समाचारं

manguan tianxia丨चीन धमकी सिद्धान्तः एकं नवीनं लिपिं योजयति: ड्रोन् कृषिः भवति 007?

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीय-शीतलन-लशुन-क्रेन-इत्यादीनां विचित्र-चीन-धमकी-सिद्धान्तानां कल्पनानन्तरं अमेरिका-देशेन अद्यैव चीन-देशस्य लेपनार्थं नूतना लिपिः योजितवती यत् "चीनी-कृषि-ड्रोन्-इत्येतत् कृषि-युक्तं भवितुम् अर्हति ००७?!"
अधुना एव १० तः अधिकाः अमेरिकी-विधायकाः अवदन् यत् चीनदेशे निर्मिताः कृषि-ड्रोन्-यानानि अमेरिकी-सस्यानां आँकडानां संग्रहणं विश्लेषणं च कर्तुं शक्नुवन्ति ये “नग्ननेत्रेण अदृश्याः” सन्ति तथा च “महत्त्वपूर्णं कृषि-उत्पादन-प्रौद्योगिकीम् प्राप्तुं शक्नुवन्ति” इति 30. अस्याः परिस्थितेः प्रतिक्रियां ददातु।
जनाः पृच्छितुं न शक्नुवन्ति यत्, सामान्यतया कीटनाशकानि जलं च सिञ्चन्ति कृषि-ड्रोन्-यानानि कथं अमेरिका-देशस्य राष्ट्रिय-सुरक्षायाः “धमकी” कुर्वन्ति ? "चीन-धमकी" इति एतत् प्रहसनं पुनः केषाञ्चन अमेरिकन-राजनेतानां बौद्धिकविरोधि-तलरेखां ताजगीं कृतवती अस्ति । एतादृशः प्रचारः केवलं जगत् हसयिष्यति!
योजनाकारः लियू जियावेन्
निर्माता : याङ्ग डिङ्गडु तथा जू कियान्
समन्वयक: बी qiulan लियू xiaojun
रचनात्मकः झाओ यिशेन यू शेनफाङ्ग
ए आई हास्य डिजाइन: बाई मिंगहुई
xinhuanet विदेशसञ्चारकेन्द्रद्वारा निर्मितम्
सिन्हुआ न्यूज एजेन्सी अन्तर्राष्ट्रीय संचार एकीकरण मञ्च द्वारा निर्मित
चीन इन्टरनेट विकास फाउण्डेशन
चीन सकारात्मक ऊर्जा संजाल संचार विशेष कोष द्वारा समर्थित परियोजना
स्रोतः - सिन्हुआ न्यूज एजेन्सी
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया