डोङ्गफेङ्ग मिस्रस्य “राष्ट्रीयनिधिः” “चतुर्पत्रक्लोवर” इत्यस्मिन् प्रकाशते यदा सवारी-साझेदारी उद्घाटिता भवति
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतादृशः देशः अस्ति यः न केवलं चीनेन सह चतुर्णां प्राचीनसभ्यतानां मध्ये अस्ति, अपितु चीनगणराज्येन सह कूटनीतिकसम्बन्धं स्थापयितुं प्रथमः अरबदेशः आफ्रिकादेशः च अस्ति region, and is one of the guest country of honor at the first ciie , तथा च षड् वर्षाणि यावत् ciie मध्ये भागं गृहीतवान्।
अयं देशः मिस्रदेशः अस्ति ।
पारम्परिकाः उद्योगाः "ciie express" इति गृह्णन्ति । “मया अपेक्षितं नासीत् यत् मिस्रस्य कपाससूत्रस्य गुणवत्ता एतावता उत्तमः भविष्यति, प्रथमस्तरीय-अन्तर्राष्ट्रीय-ब्राण्ड्-समीपे, मूल्यं च अतीव किफायती अस्ति, षष्ठ-चीन-अन्तर्राष्ट्रीय-आयातस्य मिस्र-रञ्जन-प्रसंस्करण-कम्पनीयाः बूथस्य सम्मुखम्।”. एक्स्पो, झेजिआङ्गतः बुनाई कच्चामालस्य अनेकाः क्रेतारः दीर्घकालं यावत् स्थगितवन्तः कम्पनीद्वारा उत्पादितः "उज्ज्वलः" ब्राण्ड् कपाससूत्रः चयनितः ।
षष्ठे चीन-अन्तर्राष्ट्रीय-आयात-प्रदर्शने मिस्र-रञ्जन-प्रसंस्करण-कम्पनीयाः बूथस्य प्रमुखा नूरा-महोदयेन व्यापारिभ्यः प्रदर्शनीनां परिचयः कृतः । स्रोतः : सीसीटीवी विडियो स्क्रीनशॉट्
इजिप्ट्-देशे असंख्य-सांस्कृतिक-अवशेषाः स्मारकाः च सन्ति, परन्तु "राष्ट्रीयनिधिः" इति यत् प्रसिद्धं तत् दीर्घकालीन-प्रधान-कर्पासः, यः दीर्घकालं यावत् विश्वे प्रसिद्धः अस्ति, घरेलु-वस्त्र-उद्योगाय उच्चगुणवत्तायुक्तं कच्चामालं च प्रदाति वस्त्र-उद्योगः मिस्र-देशस्य महत्त्वपूर्णः पारम्परिकः स्तम्भ-उद्योगः अस्ति तथा च मिस्र-सर्वकारेण विकसितेषु प्रमुखेषु उद्योगेषु अन्यतमः अस्ति । "वस्त्रोद्योगे विदेशीयनिवेशस्य सहकार्यस्य च २०२३ देशमार्गदर्शिका" दर्शयति यत् मिस्रदेशे त्रयः प्रमुखाः वस्त्रउद्योगसमूहाः विकसिताः, तथा च ग्रेटरकैरोक्षेत्रं यत्र राजधानी स्थिता अस्ति, तत् तेषु अन्यतमम् अस्ति इजिप्ट्-देशस्य रञ्जन-प्रक्रियाकरण-कम्पनीयाः बूथ-प्रबन्धिका नूरा, या प्रदर्शन्यां भागं ग्रहीतुं आगता, सा कैरो-नगरस्य अस्ति । केवलं कतिपयेषु दिनेषु बहवः कम्पनयः स्वस्य उत्पादानाम् प्रतिनिधित्वं ऑनलाइन-अफलाइन-रूपेण कर्तुं स्वस्य अभिप्रायं प्रकटितवन्तः । नूरा अवदत् यत् – “अस्माकं उत्पादानाम् अधिकानां चीनीयग्राहकानाम् दृष्टौ आनेतुं ciie इत्यस्य विस्तृतमञ्चस्य उपयोगं कर्तुं वयं आशास्महे।” मसाला-उद्योगः अपि मिस्र-देशस्य दीर्घकालीन-पारम्परिक-उद्योगेषु अन्यतमः अस्ति । प्राचीनकाले मिस्रदेशात् अन्यदेशात् च समुद्रीय रेशममार्गेण चीनदेशं प्रति बृहत्प्रमाणेन मसालानां परिवहनं भवति स्म । अधुना "ciie express" इत्येतत् गृहीत्वा मिस्रदेशस्य मसाला-उद्योगेन सुदूरपूर्वे नूतनानां विकासस्य अवसरानां आरम्भः कृतः । मिस्रदेशस्य रेताजनिर्यातव्यापारप्रबन्धिका हाण्डे मिस्रदेशस्य सादातनगरस्य अस्ति । "वयं केवलं अस्माकं गृहनगरात् विशेषतानां व्यापारस्य अवसरान् अन्वेष्टुं चीनदेशम् आगताः। ciie इत्यस्मिन् भागं गृहीत्वा अस्माभिः बहुविधाः आदेशाः प्राप्ताः, चीनदेशात् अन्यदेशेभ्यः च very happy, "the ciie is really एषः विशालः मञ्चः न केवलं आदेशान् आनयति, अपितु भविष्यं आशां च प्राप्नोति। ” “अन्तर्जाल अवरक्तशिक्षा”’s ciie journey मिस्रदेशस्य काहिरानगरस्य महमूदसुलेमानः (चीनीनाम "मा जिओयु") शङ्घाई अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालयस्य प्राच्य अध्ययनविद्यालयस्य अरबीविभागे विदेशीयः शिक्षकः अस्ति यतः तस्य सूचना मीडियाद्वारा बहुवारं कृता अस्ति, छात्राः तं एक... "अन्तर्जालस्य प्रसिद्धः शिक्षकः।" षष्ठे चीन-अन्तर्राष्ट्रीय-आयात-प्रदर्शने "लिटिल् येजी" इति नामकः अयं अन्तर्जाल-प्रसिद्धः स्वयंसेवकः एकस्मिन् लाइव्-वीडियो-प्रसारणे भागं गृहीतवान्, मिस्र-देशस्य दृष्ट्या चीनीय-कथां विश्वं प्रति कथयति स्म चीनदेशः २००४ तमे वर्षे अमूर्तसांस्कृतिकविरासतां संरक्षणार्थं यूनेस्को-सम्मेलने सम्मिलितः ।विंशतिवर्षेभ्यः सक्रिय-अन्वेषणानन्तरं चीनस्य अमूर्त-सांस्कृतिकविरासतां रक्षणस्य अभ्यासः अनुभवश्च निर्मितः अस्ति एकस्मिन् लाइव प्रसारणकार्यक्रमे मा क्षियाओयुः तस्य सहभागिना सह चीनस्य अमूर्तसांस्कृतिकविरासतां प्रेक्षकाणां कृते परिचययितुं ciie इत्यस्य सांस्कृतिकगलियारे आगतवान् विभिन्नस्थानेषु सांस्कृतिकप्रदर्शनभवनेषु यात्रां कुर्वन् चीनस्य समृद्धा अमूर्तसांस्कृतिकविरासतां गभीररूपेण आकृष्टः अभवत्, चीनीयपारम्परिकसंस्कृतौ च प्रबलरुचिं विकसितवान्
षष्ठे चीन-अन्तर्राष्ट्रीय-आयात-प्रदर्शने अन्तर्जाल-प्रसिद्धः मा क्षियाओयु (वामभागे) लाइव्-प्रसारणे भागं गृहीतवान् । स्रोतः : चीन दैनिक लाइव प्रसारण पुनः प्रदर्शन स्क्रीनशॉट पारम्परिकसंस्कृतेः अतिरिक्तं मा क्षियाओयुः वैश्विक उच्चस्तरीयविनिर्माणक्षेत्रे नवीनतमविकासानां विषये अपि ज्ञातवान् । "बुद्धिमान् विनिर्माणत्वरणस्य अनुभवः" इति शीर्षकेण अन्यस्मिन् लाइवप्रसारणकार्यक्रमे सः चीनदैनिकपत्रकारैः सह नूतनऔद्योगीकरणस्य सन्दर्भे उच्चस्तरीयविनिर्माणपरिणामानां "डिकोड्" कर्तुं तथा च दुर्लभशीतलतायाः अनुभवाय तकनीकीसाधनानाम् अनुभवं कर्तुं तकनीकीसाधनप्रदर्शनक्षेत्रं गतः। मा क्षियाओयुः विदेशीयशिक्षकरूपेण ciie स्वयंसेवीसेवायां भागं ग्रहीतुं शक्नुवन् अतीव प्रसन्नः अस्ति। “आर्थिक-व्यापार-सहकार्यस्य दृष्ट्या वा चीन-मिस्र-योः मध्ये सांस्कृतिक-आदान-प्रदानस्य दृष्ट्या वा, ciie एकः उत्तमः मञ्चः अस्ति अतः अहं शिक्षकः अस्मि चेदपि अहं वास्तवमेव ciie-मध्ये भागं ग्रहीतुं इच्छामि, अधिकं गभीरं च अवगन्तुं इच्छामि व्यक्तवान् यत् सः सेतुः भूत्वा चीन-मिस्र-देशस्य