समाचारं

लियू युन् अन्वेषणार्थं नगरपालिकापारिस्थितिकीपर्यावरणब्यूरो गतः

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा लियू युन् अन्वेषणार्थं नगरपालिकापारिस्थितिकीपर्यावरणब्यूरो गतः तदा सः तस्मिन् विषये बलं दत्तवान्
तलरेखाचिन्तनं सुदृढं कुर्वन्तु, कार्यवाही कर्तुं च उपक्रमं कुर्वन्तु
नूतनं परिणामं प्राप्तुं नूतनस्तरं प्राप्तुं च सुन्दरस्य वेइफाङ्गस्य निर्माणस्य प्रचारं कुर्वन्तु
२६ सितम्बर् दिनाङ्के अपराह्णे नगरपालिकदलसमितेः सचिवः लियू युन् अन्वेषणार्थं नगरपालिकपारिस्थितिकीपर्यावरणब्यूरो-नगरं गतः । सः बोधितवान् यत् अस्माभिः पारिस्थितिकसभ्यतायाः विषये शी जिनपिङ्गस्य विचाराणां अन्तःकरणेन अभ्यासः करणीयः, २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनां सम्यक् कार्यान्वितव्यं तथा च शाडोङ्गस्य निरीक्षणकाले महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णभाषणस्य भावनां सम्यक् कार्यान्वितव्यं, पारिस्थितिकप्राथमिकतानां पालनं कर्तव्यं तथा च हरितविकासः, तलरेखाचिन्तनं सुदृढं करोति, उत्तरदायित्वं ग्रहीतुं पहलं कुर्वन्तु, नूतनपरिणामान् प्राप्तुं नूतनस्तरं प्राप्तुं च सुन्दरस्य वेइफाङ्गस्य निर्माणं प्रवर्तयितुं प्रयतन्ते।
पारिस्थितिकपर्यावरणकमाण्डहॉलमध्ये लियू युन् इत्यनेन "मेघबुद्धिमान् पर्यावरणम्" व्यापकप्रबन्धननियन्त्रणमञ्चस्य तथा उच्च-उच्चतानिरीक्षणजालस्य पर्यावरणनिरीक्षणमञ्चस्य संचालनस्य सावधानीपूर्वकं निरीक्षणं कृतम्, तथा च स्थलस्य उच्चमूल्यकस्य, स्थलनिरीक्षणं, तृणदाहः च। सः अवदत् यत् पर्यावरणसमस्यानां समाधानार्थं प्रौद्योगिकी एकं शक्तिशाली साधनम् अस्ति स्मार्टपरिवेक्षणस्य स्तरं महत्त्वपूर्णतया सुधारयितुम्, व्यापकविश्लेषणं, सटीकं शोधं निर्णयं च, पर्यावरणीयदत्तांशस्य स्मार्टप्रयोगं च सुदृढं कर्तुं आवश्यकम् पारिस्थितिकपर्यावरणशासनक्षमतायाः आधुनिकीकरणं प्रवर्धयितुं नवीनता।
ततः लियू युन् इत्यनेन नगरस्य पारिस्थितिकपर्यावरणसंरक्षणकार्यस्य विषये प्रतिवेदनानि श्रोतुं संगोष्ठीयाः अध्यक्षता कृता, अग्रिमपदस्य कृते स्पष्टानि आवश्यकतानि च अग्रे स्थापितानि। सः बोधितवान् यत् अस्माभिः सुस्पष्टजलं रमणीयपर्वताश्च अमूल्यसम्पत्तयः इति अवधारणां दृढतया स्थापयितव्याः अभ्यासः च करणीयः, दलस्य केन्द्रीयसमितेः निर्णयान् व्यवस्थां च प्रान्तीयदलसमितेः प्रान्तीयसर्वकारस्य च कार्यव्यवस्थाः अक्षरशः कार्यान्विताः, विचाराणां नवीनताः करणीयाः तथा पद्धतयः, प्रणालीषु तन्त्रेषु च सुधारं कुर्वन्ति, उच्चस्तरीयपारिस्थितिकीपर्यावरणसंरक्षणकार्यं च प्रवर्धयन्ति। अस्माभिः नीलगगनस्य, स्वच्छजलस्य, शुद्धभूमिस्य च रक्षणार्थं, प्रदूषणस्य समीचीनतया, वैज्ञानिकतया, कानूनानुसारं च नियन्त्रयितुं, पारिस्थितिकपर्यावरणस्य गुणवत्तायाः निरन्तरसुधारं प्रवर्धयितुं, जनानां सुखस्य लाभस्य च भावः प्रभावीरूपेण वर्धयितुं च कठिनं युद्धं कर्तव्यम् |. प्रान्तीयपारिस्थितिकी-पर्यावरण-संरक्षण-निरीक्षण-विषयाणां सुधारणं, उत्तरदायित्वस्य समेकनं, लक्ष्य-प्रयत्नानाम्, सटीक-शासनस्य च विषये ध्यानं दत्तुं आवश्यकं यत् सुधाराः सम्यक्, स्थाने च सन्ति इति सुनिश्चितं भवति |. अस्माभिः पारिस्थितिकसुरक्षायाः तलरेखायाः दृढतया पालनं कर्तव्यं, प्रमुखपारिस्थितिकपर्यावरणजोखिमानां निवारणं प्रतिक्रियां च सुदृढं कर्तव्यं, पारिस्थितिकपर्यावरणस्य उल्लङ्घनानां भृशं दमनं करणीयम्, उच्चस्तरीयपारिस्थितिकीसुरक्षायाः सह उच्चगुणवत्तायुक्तविकासस्य अनुरक्षणं च करणीयम्। विकासप्रतिरूपस्य हरित-निम्न-कार्बन-रूपान्तरणस्य त्वरितीकरणं, "डबल-कार्बन"-रणनीतिं सम्यक् कार्यान्वितुं, "चत्वारि न्यूनीकरणानि चत्वारि वृद्धिः च" इति कार्याणि सशक्ततया कार्यान्वितुं, हरित-निम्न-कार्बन-जीवनशैल्याः सक्रियरूपेण वकालतम्, प्रयत्नः च आवश्यकम् अस्ति प्रान्तस्य हरितस्य, न्यूनकार्बनस्य, उच्चगुणवत्तायुक्तस्य च विकासस्य अग्रणीक्षेत्रस्य निर्माणे अग्रणीः भवितुम् .
प्रतिवेदन/प्रतिक्रिया