समाचारं

विश्वविजेता हुआङ्ग लिन्बो: स्वर्णपदकस्वप्नं साकारं कर्तुं २३६२ दिवसान् यावत् काष्ठेषु औजारेषु च दफनः इति कथां शृणुत

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहुकालपूर्वं समाप्तस्य ४७ तमे विश्वकौशलस्पर्धायां ग्वाङ्गझौ-नगरस्य क्रीडकाः ७ स्वर्णपदकानि प्राप्तवन्तः, ऐतिहासिकं अभिलेखं स्थापितवन्तः । विश्वविजेता सर्वैः ध्यानैः, वैभवेन च मञ्चे तिष्ठति, परन्तु तस्य पृष्ठतः सः दिवारात्रौ स्थापितः स्वेदः, परिश्रमः च अस्ति ।
२७ सितम्बर् दिनाङ्के मम गुआङ्गझौ·मम १५ तमे राष्ट्रियक्रीडा - "युवानां उड्डयनं राष्ट्रियक्रीडायाः कृते स्वप्नानां निर्माणं च" राष्ट्रियक्रीडायाः स्वागतार्थं विजेतृणां कथाकथनं गुआङ्गझौनगरे आयोजितम् विश्वकौशलप्रतियोगिताविजेता विजेतायाः पृष्ठतः संघर्षस्य यात्रायाः च कथां साझां करोति, परिश्रमस्य निर्भयस्य च उन्नतिस्य चॅम्पियनभावनाम् प्रसारयति, युवानः च स्वस्य यौवनस्य अनुरूपं जीवितुं स्वप्नानां वीरतया अनुसरणं कर्तुं च प्रोत्साहयति। आगामिवर्षस्य १५ तमे राष्ट्रियक्रीडायाः गतिं निर्मातुं "उड्डयनयुवकाः, राष्ट्रियक्रीडायाः स्वप्नानि निर्मान्ति" इति नारा अपि उद्घोषयन्ति स्म ।
"प्रतियोगिता समाप्तवती, अहं वास्तवमेव तत् निरोधयितुं न शक्नोमि!!!" ४७ तमे विश्वकौशलप्रतियोगिता समाप्तवती ।
२०१८ तमे वर्षे विश्वचैम्पियनशिपस्य सम्पर्कं कृत्वा अवगमनात् आरभ्य फ्रान्सदेशस्य लायन्नगरे स्वर्णपदकस्वप्नस्य साकारीकरणपर्यन्तं हुआङ्ग बोलिन् स्पष्टतया स्मरणं करोति यत् सः २३६२ दिवसान् व्यतीतवान्
सः बाल्यकालात् एव हस्तगत-समागम-सञ्चालने रुचिं लभते, कनिष्ठ-उच्चविद्यालयात् स्नातकपदवीं प्राप्त्वा व्यावसायिकशिक्षां चितवान् । यतः सः फर्निचर-भण्डारे वर्धितः, तस्मात् सः वाहन-मरम्मतं, अन्तर्जालम् इत्यादीनि लोकप्रिय-प्रमुख-विषयाणि न चिनोति स्म, अपितु काष्ठकार्यं चिनोति स्म ।
अकादमीविश्वचैम्पियनशिपस्य "त्रिकाष्ठ" परियोजनास्तरस्य सदस्यः भूत्वा हुआङ्ग बोलिन् काष्ठेषु, उपकरणेषु च निमग्नः अभवत्, दिने दिने प्रशिक्षणं कृतवान् एषा प्रथा सार्ध ६ वर्षाणि यावत् अभवत् ।
यदा हुआङ्ग बोलिन् फर्निचर-उत्पादनक्षेत्रे कतिपयानि परिणामानि प्राप्तवान् तदा सः एतादृशं निर्णयं कृतवान् यत् बहवः जनाः न अवगच्छन्ति स्म - परियोजनानि परिवर्तयितुं ।
परिचितं फर्निचरनिर्माणं यावत् अपरिचितं सुन्दरं काष्ठकार्यं यावत्, भेदः पर्वताः, नद्यः, सरोवराणि च पारयितुं इव अस्ति प्रक्रियायाः कठिनता, तकनीकी आवश्यकताः अपि च परियोजनायाः केन्द्रबिन्दुः अपि सर्वेषु पृथिवीकम्पनं परिवर्तनं जातम् बहवः जनाः न अवगच्छन्ति, अपि च अविश्वसनीयं मन्यन्ते, परन्तु हुआङ्ग बोलिन् अतीव सम्यक् जानाति यत् फर्निचर-उत्पादनस्य क्षेत्रे सः स्वस्य अटङ्कस्य समीपे एव अस्ति यदि सः परिवर्तनं कर्तुम् इच्छति तर्हि परिवर्तनस्य साहसं भवितुमर्हति।
विश्वचैम्पियनशिप्स्-क्रीडायां सुवर्णं प्राप्तुं एतस्याः यात्रायाः विषये वदन् हुआङ्ग् बोलिन् अवदत् यत् – “it’s been full of twists and turns!”
अस्याः परियोजनायाः प्रश्नेषु व्यापकपरिवर्तनं जातम्: नमूनाप्रश्नानां त्रयाणां समुच्चयानां सर्वेषां तत्त्वानां पुनर्निर्माणस्य आवश्यकता वर्तते, यत्र 100% यावत् परिवर्तनं भवति प्रतियोगितायाः अनिश्चितता अत्यन्तं अधिका अस्ति, यत् खिलाडयः अनुकूलतायाः महतीं परीक्षणं करोति।
क्रीडायाः ५ निमेषस्य उल्टागणनायाः सह हुआङ्ग बोलिन् विधानसभायां, पालिशप्रक्रियायां च प्रविशति स्म, तस्य प्रत्येकस्य भागस्य प्रक्रियादोषं कतिपयेषु दशमांशेषु मिलिमीटर्-अन्तर्गतं अल्पकाले एव नियन्त्रितव्यम् आसीत्, अपि च तस्य साधयितव्यम् आसीत् एकं पालिशं सटीकं यत् जगत् नेष्यति स्म।
हुआङ्ग बोलिन् अवदत् यत्, "तस्मिन् समये मम हृदये केवलम् एकः एव विश्वासः आसीत् यत् अहं पञ्चतारकं रक्तध्वजं धारयित्वा विश्वश्रृङ्खलायाः सर्वोच्चमञ्चे स्थातुम् इच्छामि!"
हृदि श्रद्धा पादाधः बलं च भवति। अस्य विश्वासस्य समर्थनेन एव हुआङ्ग बोलिन् स्वकार्यं सम्पन्नं कर्तुं सर्वात्मना समर्पितवान्, उत्तमकाष्ठकार्यपरियोजने स्वर्णपदकं सफलतया च प्राप्तवान्
हुआङ्ग बोलिन् इत्यस्य मतं यत् दुर्बलतायाः, ध्यानस्य, नवीनतायाः च भावना यदा क्रीडा-ओलम्पिक-क्रीडायां स्थापिता भवति तदा उच्चतरं, द्रुततरं, बलिष्ठतरं च बलं निर्माति सः निश्छलतया आशास्ति यत् १५ तमे राष्ट्रियक्रीडायां गुआङ्गडोङ्ग-क्रीडकाः स्वयमेव महत् परिणामं प्राप्तुं शक्नुवन्ति ।
पाठ एवं चित्र |
प्रतिवेदन/प्रतिक्रिया