आर्थिकव्यापारसहकार्यं सांस्कृतिकविनिमयं च सक्रियरूपेण प्रवर्धयितुं आशास्ति। प्राचीनसभ्यताः उद्घाटनस्य पूर्ववायुः भागं गृह्णन्ति चीन-मिस्र-देशयोः प्राचीनसभ्यताद्वयस्य मैत्रीसम्बन्धस्य दीर्घः इतिहासः अस्ति, उद्यमानाम् मध्ये सहकार्यस्य महती सम्भावना वर्तते । कपाससूत्रं, मसालाः, ताजाः संतराः, खजूरः, सिवा लवणं... ciie इत्यस्मिन् भागं गृहीत्वा चीनीयबाजारे अधिकाधिकं मिस्रदेशस्य गुडीजः मान्यतां प्राप्तवन्तः, येन चीनीयविपण्ये मिस्रदेशस्य व्यापारसमुदायस्य विश्वासः वर्धते। सप्तवर्षेभ्यः क्रमशः राष्ट्रियद्वयसत्रस्य सर्वकारीयकार्यप्रतिवेदने सीआईआईई समाविष्टा अस्ति। २०२४ तमे वर्षे राष्ट्रियद्वयसत्रस्य समये मिस्रदेशे मिस्र-चीनी-वाणिज्यसङ्घस्य महासचिवः डाया हेल्मी एकस्मिन् साक्षात्कारे अवदत् यत् “बेल्ट् एण्ड् रोड् इनिशिएटिव्” तथा च चाइना इन्टरनेशनल् इम्पोर्ट् एक्स्पो इत्येतयोः कृते चीनदेशः स्वबाहून् उद्घाटयति इति दर्शयति all parties to achieve win-win cooperation and help promote the world प्रगतेः, विकासस्य, साधारणसमृद्धेः च मार्गं प्रति गच्छन् चीनस्य विकासेन विश्वस्य लाभः भविष्यति। २०२४ तमस्य वर्षस्य एप्रिल-मासस्य २३ दिनाङ्के स्थानीयसमये इजिप्ट्-देशस्य कैरो-नगरे ७ तमे ciie-प्रवर्धनसम्मेलनं आयोजितम् । २०२४ तमस्य वर्षस्य एप्रिलमासे मिस्रदेशस्य राजधानी कैरोनगरे सप्तमं ciie-प्रचारसभा आयोजिता, यत्र मिस्रदेशस्य सर्वकारीयसंस्थानां, उद्यमानाम्, व्यापारसङ्घस्य च १५० तः अधिकाः प्रतिनिधिः भागं गृहीतवान् मिस्रस्य प्रदर्शनीनां सम्मेलनानां च सामान्यप्रशासनस्य अध्यक्षः शरीफ मावर्दी इत्यनेन उक्तं यत् षष्ठे ciie इत्यस्मिन् मिस्रदेशस्य कम्पनीनां सहभागितायां उत्कृष्टं परिणामं प्राप्तम् अस्ति ciie मिस्रदेशस्य कम्पनीभ्यः वैश्विकस्तरस्य “मेड इन इजिप्ट्” इत्यस्य प्रचारार्थं उत्तमः अवसरः प्रदाति। अस्मिन् वर्षे मिस्रदेशस्य बहवः कम्पनयः सप्तमे ciie-क्रीडायां भागं ग्रहीतुं शाङ्घाई-नगरं गन्तुं सज्जाः सन्ति । चीन-आफ्रिका-सहकार्यस्य मञ्चस्य सद्यः समाप्तस्य बीजिंग-शिखरसम्मेलने नूतनयुगे साझाभविष्यस्य सह सर्वमौसम-चीन-आफ्रिका-समुदायस्य संयुक्तरूपेण निर्माणस्य बीजिंग-घोषणायां ciie-सङ्घटनं समाविष्टम् आसीत् अयं वर्षः चीन-मिस्र-योः मध्ये व्यापक-रणनीतिक-साझेदारी-स्थापनस्य दशम-वर्ष-समारोहे सङ्गच्छते | चीनीयस्य वैश्विकविपण्यस्य च।
व्यापक स्रोतों से: जन दैनिक, सिन्हुआ समाचार एजेन्सी, गुआंगमिंग दैनिक, चीन दैनिक, चीन समाचार सेवा, चीन युवा दैनिक, हुनान दैनिक, जियांगसू रेडियो तथा दूरदर्शन स्टेशन·एकीकृत मीडिया समाचार केन्द्र, पर्यवेक्षक नेटवर्क, शंघाई शिक्षा टीवी स्टेशन, शंघाई सोंगजियांग सार्वजनिक खाता, चीन वस्त्र महासंघ अन्तर्राष्ट्रीय व्यापार कार्यालय तथा sisu प्राच्य अध्ययन संस्थान के आधिकारिक लेखा