सऊदी अरब, कतार, यूरोपीयसङ्घः च सहितैः १० देशैः सह संयुक्तवक्तव्यं प्रकाशितम्, यत्र कूटनीतिकसमाधानार्थं २१ दिवसान् यावत् तत्क्षणमेव युद्धविरामं कर्तुं उभयपक्षेभ्यः आह्वानं कृतम्।
दक्षिणलेबनानदेशस्य सासाकीया-नगरे २६ सेप्टेम्बर्-दिनाङ्के इजरायलस्य वायुप्रहारेन एतत् क्षतिः अभवत् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो अली हाशिसाओ)इजरायल् युद्धविरामस्य आह्वानस्य अवहेलनां करोति
यदा इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू २६ दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासभायां भागं ग्रहीतुं सज्जतां कर्तुं अमेरिकादेशम् आगतः तदा सः अवदत् यत् - "वयं सर्वशक्त्या हिजबुल-सङ्घस्य विरुद्धं युद्धं करिष्यामः, यावत् सर्वाणि लक्ष्याणि न सिद्धानि तावत् न स्थगयिष्यामः । एकं the most important goals is to secure the northern part of (israel) सीमाक्षेत्रेषु निवासिनः सुरक्षितरूपेण गृहं प्रत्यागन्तुं शक्नुवन्ति” इति।
इजरायलस्य प्रधानमन्त्रिणः कार्यालयेन एकस्मिन् वक्तव्ये उक्तं यत् नेतन्याहू युद्धविरामस्य आह्वानस्य “प्रतिक्रियामपि न दत्तवान्” इति।
इजरायलस्य विदेशमन्त्री इजरायल् कात्ज् सामाजिकमाध्यमेषु अवदत् यत् उत्तरे युद्धविरामः न भविष्यति।
इजरायलस्य सत्ताधारीगठबन्धने सुदूरदक्षिणपक्षीयः यहूदीशक्तिपक्षः धमकी दत्तवान् यत् यदि नेतन्याहूसर्वकारः हिजबुल-सङ्घस्य युद्धं विरमति तर्हि सर्वकारेण सह सहकार्यं त्यक्त्वा सत्तागठबन्धनात् अपि निवृत्तः भविष्यति।
फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् इत्यनेन २६ दिनाङ्के कनाडादेशस्य प्रसारणनिगमस्य साक्षात्कारः स्वीकृतः, यत्र बाइडेन्-सर्वकारेण इजरायल्-देशे दबावः वर्धयितुं आह्वानं कृतम् । "अहं तु मन्ये यत् अमेरिकादेशेन इजरायलस्य प्रधानमन्त्रिणः उपरि अधिकं दबावः कर्तव्यः" इति युद्धविरामं स्वीकुर्वितुं ।
साक्षात्कारे मैक्रोन् इजरायल्-देशं आङ्ग्लभाषायां चेतवति स्म यत् "लेबनान-देशे आक्रमणं कर्तुं न शक्यते, लेबनान-देशे युद्धं च न भवितुं शक्नोति, अन्यथा एषा महती त्रुटिः भविष्यति, स्थितिः च वर्धयितुं महतीं संकटं प्राप्स्यति" इति सः अवदत् यत् यदि नेतन्याहू युद्धविरामं नकारयति तर्हि फ्रान्सदेशः सुरक्षापरिषदः हस्तक्षेपं कर्तुं प्रयतते। (हुई क्षियाओशुआंग) २.