समाचारं

निषिद्धनगरं गत्वा रोस्ट् बकस्य स्वादनार्थं महाप्राचीरं आरोहणं कुर्वन्तु तथा च चीनीयटेनिस्-तारकाः बीजिंग-नगरस्य आकर्षणं अनुभवन्ति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"एतत् मम द्वितीयवारं बीजिंगनगरम् आगमनम् अस्ति। प्रतियोगितायाः पूर्वं चीनीयसंस्कृतेः अनुभवं कृत्वा अहं बहु प्रसन्नः अस्मि।"

2024चीन-टेनिस् ओपन-क्रीडायाः आरम्भः अभवत् । विगतदिनेषु बहवः शीर्षस्थाः अन्तर्राष्ट्रीयक्रीडकाः अस्य तथ्यस्य लाभं गृहीतवन्तः यत् तेषां क्रीडाः अद्यापि न आरब्धाः।अवतार इतियात्रा ब्लोगर, सुन्दरदृश्यानां आनन्दं लभत, स्वादिष्टभोजनस्य स्वादनं कुर्वन्तु, बीजिंगनगरे बीजिंगनगरस्य आकर्षणं च अनुभवन्तु। ते स्वस्य व्यक्तिगतसामाजिकमाध्यमेन सुन्दरदृश्यानां, स्वादिष्टभोजनस्य च चित्राणि अपि प्रकाशयन्ति।

निषिद्धनगरं, महाप्राचीरं च लोकप्रियम् अस्ति

द्वितीयवारं बीजिंगनगरम् आगतः अल्काराज् प्रथमविरामस्थानरूपेण निषिद्धनगरं चितवान् । पारम्परिकवस्त्रं धारयन् सः निषिद्धनगरस्य इतिहासं संस्कृतिं च ज्ञातुं निषिद्धनगरं गत्वा तस्य छायाचित्रं गृहीतवान् ।

अल्काराज् (दक्षिणे) गौफ् च निषिद्धनगरे फोटों गृहीतवन्तौ ।

"चीनदेशे अहं बहु प्रसन्नः अस्मि। अत्र निषिद्धनगरे संस्कृतिविषये ज्ञातुं महान् अनुभवः। अहं पुनः बीजिंगनगरं प्रत्यागत्य यथार्थतया प्रसन्नः अस्मि। चाइना ओपनयात्राम् आरभ्य चीनदेशस्य जीवनस्य पुनः अनुभवं कर्तुं अहं बहु उत्साहितः अस्मि ." अल करस् अवदत्।

अल्काराज् इत्यनेन सह अपि आगत्य अमेरिकनमहिलाक्रीडकः गौफ् आसीत् । गतवर्षे बीजिंगनगरे पारम्परिकचीनीसंस्कृतेः अनुभवं कृत्वा गौफ् अस्मिन् समये बीजिंगनगरं प्रत्यागतवान्, "यात्राब्लॉगर्" इति परिणतः च । कतिपयदिनानि पूर्वं गौफ् महाप्राचीरं आरोह्य स्वस्य व्यक्तिगतसामाजिकमाध्यमेषु समूहचित्रं स्थापितवती ।

पूर्वविश्वस्य प्रथमक्रमाङ्कस्य नाओमी ओसाका अस्मिन् वर्षे चीन-ओपन-क्रीडायाः सज्जतायै बीजिंग-नगरम् आगता प्रथमा अन्तर्राष्ट्रीय-क्रीडिका आसीत्, प्रशिक्षणानन्तरं सा राजधानी-नगरस्य मनोरमस्थानानि गत्वा विश्वविरासतां आकर्षणं अनुभवितुं महान्-प्राचीरम् आरोहति स्म स्पेनदेशस्य खिलाडी बाडोसा पारम्परिकचीनी उद्यानानां सौन्दर्यं प्रशंसितुं झोङ्गशान् उद्यानम् आगतः ।

अस्मिन् वर्षे यू.एस.

मनोहरदृश्यानि आनन्दयन्तु, स्वादिष्टानि भोजनानि च आस्वादयन्तु। झेङ्ग किन्वेन् इत्यस्य प्रशिक्षकः रिबा इत्यनेन रोस्ट् बकस्य, चीनीयदुग्धचायस्य च स्वादनं कृतम् । ग्राण्डस्लैम्-विजेता सबलेन्का पुनः तले तण्डुलस्य प्रति प्रेम्णः अभिव्यक्तिं कृतवती, पुनः तस्य प्रयोगं कर्तुं च उत्सुका अस्ति ।

पारम्परिक संस्कृति अनुभव लाठी

प्रतिवर्षं चीन ओपनस्य आरक्षितकार्यक्रमरूपेण,2024अद्यैव काउण्टीप्रिन्स्-हवेले चीन-टेनिस्-क्रीडकानां स्वागतं कृतम् । क्षेत्रे वीरक्रीडकाः फैशनपरम्परारूपेण परिणताः, वेषभूषेण रक्तकालीनस्य उपरि गच्छन्ति स्म ।

रक्तकालीनसमारोहः इति उच्यतेविजयमार्गः, गुइझी हैताङ्गद्वारेण गच्छति, यस्य अर्थः अस्ति यत् क्रीडकाः प्रविशन्तिविजयमार्गः, मुकुटं जित्वा. नवीन ओलम्पिक महिला एकलस्वर्णपदकविजेता झेङ्ग किन्वेन्, तथैव सिनर, मेडवेडेव, सबालेन्का, पेगुला, झाङ्ग झिझेन् इत्यादयः प्रसिद्धाः खिलाडयः एकैकशः उपस्थिताः

झाङ्ग झिझेन् क्रीडकानां स्वागतसमारोहे उपस्थितः आसीत् ।

स्वागतं सुसज्जितम् अस्तिअमूर्त सांस्कृतिक विरासत अन्तरक्रियाशील अनुभवसत्रेषु शर्करा-चित्रकला-दुकानम्, चन्द्रप्रकाश-सुगन्धः, लाह-प्रशंसक-कार्यशाला, हुआयुए-चायगृहम् इत्यादयः सन्ति । अमूर्तसांस्कृतिकविरासतां उत्तराधिकारिणा कृतं लाइव प्रदर्शनं दृष्ट्वा क्रीडकाः तस्य अनुभवं कर्तुं आरब्धवन्तः, पारम्परिकचीनीसंस्कृतेः आकर्षणं च व्यक्तिगतरूपेण अनुभवन्ति स्म

केवलं एटीपी (पुरुषव्यावसायिकटेनिसक्रीडकसङ्घः250हाङ्गझौ-स्थानके प्रथमं करियर-भ्रमणस्य उपविजेता आसीत् झाङ्ग-झिझेन् इत्यनेन उक्तं यत् खिलाडयः प्रायः स्पर्धायां व्यस्ताः भवन्ति, तेषां स्थानीय-रीतिरिवाजानां, रीतिरिवाजानां च अनुभवाय समयः नास्ति इतिमया शर्करा-चित्रकला-दुकाने, लाह-प्रशंसक-कार्यशालायां च भागं ग्रहीतुं प्रयत्नः कृतः, यत् अतीव ताजां अनुभवति स्म, सन्तुष्टः च आसीत् यत् सामान्यतया खिलाडयः तस्य सम्पर्कं न प्राप्नुयुः एतेन अस्मान् स्थानीयसंस्कृतेः अनुभवस्य अवसरः प्राप्तः, यः अतीव उत्तमः अनुभवः आसीत्

स्रोतः - बीजिंग न्यूज स्पोर्ट्स्

संवाददाता : झूओरान्

प्रतिवेदन/प्रतिक्रिया