विदेशमन्त्रालयः : चीनदेशः इच्छुकदेशैः सह खानिनिष्कासनक्षेत्रे सहकार्यं निरन्तरं कर्तुं इच्छति
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनयुवादैनिकग्राहकः, बीजिंग, २७ सितम्बर् (चीनयुवादैनिकः·चीनयुवादैनिकप्रशिक्षुसम्वादकः ली जियाङ्गः, संवाददाता झाओ अन्की) सूचना अस्ति यत् २७ सितम्बरदिनाङ्के चीनदेशेन आयोजितः २०२४ तमस्य वर्षस्य अन्तर्राष्ट्रीयमानवतावादीखाननिष्कासनप्रशिक्षणपाठ्यक्रमः नानजिङ्गनगरे समाप्तः। चीनस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् अद्य नियमितरूपेण पत्रकारसम्मेलने अवदत् यत् अन्तर्राष्ट्रीयखाननिष्कासनसहकार्यं सहायतां च करणं चीनस्य कृते वैश्विकसुरक्षापरिकल्पनानां कार्यान्वयनार्थं मानवजातेः साझीकृतभविष्यस्य समुदायस्य निर्माणं च प्रवर्धयितुं महत्त्वपूर्णः उपायः अस्ति।
विदेश मन्त्रालयस्य प्रवक्ता लिन जियान। विदेशमन्त्रालयात् चित्रम्
लिन जियान् इत्यनेन परिचयः कृतः यत् चीनसर्वकारेण आयोजिते २०२४ तमस्य वर्षस्य अन्तर्राष्ट्रीयमानवतावादीनां खानिनिष्कासनप्रशिक्षणपाठ्यक्रमे अद्य नानजिङ्गनगरे समापनसमारोहः आयोजितः। अस्मिन् काले चीनदेशः खानिपरिचयस्य, खानिनिष्कासनसहायतासामग्रीणां समूहं कम्बोडिया-लाओस्-देशयोः अपि समर्पितवान् । सर्वे पक्षाः प्रशिक्षणपाठ्यक्रमस्य परिणामानां विषये सकारात्मकं वदन्तः अन्तर्राष्ट्रीयखानकार्याणि कर्तुं चीनस्य योगदानस्य प्रशंसाम् अकरोत्।
"अन्तर्राष्ट्रीयखाननिष्कासनसहकार्यं सहायतां च कर्तुं चीनस्य कृते वैश्विकसुरक्षापरिकल्पनानि कार्यान्वितुं महत्त्वपूर्णः उपायः अस्ति तथा च मानवजातेः साझीकृतभविष्यस्य समुदायस्य निर्माणं प्रवर्तयितुं लिन् जियानः अवदत् यत् चीनेन भौतिकसहायता, कार्मिकाः इत्यादीनि विविधानि पद्धतीनि स्वीकृतानि सन्ति प्रशिक्षणं, स्थले एव मार्गदर्शनं, पीडितसहायता, खानिजोखिमशिक्षा च , प्रासंगिकदेशानां खानिनिष्कासनक्षमतासु सुधारं कर्तुं सहायतां कर्तुं। अन्तिमेषु वर्षेषु चीनदेशेन प्रायः ३० अन्तर्राष्ट्रीयमानवतावादीनां खननविच्छेदनप्रशिक्षणपाठ्यक्रमाः सफलतया आयोजिताः, विभिन्नदेशेभ्यः उत्कृष्टानां खननविच्छेदकानां बहूनां संख्यायां प्रशिक्षणं च दत्तम्
चीनदेशः खानिनिष्कासनक्षेत्रे सहकार्यं निरन्तरं कर्तुं इच्छुकदेशैः सह कार्यं कर्तुं इच्छुकः अस्ति तथा च व्यावहारिककार्यैः सह अन्तर्राष्ट्रीयखाननिष्कासनसहकार्यं कर्तुं अधिकं सहायतां दातुं इच्छति।
स्रोतः चीन युवा दैनिक ग्राहक